समाचारं

राष्ट्रदिवसस्य समये यात्रायां ध्यानं दत्तव्यम्! अस्मिन् वर्षे तैलस्य मूल्येषु सर्वाधिकं न्यूनता दृश्यते

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, २० सितम्बर (फू जियानकिङ्ग्) २० दिनाङ्के २४:०० वादने घरेलुपरिष्कृततैलपदार्थानाम् मूल्यसमायोजनस्य नूतनः दौरः उद्घाटितः भविष्यति। व्यापकसंस्थागतदृष्ट्या अस्मिन् वर्षे परिष्कृततैलस्य खुदरामूल्ये सर्वाधिकं न्यूनता दृश्यते।

मूल्यसमायोजनचक्रस्य अस्मिन् दौरस्य कालखण्डे अन्तर्राष्ट्रीयकच्चे तेलस्य प्रथमं पतनं ततः वर्धनं च अभवत्, एकवारं विगतत्रिवर्षेषु न्यूनतमस्तरं यावत् पतितम् लॉन्गझोङ्ग सूचनाविश्लेषणस्य अनुसारं आपूर्तिपक्षतः ओपेक+ इत्यस्य प्रतिदिनं २२ लक्षं बैरल् उत्पादनस्य कटौती नवम्बरमासस्य अन्ते पूर्वमेव कार्यान्वितं भविष्यति, अनेके तैलउत्पादकदेशाः च उक्तवन्तः यत् ते क्षतिपूर्तिरूपेण उत्पादनस्य कटौतीं करिष्यन्ति इति। मध्यपूर्वे अस्थिरतायाः निराकरणं कठिनं भवति, सम्भाव्य आपूर्तिजोखिमाः च सन्ति । माङ्गपक्षे अमेरिकादेशे पारम्परिकः शिखरऋतुः समाप्तः, वैश्विक-अर्थव्यवस्थायाः, माङ्ग-संभावनायाः च विषये अद्यापि विपण्यं आशावादी नास्ति, नकारात्मकचिन्ता च अद्यापि वर्तते

zhuochuang सूचना अनुमानं करोति यत् 9 तमे कार्यदिने घरेलुसन्दर्भकच्चे तेलस्य परिवर्तनस्य दरः -8.91% अस्ति इति अपेक्षा अस्ति यत् पेट्रोलस्य डीजलस्य च 390 युआन/टन न्यूनता भविष्यति, तथा च 92 # गैसोलीनस्य 0# डीजलस्य च छूटमूल्यं भविष्यति क्रमशः ०.३१, ०.३३ युआन् च न्यूनीभवति । यदि परिष्कृततैलपदार्थानाम् खुदरामूल्यकमीकरणस्य एतत् दौरं पुष्टिः भवति तर्हि एकस्मिन् समये 50l तैलस्य पेटीं पूरयितुं निजीकारस्य मूल्यं 15.5 युआन् न्यूनं भविष्यति।

लॉन्गझोङ्ग सूचना भविष्यवाणीं करोति यत् परिष्कृततैलपदार्थानाम् मूल्यकर्तनस्य वर्तमानचक्रस्य पुष्टिः अभवत्, तथा च घरेलुपैट्रोलस्य डीजलस्य च मूल्येषु प्रायः ३७५ युआन्/टनपर्यन्तं न्यूनीकरणं भविष्यति।

चीन-सिंगापुर-जिंग्वेई इत्यनेन ज्ञातं यत् परिष्कृत-तैल-उत्पादानाम् मूल्यं वर्षे १८ दौरस्य समायोजनस्य माध्यमेन गतं, यत्र "सप्त वृद्धिः, सप्त न्यूनता, चत्वारि अटकाः च दर्शिताः क्रमशः गतवर्षस्य अन्ते तुलने।

सम्प्रति वर्षे परिष्कृततैलपदार्थेषु सर्वाधिकं न्यूनता ३०५ युआन्/टनपर्यन्तं पेट्रोलस्य, २९० युआन्/टनपर्यन्तं डीजलस्य च न्यूनता अस्ति । एजन्सीगणनानुसारं समायोजनस्य एषः दौरः अस्मिन् वर्षे सर्वाधिकं न्यूनः भवितुम् अर्हति ।