समाचारं

भर्तीसूचनाः स्थापिताः भण्डाराः नगरीयप्रबन्धनेन दण्डिताः आसन् मीडिया : नगरस्य भण्डारस्य काचस्य उपरि ए४ कागदस्य स्थानं भवितुमर्हति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः लिआङ्ग योङ्गः

अद्यैव आन्तरिकमङ्गोलियादेशस्य उलान्होट्-नगरस्य सुश्री ली इत्यनेन एकं भिडियो स्थापितं यत् सा अप्रत्याशितरूपेण स्थानीयनगरप्रबन्धनकार्यालयात् दण्डसूचना प्राप्तवती यतः सा स्वस्य भण्डारस्य काचद्वारस्य अन्तः ए४ आकारस्य कार्यसूचना स्थापितवती। सूचनायां दर्शितं यत् एषः व्यवहारः प्रचारसामग्रीस्थापनविषये नगरस्य नियमानाम् उल्लङ्घनं कृतवान् यदि समये एव तस्य निवारणं न भवति तर्हि भवतः मोबाईलफोनस्य निष्क्रियीकरणस्य दण्डः भविष्यति। ली महोदया स्वस्य आक्रोशं प्रकटितवती यत् यदि पूर्वमेव उक्तं स्यात् यत् सा कार्यसूचना पोस्ट् कर्तुं न शक्नोति तर्हि सा तत्क्षणमेव अवतारयिष्यति स्म। (सितम्बर् १८ दिनाङ्के लाइव प्रसारणम्)

"आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रे नगररूपस्य उल्लङ्घनस्य पर्यावरणस्वच्छतायाश्च दण्डविनियमानाम् अनुसारं" वास्तवमेव स्पष्टतया निर्धारितं यत् "यः कोऽपि नगरीयभवनेषु, सुविधासु, वृक्षेषु च लिखति वा उत्कीर्णयति वा, अथवा अनुमोदनं विना प्रचारसामग्री लम्बयति वा पोस्ट् करोति वा" इति , 200 युआनतः न्यूनं न किन्तु 1,000 युआनतः अधिकं न दण्डं प्राप्स्यति।" निम्नलिखितदण्डाः।" नगरप्रबन्धनविभागेन सुश्री ली इत्यस्याः उपरि यः दण्डः प्रदत्तः सः कानूनीदृष्ट्या सुनिर्धारितः अस्ति । तथापि लीमहोदयायाः आक्रोशः अकारणं नास्ति। यद्यपि नियमानाम् कठोरप्रवर्तनस्य आवश्यकता वर्तते तथापि प्रवर्तनप्रक्रियायां मानवीयपरिचर्या, उष्णता च प्रतिबिम्बितव्या। यथा, नगरप्रबन्धनं प्रथमं सुश्री ली इत्यनेन प्रत्यक्षतया दण्डं दातुं न अपितु समये एव उल्लङ्घनं सम्यक् कर्तुं आग्रहं कर्तुं शक्नोति, यत् कानूनप्रवर्तनस्य तापमानं लचीलतां च अधिकतया प्रतिबिम्बयितुं शक्नोति।

नगरस्य प्रबन्धनं कल्पितात् अधिकं जटिलं भवति । कठोरकानूनप्रवर्तनं विना नगरस्य स्वच्छतायाः निर्वाहः कठिनः भविष्यति, नगरस्य स्वरूपं नगरव्यवस्था च महतीं क्षतिं प्राप्स्यति नगरप्रबन्धनाधिकारिणः भण्डारस्य खिडकीषु लघु-लघु-अवैध-स्टिकर् इत्यादिषु लघु-उल्लङ्घनेषु ध्यानं ददति, यत् तेषां यथायोग्य-परिश्रमस्य प्रतिबिम्बं भवितुम् अर्हति |. परन्तु किमपि न भवतु, एतादृशस्य विशालस्य नगरस्य भण्डारस्य काचस्य उपरि ए४ कागदस्य लघुखण्डः उपयुक्तः भवितुम् अर्हति ।

विधिः तत् सहते। यद्यपि आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रे प्रासंगिकाः दण्डविनियमाः कठोराः सन्ति तथापि प्रचारसामग्रीस्थापनस्य सर्वथा निषेधः नास्ति । नियमाः "अनुमोदनं विना प्रचारसामग्रीस्थापनम्" इत्यादीनां कार्याणां दण्डं ददति । अस्य अर्थः अस्ति यत् प्रचारसामग्रीः नियमानुसारं अनुमोदिताः चेत् कानूनानुसारं पोस्ट् कर्तुं शक्यन्ते। यदि लीमहोदया एतान् नियमान् पूर्वमेव अवगत्य अनुपालनं करोति स्म तर्हि तदनन्तरं क्लेशाः विवादाः च न भविष्यन्ति स्म ।

कानूनप्रवर्तकाः तत् सहितुं शक्नुवन्ति। नगरप्रबन्धनस्य सूक्ष्मतासु नियमानाम्, मानवीयस्पर्शस्य, क्रमस्य, जीवनशक्तिस्य च सन्तुलनार्थं तेषां कृते अवश्यमेव स्थानं वर्तते । यदि सम्बन्धितविभागाः नगरप्रबन्धनविनियमानाम् प्रचारं वर्धयितुं शक्नुवन्ति तथा च प्रत्येकं दुकानस्वामिनं सम्बन्धितविनियमानाम् विषये स्पष्टतया अवगतं कर्तुं शक्नुवन्ति तर्हि उल्लङ्घनस्य महती न्यूनता भविष्यति। तस्मिन् एव काले यदा नगरप्रबन्धने नगरस्य उपस्थितिनिरीक्षणकाले यादृच्छिकपोस्टिंग् इत्यादीनां अनियमितानां सामना भवति तदा ते प्रथमं प्रत्यक्षतया दण्डनिर्गमनस्य स्थाने सुधारं कर्तुं दुकानस्वामिनः स्थगयितुं वा वक्तुं वा शक्नुवन्ति यदि कश्चन नागरिकः उचितं पदस्थापनस्य अनुरोधं करोति तर्हि नगरप्रबन्धनविभागेन अपि तस्य समीक्षां कृत्वा कानूनानुसारं अनुमोदनं कर्तव्यं, तत् साक्षात् अङ्गीकारं कर्तुं न शक्नोति।

जनमतं तत् सहितुं शक्नोति। जनमतं सामान्यतया मन्यते यत् नगरप्रबन्धनकानूनप्रवर्तनं अनुचितं भवति, तर्कसंगततायाः लचीलतायाः च अभावः अस्ति । जनमतस्य मतं यत् नगरप्रबन्धनेन अधिकं मानवीयपरिचर्या, सेवाजागरूकता च प्रतिबिम्बितव्या। एकः लघुः सूक्ष्मः च व्यापारी इति नाम्ना सुश्री ली परिचालनदबावस्य सामनां कुर्वती अस्ति यत् भण्डारकाचद्वारा भर्तीसूचनाः पोस्ट् करणं न केवलं न्यूनलाभस्य प्रचारपद्धतिः, अपितु श्रमसमस्यायाः समाधानार्थं व्यावहारिकः उपायः अपि अस्ति। कानूनप्रवर्तनस्य प्रक्रियायां नगरप्रबन्धनविभागेन केवलं दण्डं प्रतिबन्धं च न कृत्वा अनुपालनस्य प्रवर्धनार्थं व्यापारिणां मार्गदर्शनं सहायतां च प्राधान्यं दातव्यम्।

नगराणि अधिकं सहिष्णुतां प्राप्नुवन्ति। नगरस्य जीवनशक्तिः, आकर्षणं च प्रायः एतेभ्यः तुच्छप्रतीतविवरणेभ्यः आगच्छति । ए४ कागदस्य लघुखण्डः परिवारस्य आजीविकायाः ​​स्रोतः, कार्यान्वितस्य स्वप्नस्य आरम्भबिन्दुः च भवितुम् अर्हति । नगरप्रबन्धनेन एतादृशं तृणमूलनवाचारं आत्मविकासं च प्रोत्साहयितव्यं न तु शीतलनियमैः निरुद्धं कर्तव्यम्। समग्रस्थितिं न प्रभावितं कृत्वा व्यक्तिगतव्यापारिभ्यः अधिकं स्वतन्त्रतां लचीलतां च दत्त्वा नगरं अधिकं विविधं समावेशी च करणं नगरप्रबन्धनस्य समुचितः अर्थः अस्ति

अतः नगरस्य भण्डारस्य काचस्य मध्ये न केवलं ए४ कागदस्य एकं भागं भवितव्यं, अपितु व्यक्तिगतव्यापारिणां जीवितस्य बुद्धिः, नगरस्य विविधजीवनशक्तिः च भवितव्या प्रत्येकं भण्डारकाचः नगरस्य कथाकथकः भवतु, येन प्रत्येकं वणिक् नगरे स्वस्थानं प्राप्नुयात्, संयुक्तरूपेण च सामञ्जस्यपूर्णस्य सहजीविनः च नगरस्य सुन्दरं चित्रं आकर्षितुं शक्नोति।