समाचारं

ये काउण्टी, हेनान् इत्यस्मिन् फलोद्यानानां बलात् विध्वंसनस्य अनुवर्तनम् : उपकाउण्टी मजिस्ट्रेट् इत्यस्य जीवनवृत्तं प्रकाशितम्, पठित्वा तत् सुलभं न अभवत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा उक्तं यत् "सेतुनिर्माणं मार्गस्य मरम्मतं च नैतिकगुणं सञ्चयति परन्तु अहं न जानामि कदा आरभ्य मार्गनिर्माणं उष्णं आलू जातम्।

न, अद्यतनकाले हेनान्-प्रान्तस्य ये-मण्डले एकस्य ओपेरा-उद्यानस्य बलात् ध्वंसनस्य घटना अभवत् ।जनान् प्रश्नं जनयति यत्, जनानां लाभाय परियोजनानि कथं एतादृशी अव्यवस्था अभवत्? उपप्रान्तदण्डाधिकारिणः परिचयं पठित्वा अहं सहसा अवगच्छामि

ये काउण्टी इत्यस्मिन् प्रत्यागतः महाविद्यालयस्य छात्रः दशवर्षपर्यन्तं परिश्रमं कृतवान् इति नाशपाती-उद्यानं मार्गनिर्माणपरियोजनायाः कारणेन ध्वंसनस्य सामनां कुर्वन् आसीत्, क्षतिपूर्तिविषये पक्षद्वये गम्भीरः मतभेदः आसीत्

उप-काउण्टी-दण्डाधिकारी अवदत् यत् "भवन्तः इच्छन्ति चेत् मां मुकदमान् कर्तुं शक्नुवन्ति", येन एषा घटना शीघ्रमेव वर्धिता, जनमतस्य केन्द्रबिन्दुः च अभवत् । किं प्रचलति ?

वयं सर्वे जानीमः यत् मार्गनिर्माणं अर्थव्यवस्थायाः उत्तमविकासाय, जनानां यात्रासुलभतायै च भवति। परन्तु यदि अस्मिन् क्रमे सम्बद्धाः विशिष्टाः विषयाः सम्यक् न निबद्धाः भवन्ति तर्हि जनानां कृते उपद्रवः भविष्यति ।किं अस्य पुनरागमनस्य महाविद्यालयस्य छात्रस्य दशवर्षीयः परिश्रमः एतावत् लघुतया निर्मूलितः अभवत्?

घटनायाः मूलं वस्तुतः क्षतिपूर्तिविषयः एव । नाशपातीवृक्षाः "आर्थिकवनानि" सन्ति वा "विच्छिन्नफलवृक्षाः" वा ? अयं प्रश्नः सरलः इव भासते, परन्तु वस्तुतः क्षतिपूर्तिराशिना सह सम्बद्धः अस्ति ।

उपकाउण्टी मजिस्ट्रेटस्य अनुभवः नेटिजनैः प्रकाशितः यत् पठित्वा सः खलु सरलः नास्ति।

सर्वेषां पक्षानां हितस्य हानिः न भवति इति सुनिश्चित्य सर्वकारेण सक्रियरूपेण संवादः समन्वयः च कर्तव्यः इति तर्कसंगतम्। परन्तु वर्तमानस्थित्या न्याय्य एतत् न प्राप्तम् इति भाति ।

अस्मिन् समये किञ्चित् विचित्रं दृश्यते

यथा यथा भवन्तः तत् पश्यन्ति तथा तथा अधिकं आक्रोशजनकं भवति

किमपि किञ्चित् दोषं अनुभवति

यथा यथा हेनान्-प्रान्ते येक्सियन-मण्डले बलात्-विध्वंस-घटना निरन्तरं प्रचलति तथा तथा नेटिजन-जनानाम् विचाराः भिन्नाः सन्ति ।

केचन नेटिजनाः मन्यन्ते यत् उप-काउण्टी-दण्डाधिकारिणः मनोवृत्तिः अतीव कठोरः अस्ति तथा च जनानां सह संवादं कर्तुं निष्कपटतायाः अभावः अस्ति एषः उपायः केवलं द्वन्द्वान् तीव्रं करिष्यति, समस्यायाः समाधानार्थं च अनुकूलः नास्ति।

केचन नेटिजनाः अपि अवदन् यत् मार्गनिर्माणं दीर्घकालीनविकासाय अस्ति तथा च अल्पकालीनवेदना अपरिहार्यम् परन्तु १७ वर्षे कार्यं आरब्धस्य उपकाउण्टीदण्डाधिकारिणः किं जातम्।

उपप्रान्तदण्डाधिकारिणं पश्यामः यद्यपि तस्य गौरवपूर्णः जीवनवृत्तः अस्ति तथापि सः एतस्य घटनायाः निबन्धने किञ्चित् भ्रान्तः इव आसीत् ।

सम्भवतः, तस्य व्यावसायिकगुणाः निर्दोषाः सन्ति, परन्तु जनसमूहेन सह व्यवहारं कुर्वन् उपप्रान्तदण्डाधिकारिणः नियुक्तिसमयः किञ्चित् अवास्तविकः इति स्पष्टम्

यद्यपि मार्गनिर्माणं साधु वस्तु अस्ति तथापि यदि कार्यान्वयनप्रक्रियायां जनानां भावनानां अवहेलना भवति अथवा तेषां हितस्य हानिः अपि भवति तर्हि परियोजनायाः मूल अभिप्रायः नष्टः भविष्यति।

विकासं प्रवर्धयन्ते सति प्रासंगिकविभागाः जनमतं शृण्वन्तु, प्रत्येकं विवरणं सम्यक् सम्पादयन्तु, येन ते जनानां शीतलीकरणस्य स्थाने यथार्थतया सेवां कर्तुं शक्नुवन्ति।

अस्मिन् विषये भवतः किं मतम् ? मार्गनिर्माणं सम्यक्, विकासः च सम्यक् ।स्पष्टतया उपप्रान्तदण्डाधिकारी यत् कृतवान् तत् अतीव उचितं नासीत् ।

तथा च तस्य शैक्षणिकयोग्यतायां संशयः कर्तव्यः सः १७ वर्षे एव कार्यं आरब्धवान् अस्मिन् समये भवतः किं मतम्?