समाचारं

हेनन् साण्डा एथलेट्स् एशियाई प्रतियोगितायां द्विगुणसुवर्णं प्राप्तवान्, विश्वयुद्धप्रतियोगितायां च त्रीणि अधिकानि स्वर्णपदकानि, एकं रजतपदकं च प्राप्तवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अन्तर्राष्ट्रीययुद्धकलासमुदायात् शुभसमाचारः प्राप्तः यत् हेनानप्रान्तस्य साण्डा-क्रीडकाः द्वयोः महत्त्वपूर्णयोः आयोजनयोः प्रभावशालिनः परिणामाः प्राप्तवन्तः, चीनीययुद्धकलायां अन्तर्राष्ट्रीयप्रशंसाम् अवाप्तवन्तः।

१० तमे एशियाई मार्शल आर्ट्स् चॅम्पियनशिप्स् पुरुषाणां ६० केजी स्पर्धायां लिआङ्ग पान्शी (वामतः तृतीयः) प्रथमस्थानं प्राप्तवान्

मकाऊनगरे आयोजिते १० तमे एशियाई वुशुचैम्पियनशिपे हेनान् प्रान्तस्य लिआङ्ग पान्शी, झाङ्ग जिओयु च क्रमशः पुरुषाणां महिलानां च ६० केजी स्पर्धायां देशस्य प्रतिनिधित्वं कृतवन्तौ भयंकरस्पर्धायाः अनन्तरं लिआङ्ग पान्शीः स्वस्य उत्कृष्टकौशलेन स्थिरप्रदर्शनेन च पुरुषाणां ६० केजीविभागे स्वर्णपदकं सफलतया प्राप्तवान्; द्वयोः क्रीडकयोः उत्कृष्टप्रदर्शनेन न केवलं हेनान् वुशुस्य प्रबलं बलं प्रदर्शितम्, अपितु एशियाई वुशुप्रतियोगितायां चीनीयप्रतिनिधिमण्डले कान्तिः अपि वर्धिता

१० तमे एशियाई मार्शल आर्ट्स् चॅम्पियनशिप्स् महिलानां ६० केजी स्पर्धायां झाङ्ग जिओयु (नीलपक्षः) प्रथमस्थानं प्राप्तवान्

तस्मिन् एव काले ब्रासिलिया-नगरे आयोजिते विश्व-कुङ्ग-फू-साण्डा-अन्तिम-युद्ध-प्रतियोगितायां हेनान्-प्रान्तस्य चत्वारः खिलाडयः जिन् वेन्बिन्, झाङ्ग-हाओ, झू युकिङ्ग्, सन झेङ्गकुन् च अपि उत्तमं प्रदर्शनं कृतवन्तः जिन् वेन्बिन्, झाङ्ग हाओ च क्रमशः पुरुषाणां ६५ केजी तथा ८५ केजी वर्गेषु चॅम्पियनशिपं जित्वा, झू युकिङ्ग् च महिलानां ७० केजी वर्गे चॅम्पियनशिपं जित्वा अस्मिन् अन्तर्राष्ट्रीयस्पर्धायां चीनीयदलस्य उच्चसम्मानं प्राप्तवन्तौ यद्यपि पुरुषाणां ५२ किलोग्रामविभागे सन झेङ्गकुन् उपविजेता अभवत् तथापि तस्य दृढयुद्धभावना प्रशंसनीयः अस्ति ।

विश्व कुंग फू सांडा परम युद्ध प्रतियोगिता

द्वयोः स्पर्धायोः उत्तमपरिणामाः न केवलं हेनान् साण्डा-क्रीडकानां उत्कृष्टशक्तिं प्रदर्शयन्ति, अपितु अन्तर्राष्ट्रीयमञ्चे चीनीययुद्धकलानां प्रभावं प्रतिस्पर्धां च प्रतिबिम्बयन्ति एतेषां उत्कृष्टानां क्रीडकानां उत्कृष्टप्रदर्शनेन न केवलं हेनान्-प्रान्तस्य चीनस्य अपि कृते सम्मानः प्राप्तः, अपितु अधिकान् युवान् क्रीडकान् युद्धकला-वृत्तौ सम्मिलितुं प्रेरयिष्यति, चीनीय-युद्धकलानां उत्तराधिकारे विकासे च योगदानं दास्यति |.

(फोटो हेनान् प्रान्तीय वुशु क्रीडा तथा हिमकेन्द्रात् zhengguan news संवाददाता wei zebin)

प्रतिलिपि अधिकार कथन

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण. यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

zhengguan media technology (henan) co., ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया