समाचारं

फोक्सवैगेन् इत्यनेन प्रायः ३०,००० जनान् परित्यक्ताः इति ज्ञातम्, तस्य अनुसंधानविकासविभागस्य च महती आघातः अभवत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज इत्यनेन २० सितम्बर् दिनाङ्के ऑटोमोटिव् मीडिया कार्स्कूप्स् इत्यनेन अद्य (२० सितम्बर् दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र फोक्सवैगेन् इत्येतत् विशालवित्तीयदबावस्य सामनां कुर्वन् अस्ति तथा च प्रायः ३०,००० जनान् परित्यक्तं कर्तुं शक्नोति इति समाचारः।

२०२३ तमे वर्षे प्रकटितस्य फोक्सवैगनस्य वार्षिकप्रतिवेदनस्य अनुसारं जर्मनीदेशे एव २९८,६८७ कर्मचारीः सन्ति ।

पश्चात् फोक्सवैगन-संस्थायाः प्रतिक्रियारूपेण ३०,०००-सङ्ख्यायाः विषये प्रश्नः कृतः, परन्तु कम्पनी-प्रवक्ता अवदत् यत् - "एकं वस्तु स्पष्टम् अस्ति यत् फोक्सवैगन-कम्पनी-संस्थायाः जर्मन-उत्पादनस्थलेषु व्ययस्य न्यूनीकरणं करणीयम् इति सा वक्तुं अनागतवती, परन्तु भविष्ये डिस्कस्-इत्यत्र तत् अवलोकितवती अग्रे।

मोटरवाहनमाध्यमप्रबन्धकः पत्रिकापत्रिकाः प्रकटितवान् यत् अनुसन्धानविकासविभागः अस्मिन् छंटनीया बहु प्रभावितः भवितुम् अर्हति। सूत्राणां उद्धरणं दत्त्वा आईटी हाउस् इत्यनेन ज्ञातं यत् अनुसंधानविकासविभागे वर्तमानस्य प्रायः १३,००० कर्मचारिणां संख्यातः प्रायः ४,००० तः ६,००० यावत् न्यूनीभवति।

प्रतिवेदने इदमपि उक्तं यत् कम्पनी आगामिषु पञ्चषु ​​वर्षेषु १० अरब यूरो (it house note: वर्तमानकाले प्रायः ७८.८३९ अरब युआन्) निवेशं न्यूनीकर्तुं आशास्ति।