समाचारं

किं हुआङ्गपु नदी पश्चात् प्रवहति ? बिन्जियाङ्ग-जलप्रिय-मञ्चः जलप्लावितः अस्ति वा ? शाङ्घाई-नगरस्य जलप्रलयनियन्त्रणभित्तिविषये दुर्बोधाः स्पष्टीकर्तुं समयः अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सेप्टेम्बर्-मासस्य प्रातःकाले केचन नेटिजनाः प्रसाङ्ग-आन्ध्र-तूफानस्य कारणेन हुआङ्गपु-नद्याः पश्चात्प्रवाहः अभवत् इति पोस्ट् कृत्वा नदीयाः जलबन्धस्य अतिप्रवाहस्य भिडियो स्थापिताः अस्मिन् विषये शङ्घाई-अफवाह-खण्डन-मञ्चेन स्पष्टीकृतं यत् यत् अतिप्रवाहितम् अस्ति तत् जल-पुनर्पूरण-कार्यं युक्तं कोफरडैम् अस्ति वास्तविकं बाढ-नियन्त्रण-कार्यं कोफर-डैमस्य पृष्ठतः गौण-धारक-भित्तिः (मुख्य-बाढ-नियन्त्रण-भित्तिः) अस्ति, यस्य ऊर्ध्वता ६.५ मीटर् अस्ति जलप्रलयनियन्त्रणसुरक्षा प्रभाविता न भविष्यति।

परन्तु सामाजिकमञ्चेषु एतादृशाः एव पोस्ट् निरन्तरं भवन्ति स्म, अचिरेण "xuhui riverside water backflow", "waterfront platform flooded" इत्यादीनि भिडियानि प्रादुर्भूताः । जूहुई-नद्याः पार्श्वे जलतटस्य मञ्चः वर्धमानेन नदीजलेन डुबकी मारितः इति भिडियो-दृश्यानि अपि केषाञ्चन नेटिजनानाम् चिन्ताम् उत्पन्नवन्तः ।

ऑनलाइन पोस्ट् इत्यस्य स्क्रीनशॉट्

ऑनलाइन विडियो के स्क्रीनशॉट

शङ्घाई-अफवाह-खण्डन-मञ्चेन शङ्घाई-जलप्रलय-नियन्त्रण-कार्यालयेन सह परामर्शं कृत्वा ज्ञातं यत्, एतत् दृश्यं ज़ुहुई-नद्याः समीपे जलतटस्य मञ्चे गृहीतम्, यत् उच्चज्वार-अवस्थायां डुबकी मारितुं शक्यते, तस्य पृष्ठतः बाढ-नियन्त्रण-कार्यं कृत्वा बाढ-नियन्त्रण-भित्तिः स्थिता अस्ति वर्तमानवायुवृष्टिस्थितिः जलप्रलयनियन्त्रणसुरक्षां न प्रभावितं करोति।

वस्तुतः "हुआङ्गपु नदी पश्चात्प्रवाहः" इति पुनरावर्तनीयवार्ता नगरीयजलप्रलयनियन्त्रणभित्तिषु नेटिजनानाम् दुर्बोधतायाः सम्बन्धी अस्ति । नगरेषु जलप्रलयनियन्त्रणभित्तिः न केवलं जलप्रलयनियन्त्रणस्य महत्त्वपूर्णं कार्यं वहति, अपितु नगरीयकार्यैः सह एकीकृता भवति, अतः ते केवलं भित्तिः न भवन्ति, अपितु भिन्नरूपाणि सन्ति

कार्यानुसारं भूमौ उपरि यः भागः अस्ति सः जलप्रलयनियन्त्रणभित्तिः इति उच्यते, भित्तिस्य भूमौ ऊर्ध्वतायाः अधः यः भागः अस्ति सः रेवेटमेण्ट् (बार्ज्) इति परम्परागतरूपेण नगरीयजलप्रलयनियन्त्रणपरियोजनासु येषु संरचनायाः उपरिष्टाद् भागद्वयं भवति जलप्रलयनियंत्रणभित्तिपरियोजनानि इति उच्यन्ते।

न केवलं पारम्परिकं "एकभित्तितः उपरि" इति रूपं, अपितु बहुस्तरीयं संयोजनरूपम् अपि अस्ति । बहुस्तरीयसंयोजनरूपेण जलप्रलयनियन्त्रणभित्तिषु विभिन्नस्तरयोः मध्ये भूभागस्य अनुसारं जलसौहृदमञ्चाः, पारिस्थितिकस्थानानि इत्यादीनि निर्मातुं शक्यन्ते, येन "जले मृदुप्रवणता" प्रवृत्तिः निर्मीयते

उदाहरणार्थं, बण्ड्-खण्डे बाढ-नियन्त्रण-भित्तिः बण्ड्-क्षेत्रे व्यापक-परिवहन-पुनर्निर्माण-परियोजनया सह संयोजितः अस्ति, यत् हुआङ्गपु-नद्याः तटरेखां बहिः जलपक्षं प्रति स्थानान्तरयति, बाढ-नियन्त्रण-भित्तिः पार्किङ्ग-स्थानस्य प्रदातुं रिक्त-पेटी-संरचनाम् अङ्गीकुर्वति, व्यापारः, तथा च बण्ड् क्षेत्रे पर्यटनम्; नदीपार्श्वे मञ्चः यः जलप्रलयनियन्त्रणकार्येण सह एकीकृतः अस्ति यत् दृश्यपारदर्शिता सुनिश्चिता भवति तथा च वायुवृष्ट्याः मञ्चप्रवेशद्वारात् आश्रयः अपि प्रदाति।

केचन खण्डाः अपि सन्ति ये गौणजलप्रलयनियन्त्रणभित्तिस्य संरचनात्मकप्रकारं स्वीकुर्वन्ति: उपरितनभित्तिशरीरं निम्नविवरणं (बार्ज)संरचना च पृथक् पृथक् व्यवस्थापितं भवति, येन अग्रविवरणस्य पृष्ठीयभित्तिशरीरस्य च द्विस्तरीयं धारकभित्तिप्रकारस्य निर्माणं भवति -स्तरीयं धारकभित्तिसंरचना अग्रे रिवेटमेण्ट् पृष्ठभित्तिः च बाढनियन्त्रणभित्तिमानकानां अनुसारं डिजाइनं करणीयम्।

"हुआङ्गपु नदी बैकफ्लो" इत्यस्य पूर्वं लोकप्रिये विडियोमध्ये रिहुई-बन्दरगाहस्य उपयोगः उच्च-ज्वार-समये रिहुई-बन्दरगाहस्य जलं पुनः पूरयितुं भवति .

अन्तिमेषु वर्षेषु नगरीयनदीनां परिदृश्यकार्यस्य सुधारणेन बहुस्तरीयाः संयुक्ताः जलप्रलयनियन्त्रणभित्तिसंरचनाः अधिकाधिकं लोकप्रियाः अभवन् शङ्घाईनगरस्य हुआङ्गपु-नद्याः सुझोउ-नद्याः च अनेकस्थानेषु एतादृशाः जल-अनुकूल-मञ्चाः स्थापिताः सन्ति, ते जलपृष्ठस्य अत्यन्तं समीपे एव दृश्यन्ते, यदा जलस्तरः वर्धते तदा ते डुबन्तः भविष्यन्ति been completed in these sections.

ज्ञातव्यं यत् निम्नस्तरस्य जलप्रलयनियंत्रणभित्तिः प्लावितः अस्ति चेदपि तस्य पृष्ठतः उच्चस्तरस्य जलप्रलयनियन्त्रणभित्तिः नगरस्य सुरक्षायाः रक्षणं निरन्तरं करिष्यति।

तदतिरिक्तं सत्यापनम् इच्छन् शङ्घाई-अफवा-खण्डन-मञ्चेन अपि ज्ञातं यत् केचन विडियो-शूटराः जानी-बुझकर भ्रामकाः इति शङ्किताः आसन् । यथा, केचन केवलं कोफरडैमस्य जलतटस्य च मञ्चस्य चित्राणि गृहीतवन्तः, परन्तु वास्तविकं गौणजलप्रलयनियन्त्रणभित्तिं न, केचन कतिपयदिनानि पूर्वं "बेबिगा" इत्यनेन "प्लासाङ्ग" इत्यस्य दृश्यत्वेन प्रहारं कृत्वा दृश्यं मिथ्यारूपेण आह्वयन्ति स्म, उपर्युक्ताः प्रथाः शङ्किताः सन्ति भ्रामकस्य, धोखाधड़ीयाः च । जलप्रलयनिवारणसुरक्षायाः विषये अनुशंसितं यत् नेटिजनाः आधिकारिकसूचनासु ध्यानं दद्युः, प्राधिकरणं विना निष्कर्षं न गृह्णीयुः, किं पुनः जानी-बुझकर भ्रमम्।