समाचारं

चीन ओपनस्य जयजयकारः विजेतानां च जयजयकारः - तियानटन् कम्पलीट् इक्विपमेण्ट् २०२४ तमे वर्षे चाइना ओपनस्य नूतनस्य आख्यायिकायाः ​​साक्षिणः भवितुम् आमन्त्रयति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य चीनटेनिस् ओपन (चाइना ओपन) आधिकारिकतया बीजिंगनगरे आरभ्यते यथा यथा स्पर्धा समीपं गच्छति तथा तथा वैश्विकटेनिसजगत् बीजिंगनगरे केन्द्रीभूता अस्ति एशियायां सर्वोच्चस्तरस्य उच्चतमस्य कुलपुरस्कारधनस्य च अयं अन्तर्राष्ट्रीयटेनिस्-क्रीडायाः आयोजनं १६ ग्राण्डस्लैम्-विजेतारः विश्वस्य ९ शीर्ष-क्रीडकाः च एकत्र आगमिष्यन्ति |. अस्मिन् तारा-सम्पन्न-प्रतियोगिते भोज्य-उत्सवे चीनीय-दलस्य नेतृत्वं नूतन-ओलम्पिक-विजेता झेङ्ग-किन्वेन्-इत्यनेन, शक्तिशालिनः जनरल्-झाङ्ग-झिझेन्-इत्यनेन च क्रियते, ते विश्वस्य शीर्ष-क्रीडकैः सह स्पर्धां करिष्यन्ति, अस्याः प्रतियोगितायाः परम-विजेता भवितुम् प्रयतन्ते च।
अस्मिन् कार्यक्रमे यत्र विशेषज्ञाः समागच्छन्ति, तत्र २०२४ तमस्य वर्षस्य चीन-ओपन-क्रीडायाः प्लैटिनम-प्रायोजकत्वेन तियानटन्-वर्दी-इत्येतत् वैश्विक-दर्शकैः सह मिलित्वा चीन-ओपन-क्रीडायाः जयजयकारं कर्तुं, विजेतानां कृते च जयजयकारं करिष्यति |.
tiantan decoration इति ब्राण्ड् यः राज्यस्वामित्वस्य उद्यमस्य गुणवत्तां चातुर्यं च वहति, सः सदैव नूतनं आत्मनः निर्माणं कर्तुं साहसं कृतवान् अस्ति तथा च गृहसेवाक्षेत्रे नूतनानां ऊर्ध्वतां चुनौतीं दत्तवान् अस्ति टेनिस-क्रीडाङ्गणे भयंकर-स्पर्धां कुर्वन्तः क्रीडकाः वा गृहे जीवनस्य गुणवत्तां साधयन्तः साधारणाः जनाः वा, तियानटन्-सज्जा प्रत्येकस्य "प्रतियोगिनः" समर्थनार्थं व्यावहारिक-कार्याणि करोति, यः स्वयमेव भङ्ग्य उत्कृष्टतां साधयितुं साहसं करोति क्रीडकस्य भावना तथा च तियानटन् ब्राण्ड् अवधारणायाः सजीवव्याख्या।
राज्यस्वामित्वयुक्तानां उद्यमानाम् सशक्तशक्तेः ६८ वर्षाणां ब्राण्ड्-सञ्चयस्य च उपरि अवलम्ब्य, तियानटन्-सज्जा प्रत्येकं विवरणं चातुर्येन कास्ट् कर्तुं आग्रहं करोति, तथा च अखण्डतायाः नवीनतायाः च भावनायाः सह उत्पादानाम् सेवानां च निरन्तर-उन्नयनं प्रवर्धयति सजावटः एकः प्रमुखः गृहसाजसज्जा ब्राण्डः ताओधर्मस्य पौराणिकः कृष्णाश्वः "तियन्टन स्पीड्" इत्यस्य द्रुतविकासं प्राप्तवान् । नवम्बर् २०२१ तः मार्च २०२३ तमस्य वर्षस्य अन्त्यपर्यन्तं टेम्पल् आफ् हेवेन् क्रमशः बीजिंग-नगरस्य पूर्वे, दक्षिणे, पश्चिमे, उत्तरे च चत्वारि भण्डाराणि उद्घाटयिष्यति, येन राजधानीयां सर्वतोमुखी विन्यासः निर्मास्यति सम्प्रति स्वर्गमन्दिरस्य नवीनीकरणेन बीजिंग, हाङ्गझौ, तियानजिन् च नगराणि सन्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे एव तियान्टनस्य कुलप्रदर्शनं १ अर्ब युआन् अतिक्रान्तम् अस्ति । एतदेव बलं २०२४ तमस्य वर्षस्य चाइना ओपन-क्रीडायाः सह हस्तं मिलितुं तियन्टान्-इत्यस्य आत्मविश्वासं दत्तवान् इति वक्तुं शक्यते ।
अस्मिन् विश्वप्रसिद्धे टेनिस-क्रीडायां मम विश्वासः अस्ति यत् प्रत्येकं प्रतिभागी स्वस्य परिश्रमेण परिश्रमेण च स्वस्य योग्यतां, सामर्थ्यं च सिद्धं करिष्यति | ते न केवलं आयोजने सहभागिनः सन्ति, अपितु स्वजीवने अपि विजेतारः सन्ति। कोटिकोटिदर्शकैः सह स्वर्गमन्दिरं प्रत्येकं प्रतियोगिनं प्रत्येकं च सफलतां विजयं च जयजयकारं करिष्यति। क्रीडायाः संस्कृतिस्य च अस्मिन् भव्ये आयोजने प्रत्येकस्य क्रीडकस्य अद्भुतप्रदर्शनस्य साक्षी भूत्वा नूतनानां आख्यायिकानां जन्मनः प्रतीक्षां कुर्मः! (xianning news network) ९.
प्रतिवेदन/प्रतिक्रिया