समाचारं

किं यूरोपद्वारा भारतीयबाहूः युक्रेनदेशं प्रति प्रवहन्ति ? रूसदेशः असन्तुष्टः अस्ति, भारतेन अद्यापि प्रासंगिकव्यापारे हस्तक्षेपः न कृतः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्लोबल टाइम्स् इति पत्रिकायाः ​​२० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं भारतीयशस्त्रनिर्मातृभिः विक्रीतगोलाबारूदं यूरोपीयग्राहकैः युक्रेनदेशं प्रति स्थानान्तरितम् अस्ति। रूसस्य विरोधान् कृत्वा अपि भारतेन एतावता तत्सम्बद्धव्यापारस्य निवारणार्थं कार्यवाही न कृता ।
केचन माध्यमाः अवदन् यत् सीमाशुल्कदत्तांशैः ज्ञातं यत् वर्तमानकाले युक्रेनदेशं प्रति गोलाबारूदस्य स्थानान्तरणं कुर्वन्तः यूरोपीयदेशाः चेकगणराज्यं, इटली इत्यादयः सन्ति।बमविस्फोटे सम्बद्धानां देशानाम् प्रासंगिकशस्त्रकम्पनयः, प्रासंगिकविभागाः च अद्यापि प्रतिक्रियां न दत्तवन्तः।
प्रतिवेदनानुसारं भारतं दीर्घकालं यावत् वैश्विकशस्त्रस्य प्रमुखः आयातकः अस्ति तत्सहकालं यावत् सः स्वस्य शस्त्रनिर्यातस्य विकासं कर्तुं आशां कुर्वन् अस्ति तथा च दीर्घकालं यावत् रूस-युक्रेन-सङ्घर्षं अवसररूपेण मन्यते।
भारते निर्मितम्, यूरोपदेशं प्रति वितरितम्?
रायटर इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् ११ भारतीय-यूरोपीय-सरकारस्य रक्षा-उद्योगस्य च अधिकारिणां रायटर्-संस्थायाः वाणिज्यिक-सीमाशुल्क-आँकडानां विश्लेषणस्य अनुसारं चेक-गणराज्य-इटली-इत्यादीनां यूरोपीय-देशानां कृते यूरोपीय-सङ्घस्य बहिः देशेभ्यः तोप-गोलानां आपूर्तिः युक्रेन-देशाय भवति चिरकालात् प्रचलति।
वाणिज्यिक सीमाशुल्क-अभिलेखाः दर्शयन्ति यत् २०२२ तमस्य वर्षस्य फरवरी-मासे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् पूर्वं वर्षद्वये भारतस्य त्रयः बृहत्तमाः गोलाबारूदनिर्मातारः यन्त्रा, मुनिशन्स् इण्डिया, कल्याणी स्ट्रैटेजिक सिस्टम्स् सिस्टम्स् च) कुलम् २.८ मिलियन अमेरिकीडॉलर् (लगभग आरएमबी १९.७४) मूल्यस्य गोलाबारूदघटकानाम् निर्यातं कृतवन्तः मिलियन) इटली, चेकगणराज्य, स्पेन, स्लोवेनिया च देशं प्रति । एतत् आकङ्कणं २०२२ तमस्य वर्षस्य फेब्रुवरी-मासतः २०२४ तमस्य वर्षस्य जुलै-मासपर्यन्तं १३५.२५ मिलियन-डॉलर्-पर्यन्तं वर्धितम्, यतः द्वन्द्वस्य आरम्भः अभवत् । चेकगणराज्यं सम्प्रति यूरोपीयसङ्घस्य बहिः देशेभ्यः युक्रेनदेशाय तोपगोलानां आपूर्तिं कर्तुं अग्रणी अस्ति ।
यन्त्रस्य पूर्ववरिष्ठः अधिकारी अवदत् यत् पाश्चात्त्येषु अनेकेषु कम्पनीषु विस्फोटकपूरणक्षमता अस्ति परन्तु गोलानां सामूहिकरूपेण उत्पादनार्थं निर्माणक्षमतायाः अभावः अस्ति। तेषु इटलीदेशस्य सैन्यठेकेदारः mes (meccanica per l'elettronica e servomeccanismi) इति कम्पनी अस्ति, या भारतनिर्मितानि तोपगोलानि युक्रेनदेशं प्रति वितरति
एमईएस यन्त्रस्य बृहत्तमः विदेशीयः ग्राहकः अस्ति । पूर्ववरिष्ठः अधिकारी प्रकटितवान् यत् एमईएस भारतात् रिक्तानि (शस्त्राणि) आवरणं क्रीतवन्तः विस्फोटकैः पूरितवान् च।
यन्त्रेण २०२२-२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने उक्तं यत् कम्पनी एकेन अनामिकेन इटालियनग्राहकेन सह l15a1 तोपगोलनिर्माणपङ्क्तिं स्थापयितुं सम्झौतां कृतवती। उपर्युक्तः यन्त्रस्य पूर्ववरिष्ठः अधिकारी ग्राहकस्य नाम mes इति अवदत्।
सीमाशुल्क-आँकडानां उद्धृत्य रायटर्-पत्रिकायाः ​​कथनमस्ति यत् २०२२ तमस्य वर्षस्य फरवरी-मासतः २०२४ तमस्य वर्षस्य जुलै-मासपर्यन्तं यन्त्रेण ३५ मिलियन-डॉलर्-मूल्यानां १५५ मि.मी.
सीमाशुल्क-अभिलेखाः अपि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य फरवरी-मासे यूके-नगरस्य शस्त्र-कम्पनी dince hill, यस्याः संचालकमण्डले mes-कार्यकारी अपि अस्ति, इटली-देशात् युक्रेन-देशं प्रति ६.७ मिलियन-डॉलर्-रूप्यकाणां गोलाबारूदस्य निर्यातं कृतवती, यत्र १५५mm l15a1 तोपखानाः अपि सन्ति
सीमाशुल्कघोषणानुसारं युक्रेनदेशस्य रक्षामन्त्रालयस्य कृते एमईएस इत्यनेन निर्मिताः गोलाकाराः "युक्रेनस्य रक्षाक्षमतायां परिचालनसज्जतायां च योगदानं दातुं" उपयुज्यन्ते स्म
रायटर्-पत्रिकायाः ​​सूचना अस्ति यत् अन्यत् अपि तथैव उदाहरणम् अस्ति यत् अस्मिन् वर्षे मे-मासे स्पेनदेशस्य परिवहनमन्त्री पुएन्टे इत्यनेन चेक्-देशस्य रक्षा-अधिकारिभिः हस्ताक्षरितं अन्त्य-उपयोक्तृ-सम्झौतां सामाजिक-मञ्चेषु साझां कृतम् सम्झौतेः अनुसारं म्युनिशन इण्डिया इत्यस्मात् १२० मि.मी., १२५ मि.मी. अस्मिन् वर्षे मार्चमासस्य २७ दिनाङ्कस्य सीमाशुल्क-अभिलेखेषु स्थानान्तरणस्य पुष्टिः अभवत् ।
तस्मिन् समये स्पेनदेशे प्यालेस्टिनीसमर्थकसमूहाः दावान् अकरोत् यत् एतत् गोलाबारूदं इजरायलदेशाय नियतम् अस्ति । परन्तु स्पेनदेशस्य एल मुण्डो इति वृत्तपत्रे मेमासे प्रकाशितं यत् गोलाबारूदस्य अन्तिमगन्तव्यं वस्तुतः युक्रेनदेशः एव इति, एतस्य दावस्य पुष्टिः स्पेनदेशस्य एकेन अधिकारीणा अन्येन च व्यक्तिना रायटर् इत्यस्मै कृता।
भारतीयशस्त्रनिर्यातविनियमानाम् अनुसारं यदि अनधिकृतस्थानांतरणं भवति तर्हि भविष्ये शस्त्रविक्रयणस्य समाप्तेः जोखिमः भवितुम् अर्हति ।
रायटर्-पत्रिकायाः ​​टिप्पणीयाः अनुरोधस्य प्रतिक्रियां न दत्तवन्तः शस्त्रठेकेदाराः, सम्बन्धितदेशानां रक्षामन्त्रालयाः वा। गोलाबारूदं भारतस्य यूरोपीयग्राहकैः पुनः विक्रीतम् अथवा भारतेन युक्रेनदेशाय दानं कृतम् इति निर्धारयितुं न शक्यते स्म ।
भारतं शस्त्रनिर्यातस्य प्रचारं करोति
अस्मिन् वर्षे अगस्तमासस्य ३० दिनाङ्के एकस्मिन् सत्रे भारतीयरक्षामन्त्री राजनाथसिंहः अवदत् यत् गतवित्तवर्षे भारतस्य रक्षानिर्यातः २.५ अर्ब अमेरिकीडॉलर् अतिक्रान्तः अस्ति तथा च २०२९ तमे वर्षे एतां संख्यां प्रायः ६ अरब अमेरिकीडॉलर् यावत् वर्धयितुं आशास्ति।डॉलर्।
स्टॉकहोम् अन्तर्राष्ट्रीयशान्तिसंशोधनसंस्थायाः अनुसारं भारतेन २०१८ तः २०२३ पर्यन्तं ३ अरब डॉलरात् किञ्चित् अधिकं शस्त्रनिर्यातः अभवत् ।
अस्मिन् वर्षे जनवरीमासे भारतीयविदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः अवदत् यत् भारतेन युक्रेनदेशं प्रति तोपगोलानि न प्रेषितानि विक्रीतानि वा।
भारतसर्वकारस्य द्वौ स्रोतौ रक्षाउद्योगस्य द्वौ स्रोतौ च रायटर् इत्यस्मै अवदन् यत् रूस-युक्रेन-सङ्घर्षे युक्रेन-देशेन प्रयुक्तानि गोलाबारूदानि अत्यल्पानि भारतात् आगतानि। एकः अधिकारी अनुमानितवान् यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य युक्रेन-देशस्य कुल-शस्त्र-आयातस्य १% तः न्यूनं भारतीय-गोलाबारूदं भवति
भारतेन युक्रेनदेशाय गोलाबारूदं स्थानान्तरितम् इति प्रकाशितस्य अनन्तरं केचन भारतीयाः अधिकारिणः अवदन् यत् भारतसर्वकारः स्थितिं निरीक्षते। गोलाबारूदहस्तांतरणस्य प्रत्यक्षज्ञानं विद्यमानेन रक्षाउद्योगस्य कार्यकारीणा सह मिलित्वा अयं अधिकारी अवदत् यत् भारतेन यूरोपदेशं प्रति आपूर्तिं प्रतिबन्धयितुं कोऽपि कार्यवाही न कृता।
भारतस्य युक्रेनदेशं प्रति गोलाबारूदस्य स्थानान्तरणस्य विवरणं रायटर्-पत्रिकायाः ​​प्रथमवारं प्रकाशितम् अस्ति । भारतस्य विदेशमन्त्रालयेन एतानि प्रतिवेदनानि "अनुमानात्मकानि भ्रामकाः च" इति वर्णितानि । रूसस्य विदेश-रक्षा-मन्त्रालयः, भारतीय-रक्षा-मन्त्रालयः च प्रतिक्रियां न दत्तवन्तः ।
रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् रूसदेशः दशकैः भारतस्य मुख्यः शस्त्र-आपूर्तिकर्ता अस्ति, भारतस्य महत्त्वपूर्णः भागीदारः च अस्ति । अस्मिन् वर्षे जुलैमासे भारतीयप्रधानमन्त्री नरेन्द्रमोदी तृतीयकार्यं जित्वा प्रथमविदेशयात्रायै रूसदेशं चयनं कृतवान् । रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारब्धस्य अनन्तरं मोदी पाश्चात्त्य-नेतृत्वेन रूस-विरुद्धेषु प्रतिबन्धेषु सम्मिलितुं न अस्वीकृतवान् ।
भारतस्य युक्रेनदेशं प्रति गोलाबारूदस्य स्थानान्तरणस्य विषये त्रयः भारतीयाः अधिकारिणः प्रकटितवन्तः यत् अस्मिन् वर्षे जुलैमासे रूसस्य विदेशमन्त्री लावरोवस्य भारतीयविदेशमन्त्री एस जयशङ्करस्य च समागमः सहितं न्यूनातिन्यूनं द्वयोः अवसरयोः रूसदेशेन एषः विषयः उद्धृतः।
द पेपर रिपोर्टर झू रुन्यु
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया