समाचारं

केन्द्रसर्वकारेण लियू टिएक्सियाङ्ग् इत्यस्य कार्यभारं नियुक्तुं निर्णयः कृतः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ईस्टर्न् एयरलाइन्स् ग्रुप् कम्पनी लिमिटेड् इत्यस्य आधिकारिकजालस्थलस्य अनुसारं २० सितम्बर् दिनाङ्के प्रातःकाले चाइना ईस्टर्न् एयरलाइन्स् ग्रुप् कम्पनी लिमिटेड् इत्यनेन नेतृत्वदलस्य (विस्तारित) बैठकः आयोजिता।केन्द्रीय संगठन विभाग के नेताओं द्वारा न्यस्त केन्द्रीय संगठन विभाग के सम्बन्धित कार्यकर्ता ब्यूरो के उत्तरदायी साथियों ने चीन पूर्वी विमान सेवा समूह कंपनी लिमिटेड के महाप्रबन्धक के समायोजन पर पार्टी केन्द्रीय समिति के निर्णय की घोषणा किया: कामरेड लियू tiexiang चीन पूर्वी एयरलाइन्स समूह कंपनी लिमिटेड इत्यस्य निदेशकः, महाप्रबन्धकः, उपपक्षसचिवः च इति रूपेण नियुक्तः आसीत् कामरेडः ली याङ्गमिन् चीनपूर्वीयवायुसेवासमूहकम्पन्योः निदेशकः, महाप्रबन्धकः, उपपक्षसचिवः च इति पदात् निष्कासितः अस्ति; लि.प्रासंगिकपदानां नियुक्तिः निष्कासनं च प्रासंगिककायदानानुसारं क्रियते।

liu tiexiang (दत्तांश मानचित्र)

सार्वजनिकसूचनाः दर्शयति यत् लियू टिएक्सियाङ्गस्य जन्म मार्च १९६६ तमे वर्षे अभवत् ।सः केन्द्रीयपक्षविद्यालयस्य पत्राचारमहाविद्यालयात् अर्थशास्त्रे प्रबन्धने च प्रमुखं स्नातकपदवीं प्राप्तवान्, वरिष्ठपायलटस्य उपाधिं च धारयति

सः एयर चाइना कम्पनी लिमिटेड् इत्यस्य कृते दीर्घकालं यावत् कार्यं कृतवान् अस्ति ।२०१४ तमस्य वर्षस्य अगस्तमासे एयर चाइना कम्पनी लिमिटेड् इत्यस्य उपाध्यक्षः दलसमित्याः स्थायिसमितेः सदस्यः च नियुक्तः ।२०१५ तमस्य वर्षस्य एप्रिलमासे सः समवर्तीरूपेण मुख्यरूपेण कार्यं कृतवान् एयर चाइना कम्पनी लिमिटेड् इत्यस्य परिचालनपदाधिकारी, तथा च मे २०१६ तमे वर्षे विमाननकम्पनी लिमिटेड् इत्यस्य बीजिंग मुख्यकार्यकारी अधिकारीरूपेण कार्यं कृतवान् ।

२०२० तमस्य वर्षस्य मार्चमासे लियू तिएक्सियाङ्गः चीनपूर्वीयविमानसेवासमूहकम्पनी लिमिटेडस्य उपमहाप्रबन्धकरूपेण पार्टीसमितेः सदस्यत्वेन च कार्यं कृतवान्, अनन्तरं चीनपूर्वीयविमानसेवासङ्घस्य उपमहाप्रबन्धकरूपेण पार्टीसमितेः स्थायीसमितेः सदस्यत्वेन च कार्यं कृतवान् , लिमिटेड, स्वस्य नूतनं पदं स्वीकृत्य।

अस्मिन् समये राजीनामा दत्तवान् ली याङ्गमिन् १९६३ तमे वर्षे अगस्तमासे जन्म प्राप्नोत् ।२०१९ तमस्य वर्षस्य फेब्रुवरीमासे सः चाइना ईस्टर्न् एयरलाइन्स् ग्रुप् कम्पनी लिमिटेड् इत्यस्य निदेशकः महाप्रबन्धकः च अभवत् ।

समाचारानुसारं चाइना ईस्टर्न् एयरलाइन्स् ग्रुप् कम्पनी लिमिटेड् (अतः परं "चाइना ईस्टर्न् एयरलाइन्स्" इति उच्यते) मुख्यालयः शङ्घाईनगरे अस्ति तथा च चीनस्य त्रयाणां प्रमुखानां राज्यस्वामित्वयुक्तेषु मेरुदण्डेषु विमानपरिवहनसमूहेषु अन्यतमः अस्ति १९५७ तमे वर्षे जनवरीमासे शाङ्घाईनगरे स्थापितं प्रथमं विमानदलम् । अस्मिन् व्यवसाये विमाननयात्रीपरिवहनं, विमाननरसदं, विमानवित्तं, विमानन-अचल-सम्पत्तयः, विमाननखाद्यं, वित्तीयपट्टे, आयातनिर्यातव्यापारः, विमाननमाध्यमाः, औद्योगिकविकासः, औद्योगिकनिवेशः, अन्यविमानसम्बद्धाः उद्योगाः च सन्ति आधुनिकव्यापकविमानसेवाएकीकरणव्यवस्थायाः स्थापनायाः आधारेण वयं त्रीणि मुख्यव्यापाराणि निर्मातुं प्रयत्नशीलाः भविष्यामः: पूर्णसेवाविमाननम्, अभिनव आर्थिकविमाननम्, विमाननरसदं च, पञ्च प्रमुखव्यापाराणां निर्माणार्थं च प्रयतेम: ​​चीनपूर्वप्रौद्योगिकी, चीनपूर्वभोजनम् , चीनपूर्वीयविज्ञानं प्रौद्योगिकी च, चीनपूर्वराजधानी, चीनपूर्वीयसंपत्तिः च विमाननसम्बद्धे उद्योगखण्डे प्रथमः बृहत् राज्यस्वामित्वयुक्तः विमानपरिवहनसमूहः अस्ति यः विमानयात्रिकाणां मुख्यमुख्यव्यापारद्वयस्य "द्वयसूची" प्राप्तवान् परिवहनं वायुरसदं च।