समाचारं

कर्मचारिणां पालनं कृत्वा कर्मचारिणां प्रति ध्यानं दत्त्वा हैडिलाओ शिक्षा अनुदानं कर्मचारिणां बालकानां अध्ययनस्य स्वप्नस्य साकारीकरणे सहायकं भवति।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः भोजनकम्पनी इति नाम्ना हैडिलाओ उत्कृष्टैः उच्चगुणवत्तायुक्तैः भोजनसेवाभिः उपभोक्तृणां अनुग्रहं प्राप्तवान् अस्ति । "एकेन हस्तेन ग्राहकानाम् अपरेण हस्तेन कर्मचारिणः तृणीकरणं" इति विकासदर्शनं हैडिलाओ सर्वदा अनुसृत्य अस्ति । कर्मचारिणां सम्यक् पालनं ग्राहकैः सह निकटसम्बन्धं स्थापयितुं कम्पनीनां आधारः अस्ति अतः हैडिलाओ कर्मचारिणां कल्याणं निगमविकासस्य आधारशिलारूपेण मन्यते, कर्मचारिणां कृते लाभं प्राप्तुं विकासस्य मञ्चं च प्रदाति।

अवगम्यते यत् २०२० तः आरभ्य हैडिलाओ कर्मचारिणां पारिवारिकशिक्षानिवेशं अनुदानं दातुं बालकान् स्वशिक्षां निरन्तरं कर्तुं उत्तमभविष्यं च साधयितुं प्रोत्साहयितुं "स्वप्नसाकारीकरण छात्रवृत्तिम्" प्रारभते। अद्यैव हैडिलाओ इत्यस्य “स्वप्नसाक्षात्कार छात्रवृत्तिः” इत्यनेन महाविद्यालये एव प्रवेशं प्राप्तानां ५०८ बालकानां कृते ४७.७ मिलियन आरएमबी मूल्यस्य छात्रवृत्तिः वितरिता २०२० तमे वर्षे प्रारम्भात् आरभ्य "स्वप्नसाकारीकरण छात्रवृत्तिः" कुलम् १३.८ मिलियन युआन् वितरितवती, येन १,४४३ कर्मचारिणां बालकाः अध्ययनस्य स्वप्नानां साकारीकरणे साहाय्यं कृतवन्तः

तदतिरिक्तं हैडिलाओ इत्यनेन "मातापितृ-बाल-सहचरता" परियोजना अपि आरब्धा यत् कर्मचारिणां दीर्घदूरतायाः कारणेन स्वपरिवारात् पृथक्त्वस्य समस्यायाः समाधानं कर्तुं साहाय्यं भवति, तथा च गम्भीरतापूर्वकं कार्यं कुर्वन्तः कर्मचारिणः स्वपरिवारस्य विषये अधिकं ध्यानं दातुं प्रोत्साहयन्ति। तस्मिन् एव काले हैडिलाओ अपि सक्रियरूपेण स्वस्य सामाजिकदायित्वं निर्वहति, तृणमूलशिक्षायाः समर्थनं च कुर्वन् अस्ति । कथ्यते यत् हैडिलाओ इत्यनेन ३० तमे वर्षे "हॉट् पोट् म्यूजिक फेस्टिवल" इत्यस्मात् प्राप्तं धनं सिचुआन्-नगरस्य जियान्याङ्ग-नगरे तृणमूल-शिक्षणाय दानं कृतम्, यत् प्राथमिक-माध्यमिक-विद्यालयानाम् मानसिक-स्वास्थ्य-शिक्षा-केन्द्राणां निर्माणे, मनोवैज्ञानिक-शिक्षा-पुस्तकानां क्रयणे, मानसिक-स्वास्थ्य-प्रशिक्षणे च समर्थनं कृतवान् .