समाचारं

आन्तरिकमङ्गोलियादेशस्य वनस्य तृणभूमिस्य च विनाशस्य "बृहत् दमनस्य" समाप्तिः अभवत्: १० वर्षाणां पृष्ठानुसन्धानं, प्रायः २ अर्बं दण्डः पुनः प्राप्तः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तृणभूमिस्य काष्ठभूमिस्य च वनस्पतिक्षेत्रं ९४८,३०० एकर् यावत् पुनः स्थापितं, १.९९१ अरब युआन् दण्डः, दण्डः च वसूलितः, वनानां तृणभूमिप्रक्रियाणां पुनः पञ्जीकरणात् १.५४९ अरब युआन् वनस्पतिपुनर्स्थापनशुल्कस्य हानिः अपि प्राप्ता आन्तरिकमङ्गोलियादेशे तृणभूमिं वनभूमिं च नष्टं कुर्वन्ति अवैधक्रियाकलापानाम् "बृहत् दमनस्य" परिणामः अस्ति ।

२०२४ तमस्य वर्षस्य सितम्बरमासस्य मध्यभागे आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य वानिकीतृणभूमिब्यूरो इत्यनेन स्वस्य आधिकारिकजालस्थले सूचनाः प्रकाशिताः यत् स्वायत्तक्षेत्रदलसमितिः सर्वकारश्च २०२१ तमे वर्षे क्षेत्रे तृणभूमिवनभूमियोः उल्लङ्घनानां नाशार्थं विशेषसुधारकार्याणि परिनियोक्ष्यति इति , 2010 तः 2020 पर्यन्तं विभिन्नानां अवैध-अवैध-व्यापाराणां सुधारणे केन्द्रीकृत्य कुलम् 31,240 समस्यानां अन्वेषणं कृतम् अस्ति, यत्र प्रदूषिततृणभूमिं, काष्ठभूमिं च अन्धविवेकरूपेण निर्वहनं, दफनञ्च, तथा च सुधारणकार्यस्य 99.71% अपर्याप्तं अन्वेषणं, निबन्धनं च अस्ति सम्पन्नाः सन्ति, अन्तिमसमापनपदे प्रविष्टाः च सन्ति।

उपर्युक्ते लेखे उक्तं यत् मण्डले तृणभूमिं काष्ठभूमिं च नष्टं कर्तुं अवैधक्रियाकलापानाम् विरुद्धं विशेषसुधारकार्याणां परिणामाः सम्पूर्णस्य मण्डलस्य सम्बद्धतायाः संयुक्तप्रयत्नानां च लाभं प्राप्नुवन्ति, तथा च कार्यदायित्वस्य पदे पदे समेकनस्य लाभः अभवत् विभिन्नविभागानाम् सम्बद्धतायाः सहकार्यस्य च, प्रयासानां च समन्वयात्, विभिन्नक्षेत्रेषु वैज्ञानिकमार्गदर्शनात्, वर्गीकृतनीतिषु, आविष्कृतसमस्यानां लक्षितसमाधानात् च सहकारेण लाभं प्रवर्धयितुं; उद्योगाः, दीर्घकालीनशासनं, निरन्तरं च "स्टॉकं न्यूनीकरोति, वृद्धिं च नियन्त्रयति" ।

अस्मिन् क्षेत्रे तृणभूमिः, काष्ठभूमिः च विनाशस्य कुलम् ५५,३४४ प्रकरणानाम् अन्वेषणं कृत्वा निबद्धः अस्ति, येषु २.४६६९ मिलियन एकराणि सन्ति, तथा च १४,८२२ समस्याप्रकरणाः प्राप्ताः, येषु १.१०२ मिलियन एकर् भूमिः सम्मिलितः; million acres, and 16,418 problem spots were found , यत्र 974,700 एकर् जनसमूहस्य शिकायतां याचिकानां च 1,245 प्रकरणाः स्वीकृत्य निबन्धनं कृतम्। तृणभूमिस्य काष्ठभूमिस्य च वनस्पतिक्षेत्रं ९४८,३०० एकर् यावत् पुनः स्थापितं, १.९९१ अरब युआन् दण्डः, दण्डः च पुनः प्राप्तः, वानिकी-तृणभूमि-प्रक्रियाणां पुनः पञ्जीकरणार्थं वनस्पतिपुनर्स्थापनशुल्के १.५४९ अरब युआन्-रूप्यकाणां हानिः च वसूलितः विशेषकर्मणां माध्यमेन विगतदशवर्षेषु तृणभूमिवनानां अवैधविनाशस्य समस्या "समाधानं" प्राप्तवती, दीर्घकालीनशेषसमस्यानां समाधानं जातम्, तृणभूमिवनानां च रक्षणे समग्रसमाजस्य वैचारिकसहमतिः कार्यचेतना च अभवत् वर्धितः अभवत् ।

आन्तरिकमङ्गोलियावनस्य तृणभूमिव्यवस्थायाः च कर्मचारिणः विशेषसुधारकार्यदस्तावेजानां आयोजनं संग्रहणं च कुर्वन्ति ।

अस्मिन् वर्षे मेमासे आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य वानिकीतृणभूमिब्यूरो अपि अस्य विशेषकार्याणां चरणबद्धसारांशं कर्तुं स्वस्य आधिकारिकजालस्थले लेखं प्रकाशितवान् विशेषे कार्ये मुख्यतया चत्वारः उपायाः क्रियन्ते- १.

एकं तु ऊर्ध्वाधयोः सम्बन्धः, समानदिशि बलं प्रयोजयन् । स्वायत्तक्षेत्रे, लीगनगरे, बैनरकाउण्टी (जिल्ला) स्तरे च त्रिस्तरीयविमर्श-समन्वय-निकायस्य स्थापनां कृत्वा शासनसंरचनायाः निर्माणं कुर्वन्तु यस्मिन् मुख्यदलस्य सर्वकारस्य च नेतारः व्यक्तिगतरूपेण प्रभारं गृह्णन्ति तथा च विशिष्टकार्यस्य प्रभारी नेतारः च, तथा च प्रभावीरूपेण विशेषकार्याणां कार्यान्वयनम् क्रमेण प्रवर्धयन्ति। सामान्यीकृतप्रबन्धने संक्रमणानन्तरं आवधिकलेजरस्य स्थापना भविष्यति, कार्यनिर्धारणं सुदृढं भविष्यति, पर्यवेक्षणं क्रियते, तथा च सुधारणानां कार्यान्वयनस्य पर्यवेक्षणार्थं परिणामानां निरीक्षणं कार्यान्वितं च भविष्यति।

द्वितीयं विभागीयसम्बन्धः समन्वयः च। सर्वाणि सदस्य-इकायिकाः मिलित्वा व्यापकनिरीक्षणं, वर्गीकृतं केन्द्रीकृतं च अनुसन्धानं निर्णयं च सम्पन्नं कर्तुं, संयुक्तरूपेण सुधारणं प्रवर्धयितुं, खातारद्दीकरणस्य पर्यवेक्षणं समीक्षां च कुर्वन्ति दैनिकप्रबन्धने अन्तर्कार्यालयसंयुक्तसभाव्यवस्थां तथा संचारसहकार्यतन्त्रं स्थापयित्वा, संयुक्तरूपेण कार्यपद्धतिं निर्गन्तुं तथा च कानूनप्रवर्तने प्रशासनिककानूनप्रवर्तनस्य आपराधिकन्यायस्य च सम्बन्धाय कार्यव्यवस्थायां सुधारं कुर्वन्तु प्रशासनिककानूनप्रवर्तनसंस्थाः तथा सार्वजनिकसुरक्षासंस्थाः , सूचनासाझेदारी, प्रकरणसूचना, तथा च अभियोजकअङ्गानाम् न्यायिकअङ्गानाञ्च मध्ये प्रकरणान्तरणप्रणालीं, तृणभूमिं काष्ठभूमिं च क्षतिप्रकरणानाम् अन्वेषणं मुकदमान् च वर्धयति, जनहितमुकदमान् च सुदृढं करोति।

तृतीयं वैज्ञानिकमार्गदर्शनं, वर्गीकृतनीतयः कार्यान्वितुं च । "निरीक्षणस्य सत्यापनस्य च कार्यान्वयननियमाः", "निष्कासनकार्यमार्गदर्शिकाः", "लेखानां समीक्षायाः रद्दीकरणस्य च सूचना" तथा "प्रासंगिकसमस्यानिराकरणपरिपाटनानां पूरकसूचना" विभागैः संयुक्तरूपेण तृणभूमिवनभूमिपरिचयः सुदृढीकरणं च इत्यादीनां दस्तावेजानां निर्माणं कृतम् वन-तृणभूमि-कानून-प्रवर्तन-अनुसन्धान-क्षेत्रे सहकार्यं, तथा च स्पष्टतया वर्गीकृत-निष्कासन-मताः, लक्षित-उपायान् अग्रे स्थापयन्ति, बकाया-समस्यानां समाधानस्य मार्गदर्शनं च कुर्वन्ति

चतुर्थं दीर्घकालीनशासनं दीर्घकालीनप्रभावशीलतां च सुनिश्चित्य नियमविनियमानाम् स्थापना। वयं आधुनिकवन-तृणभूमि-प्रबन्धन-व्यवस्थायां सुधारं करिष्यामः, वन-प्रमुख-व्यवस्थायाः अग्रणी-भूमिकायाः ​​पूर्णं अभिनयं करिष्यामः, वनानां, तृणभूमिनां च रक्षणार्थं सर्वेषु स्तरेषु दलसमितीनां, सर्वकाराणां च मुख्यदायित्वं सुदृढं करिष्यामः |. विशेषसुधारस्य दैनिकनिरीक्षणस्य च संयोजनस्य पालनम्, कानूनविनियमानाम् अनुसारं तृणभूमिं वनसंसाधनं च क्षतिं जनयन्तः अवैध-आपराधिक-क्रियाकलापाः दमनं कुर्वन्तु, "स्टॉकं न्यूनीकरोतु, वृद्धिं च नियन्त्रयन्तु" इति निरन्तरं कुर्वन्तु वन-तृण-संसाधन-संरक्षणार्थं दीर्घकालीन-तन्त्रे सुधारं कुर्वन्तु, तथा च "तृण-पशुपालन-सन्तुलनस्य नियमाः तथा च चर-विश्राम-निषेधः", "खनिज-संसाधन-विकासे तृणभूमि-पारिस्थितिकी-संरक्षणस्य सुदृढीकरणस्य विषये रायाः" इति प्रारम्भं कुर्वन्तु । , "तृणभूमिसंरक्षणं पुनर्स्थापनं च सुदृढं कर्तुं कार्यान्वयनमतानि", "वन-तृण-आर्द्रसंसाधनानाम् संरक्षणम्" वन-तृणभूमि-संसाधनानाम् संरक्षणं पर्यवेक्षणं च सुदृढं कर्तुं पर्यवेक्षण-उपायाः इत्यादयः डिजिटलतृणभूमिपारिस्थितिकीपर्यवेक्षणमञ्चस्य निर्माणं, संयुक्तकानूनप्रवर्तननिरीक्षणं सुदृढीकरणं, बहुविभागैः संयुक्तप्रबन्धनेन सह बृहत्परिमाणस्य संरक्षणप्रतिमानस्य निर्माणं, ठोसपारिस्थितिकीसंरक्षणबाधायाः निर्माणं च।

उपर्युक्ते लेखे उक्तं यत् विशेषशुद्धिकरणकार्यक्रमेण तृणभूमिवनभूमिं च सख्यं रक्षणाय प्रबन्धनाय च सशक्तः संकेतः प्रकाशितः, तृणभूमिवनभूमिं च नष्टं कुर्वन्तः कानूनविनियमानाम् उल्लङ्घनस्य भृशं दमनस्य दृढनिश्चयः, सदैव उच्चं च स्थापितवान् -वनानां कटनं तृणभूमिविनाशं च निवारयितुं दबावमुद्रा, यया अवैध-उल्लङ्घकानां दृढतया निवर्तनं कृतम् अस्ति तथा च नियन्त्रणं कृतम् अस्माभिः वन-तृणभूमि-संसाधनानाम् रक्षणं स्थायि-विकासं च प्रभावीरूपेण सुदृढं कर्तव्यं, तृणभूमि-वनभूमि-संरक्षणस्य तलरेखायाः दृढतया पालनं कर्तव्यं, तथा च निरन्तरं समेकनं करणीयम् पारिस्थितिक सभ्यता निर्माणस्य परिणामाः।