समाचारं

चेरी ज़िंग्टु याओगुआङ्ग सी-डीएम इलेक्ट्रिक फोर व्हील ड्राइव् मॉडल् २६ सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति, यस्य पूर्वविक्रयणं २०९,८०० भविष्यति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २० सितम्बर् दिनाङ्के ज्ञापितं यत् चेरी इत्यनेन घोषितं यत् तस्य xingtu yaoguang c-dm इलेक्ट्रिक् चतुःचक्रचालितं suv मॉडलं आधिकारिकतया २६ सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति।एतत् कारः "चतुर्-इञ्जिन-चतुश्चक्र-ड्राइव् सुपर-हाइब्रिड् suv" इति रूपेण स्थापितः अस्ति तथा च... द्वयोः प्रकारयोः उपलब्धम् अस्ति ।

अल्ट्रा-दीर्घ बैटरी आयुः pro चतुष्चक्रचालनम्: २०९,८०० युआन्

अल्ट्रा-दीर्घपरिधिः मैक्स चतुःचक्रचालकः: २२५,८०० युआन्

कारः एकं नूतनं "x" प्रकारस्य युद्धपक्षस्य अग्रमुखं, न्यूनवायुप्रतिरोधचक्राणि च द्विस्तरीयपृष्ठपक्षेण च सुसज्जितम् अस्ति शून्यतः 100 त्वरणसमयः अस्ति ४.२६ सेकण्ड्, २.अस्मिन् feiyu चेसिस् 2.0 इत्यस्य उपयोगः भवति तथा च एल्युमिनियम मिश्रधातुः h-arm multi-link रियर निलम्बनं, cdc चर डैम्पिंग विद्युत् चुम्बकीय निलम्बनं, bosch dp-eps द्वयपिनियन स्टीयरिंग प्रणाली च अस्ति

बुद्धिमत्तायाः दृष्ट्या, कारः "l2.9" उच्च-अन्त-स्मार्ट-ड्राइविंग् इत्यनेन सह मानकरूपेण आगच्छति, यत् स्वचालित-ओवरटेकिंग् तथा लेन-परिवर्तनं, बुद्धिमान् क्रूज-गति-नियन्त्रणं, गति-सीमा-परिचयः, तथा च स्वचालित-स्विचिंग् ऑन-ऑफ्-रैम्प्स् इत्यादीनि कार्याणि साकारं कर्तुं शक्नोति उच्चगतिः अस्ति ।

विनिर्देशानां दृष्ट्या अस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च ४७८१x१९२०x१६७१ मि.मी., चक्रस्य आधारः २८१५ मि.मी. generation hybrid dedicated engine and dual-drive motor p2+p2 यत् एकत्रैव चालयितुं शक्यते 5. त्रि-एक-पृष्ठीय-अक्षस्य p4 मोटरस्य अपि अग्रे अक्षे 0-90% तथा च 10-100% टोर्क् वितरणं भवति पृष्ठीय-अक्षः, 0.4-सेकेण्ड्-संवेदक-रहित-स्विचिंग्-समर्थनं करोति ।

अस्य कारस्य शुद्धविद्युत्परिधिः २००कि.मी., व्यापकपरिधिः च १,४००कि.मी ४५५किलोवाट्, व्यापक टोर्क् ९२० पशवः・मीटर्