समाचारं

जापानी-माध्यमाः : जापानदेशे तोहोकु-शिङ्कान्सेन्-संयोजने प्रचलितानां सर्वेषां रेलसेट्-समूहानां निरीक्षणं भविष्यति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् २०.जापानस्य क्योडोसमाचारसंस्थायाः अनुसारं १९ तमे स्थानीयसमये टोक्योनगरं प्रति गच्छन्त्याः जापानस्य तोहोकुशिङ्कान्सेन् इत्यस्य "हयाओ कोमाची नम्बर ६" इत्यस्य विषये बोगस्य संयोजनभागः विच्छिन्नः अभवत् तथा च वाहनस्य... यात्रायाः समये आपत्कालीनविरामः जापानरेलवे (जेआर ईस्ट) इत्यनेन उक्तं यत्, सः संयोजने प्रचलितानां सर्वेषां ९६ रेलयानानां तत्कालं निरीक्षणं करिष्यति।
समाचारानुसारं पूर्वजापानरेलवेकम्पनी तस्मिन् दिने अवदत् यत् द्वयोः गाडयोः संयोजकयोः स्वरूपे असामान्यता नास्ति, तस्य कारणं ज्ञातुं कम्पनी परिश्रमं करिष्यति इति समाचारानुसारं केवलं जे आर ईस्ट् इत्यनेन एव भिन्नानि गठनानि संयोजिताः, संचालिताः च, यात्रायाः समये रेलयानानां विच्छेदनं पृथक्करणं च प्रथमवारं कृतम् अस्ति
पूर्वसूचनानुसारं पूर्वजापानरेलवेकम्पनी अवदत् यत् तस्मिन् दिने प्रातः ८ वादने टोहोकु शिङ्कान्सेन् रेलयानं अकिटातः प्रस्थाय टोक्योनगरं प्रति प्रस्थितम् । यदा मियागी-प्रान्तस्य फुरुकावा-स्थानकस्य सेण्डाई-स्थानकस्य च मध्ये रेलयानं प्रतिघण्टां ३१५ किलोमीटर्-वेगेन गच्छति स्म तदा सहसा द्वयोः गाडयोः सम्पर्कः विच्छिन्नः अभवत्, येन द्वयोः वाहनयोः पृथक्त्वं जातम्, परन्तु कोऽपि क्षतिः न अभवत्
दुर्घटनायाः अनन्तरं ७२ तोहोकु शिङ्कान्सेन् रेलयानानि प्रायः पञ्चघण्टापर्यन्तं स्थगितानि, येन प्रायः ४५,००० जनानां यात्रा प्रभाविता अभवत् ।
प्रतिवेदन/प्रतिक्रिया