समाचारं

यदा सः पदं त्यक्तुम् उद्यतः अस्ति तदा नाटो-सङ्घस्य महासचिवः अद्यापि उद्घोषयति यत् चीन-विरुद्धं रूस-देशस्य समाना त्रुटिः अस्माभिः न कर्तव्या |.

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/किया कियान्, पर्यवेक्षकजालम्] नाटो-महासचिवः स्टोल्टेन्बर्ग्-महोदयः यस्मिन् १० वर्षेषु कार्यभारं स्वीकृतवान् तस्मिन् १० वर्षेषु सदस्यराज्यानां रक्षाव्ययः महतीं वृद्धिं प्राप्तवान् तथा च रूस-युक्रेनयोः मध्ये संघर्षः तीव्रः अभवत् तस्मिन् एव काले शीतयुद्धस्य उत्पादत्वेन नाटो-सङ्घः निरन्तरं विस्तारं कुर्वन् क्षेत्रात् बहिः कार्येषु प्रवृत्तः भवति, एशिया-प्रशान्त-देशं यावत् अपि स्वस्य स्पर्शकं विस्तारयति

१९ सितम्बर् दिनाङ्के स्थानीयसमये जर्मन-चिन्तन-समूहेन मार्शल-फण्ड्-इत्यनेन आयोजिते कार्यक्रमे निवर्तमानः स्टोल्टेन्बर्ग्-महोदयः भाषणं दत्तवान्, सदस्यराज्येभ्यः सैन्यव्ययस्य वर्धनं कर्तुं, युद्धस्य च सक्रियरूपेण सज्जतां कर्तुं च वकालतम् अकरोत्, तथैव "चीन-धमकी" इत्यस्य प्रचारं च कृतवान् । सुरक्षायाः आधारेण . सः "व्यापारापेक्षया स्वतन्त्रता अधिका" इति घोषितवान्, नाटो-संस्थायाः "चीन-देशेन सह रूस-देशस्य समाना त्रुटिः न कर्तव्या" इति ।

सार्वजनिकसूचनाः दर्शयन्ति यत् स्टोल्टेन्बर्ग् २०१४ तमे वर्षे नाटो-महासचिवरूपेण कार्यं कृतवान् ।सः गतवर्षस्य जुलैमासे चतुर्थवारं कार्यकालस्य विस्तारं कृतवान्, २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने सः पदं त्यक्ष्यति ।सः नाटो-सङ्घस्य नेतृत्वं पूर्व-डच्-प्रधानमन्त्री मार्क-इत्यस्मै समर्पयिष्यति लु.विशेष।

नाटो-जालस्थलस्य एजेन्स-फ्रांस्-प्रेस्-इत्यस्य च अनुसारं तस्मिन् दिने "चुनौतीपूर्णदशकस्य समीक्षा" इति विषये एकस्मिन् कार्यक्रमे स्टोल्टेन्बर्ग् विगतदशवर्षेषु स्वस्य "योगदानस्य" विषये कथितवान् तस्य मते सः नाटो-सङ्घस्य नेतृत्वं कृतवान् यत् रूस-युक्रेन-सङ्घर्षः, चीन-देशेन सह तीव्र-स्पर्धा, नूतन-मुकुट-महामारी च इत्यादीनां आव्हानानां निवारणं कृतवान् अस्मिन् काले नाटो-सैनिकानाम् संख्यायां रक्षाव्ययस्य च महती वृद्धिः अभवत्, तथा च "समूहस्य मित्राणि भागिनानि च" वर्धमानाः आसन् ।

सः अवदत् यत् दशवर्षपूर्वं नाटो "विखण्डितः, पुरातनः, मूर्खः च" आसीत्, अधुना नाटो "सशक्तः, दल-आधारितः, पूर्वस्मात् अपि अधिकं महत्त्वपूर्णः" अस्ति ।

तदनन्तरं स्टोल्टेन्बर्ग् स्वस्य उत्तराधिकारिणां कृते पञ्च पाठं त्यक्तवान् : यत्किमपि अधिकं धनं, तत्किमपि अधिकं प्रभावी निवारणं तथा च सुदृढं सुरक्षां मुक्तव्यापारस्य अपेक्षया अधिका महत्त्वपूर्णा अस्ति अफगानिस्तानस्य स्थितिः दर्शयति यत् सैन्यशक्तिः सीमितः अस्ति एकान्तवादः कञ्चित् सुरक्षितं न करोति।

उपर्युक्तानि अनुशंसाः कुर्वन् स्टोल्टेन्बर्ग् इत्यनेन नाटो-सदस्यराज्येभ्यः रक्षाव्ययस्य न्यूनतया सकलराष्ट्रीयउत्पादस्य २% स्तरं प्राप्तुं अतिक्रमितुं च आग्रहः कृतः रूस-युक्रेन-सङ्घर्षस्य विषये वदन् सः सदस्यराज्येभ्यः युक्रेन-देशाय सैन्यसहायतां निरन्तरं दातुं आह्वयति स्म, यत् "वयं युक्रेन-देशाय यावन्तः शस्त्राणि प्रदास्यामः तावत् अधिकं शान्तिं प्राप्य युद्धस्य समाप्तिः भविष्यति" इति दावान् अकरोत्

स्टोल्टेन्बर्ग् इत्यस्य मतं यत् "व्यापारापेक्षया स्वतन्त्रता अधिका" इति, नाटो-संस्थायाः युक्रेन-देशस्य समर्थनं न कर्तुं प्रयत्नरूपेण रूस-देशेन "प्राकृतिक-वायु-शस्त्राणि" कृता इति दावान् अकरोत् सः तत्क्षणमेव स्वस्य पुरातनं धुनं पुनः वक्तुं आरब्धवान्, चीनेन सह सम्पर्कं स्थापयन् "चीनदेशे निर्भरतां न्यूनीकरोतु" इति वकालतम् अकरोत्, चीनस्य दुर्लभपृथिवीखनिजानाम् उपरि अवलम्ब्य चीनदेशं प्रति उन्नतप्रौद्योगिक्याः निर्यातः "अस्माकं लचीलापनं दुर्बलं करिष्यति, जोखिमान् च आनयिष्यति" इति दावान् कृतवान्

परन्तु सः नाटो-सदस्यान् अपि चेतवति स्म यत् "मित्रराष्ट्रेभ्यः रक्षणवादः अस्माकं सुरक्षां रक्षितुं न शक्नोति" इति ।

अन्ते स्टोल्टेन्बर्ग् इत्यनेन यूरोप-अमेरिका-देशयोः सम्बन्धस्य महत्त्वं बहुवारं बोधितम् । सः अवदत् यत् - "अटलाण्टिकस्य उभयतः अमेरिका-युरोप-देशयोः विच्छेदस्य आह्वानं शृणोमः... परन्तु दीर्घकालीनसहकार्यात् अल्पकालीनराष्ट्रीयहितं पुरतः स्थापयित्वा अस्माकं किमपि लाभः नास्ति। एकान्तवादः कस्यचित् सुरक्षितं न करिष्यति। " " .

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उल्लेखितम् यत् एषा चेतावनी तस्मिन् समये जारीकृता यदा नाटो-सङ्घस्य अमेरिकी-सहयोगिनः चिन्तिताः सन्ति यत् यदि पूर्वराष्ट्रपतिः ट्रम्पः नवम्बर-मासस्य निर्वाचने विजयं प्राप्नोति तर्हि सः नाटो-सम्बद्धानां अमेरिकी-प्रतिबद्धतां न्यूनीकर्तुं वा परित्यक्तुं वा अपि शक्नोति इति। ट्रम्पः बहुवारं उक्तवान् यत् अमेरिकादेशः नाटो-सदस्यानां रक्षणं त्यक्तुम् अर्हति ये रक्षायां पर्याप्तं व्ययः न कुर्वन्ति, येन यूरोपीयदेशाः अशान्तिं कृतवन्तः। तस्मिन् एव काले फ्रान्सदेशः अन्ये च यूरोपीयदेशाः “रक्षास्वतन्त्रतायाः” प्रक्रियां आरब्धवन्तः ।

अन्तिमेषु वर्षेषु नाटो-संस्था तथाकथितस्य "चीन-धमकी-सिद्धान्तस्य" प्रचारं, वर्धनं च निरन्तरं कुर्वन् अस्ति । ११ जुलै दिनाङ्के नाटो-संस्थायाः संयुक्त-सञ्चारपत्रे दावितं यत् चीनस्य महत्त्वाकांक्षाः, "बाध्यकारी-नीतयः" च नाटो-हितं, सुरक्षां, मूल्यानि च चुनौतीं ददति, यूरो-अटलाण्टिक-क्षेत्रस्य सुरक्षायाः कृते "व्यवस्थित-चुनौत्यं" च जनयति "नियमाधारितस्य अन्तर्राष्ट्रीयव्यवस्थायाः" विध्वंसं कर्तुं ।

तस्मिन् एव काले अमेरिका-देशस्य नेतृत्वे नाटो-देशाः यूरोप-देशात् बहिः क्षेत्रेषु स्वशक्तिं निवेशयितुं आरब्धाः सन्ति, ते अद्यैव जापान-देशस्य उपयोगं स्प्रिंगबोर्डरूपेण कर्तुं प्रयतन्ते ." प्रासंगिकप्रवृत्तिभिः वैश्विकसतर्कता उत्पन्ना, अस्माभिः च एतस्य विषये नाटो-सङ्घं बहुवारं चेतवितम् ।

"शीतयुद्धस्य उत्पादरूपेण नाटो इत्यस्य इतिहासे दुष्टः अभिलेखः अस्ति।" न केवलं स्वस्य उत्तरदायित्वस्य चिन्तनं न करोति, अपितु अन्येषां देशानाम् अन्धं व्यवहारं करोति, आरोपयन्, नित्यं बहिःक्षेत्रीयकार्येषु हस्तक्षेपं कुर्वन्, टकरावं सृजति, स्वस्य पाखण्डीत्वं पूर्णतया उजागरयति, तस्य विस्तारस्य महत्त्वाकांक्षाः, आधिपत्यस्य साजिशाः च स्पष्टतया उजागरिताः सन्ति।

यूरोपीयसङ्घस्य अस्माकं मिशनस्य प्रवक्ता नाटो इत्यस्मै अवदत् यत् चीनदेशः स्वस्य संप्रभुतायाः, सुरक्षायाः, विकासहितस्य च दृढतया रक्षणं करिष्यति, नाटो-सङ्घस्य "एशिया-प्रशांत-देशे पूर्वदिशि विस्तारस्य" दृढतया विरोधं करोति च चीनस्य वैधाधिकारस्य हितस्य च हानिकारकं यत्किमपि व्यवहारं भवति तस्य दृढतया प्रतिकारः भविष्यति।

चीनस्य विदेशमन्त्रालयस्य प्रवक्ता वाङ्ग वेन्बिन् जुलैमासे पुनः उक्तवान् यत् एशिया-प्रशांतदेशाः तस्य स्वागतं न कुर्वन्ति, बहवः नाटोदेशाः नाटो-सङ्घस्य एशिया-प्रशांतीकरणस्य समर्थनं न कुर्वन्ति, एशिया-प्रशांतक्षेत्रे च नाटो-सङ्घस्य एशिया-प्रशांत-संस्करणस्य आवश्यकता नास्ति। वयं नाटो-संस्थायाः आग्रहं कुर्मः यत् चीन-विरुद्धं असत्यं विकृतं, लेपनं, कल्पनं च तत्क्षणमेव त्यजतु, शीतयुद्ध-मानसिकतायाः शून्य-योग-क्रीडायाः च पुरातन-अवधारणानां परित्यागः, अंधविश्वास-सैन्य-बलस्य त्रुटिपूर्ण-प्रथां परित्यज्य निरपेक्ष-सुरक्षा-अन्वेषणं त्यक्त्वा, अन्तः अराजकतां जनयितुं खतरनाकं व्यवहारं परित्यजतु | यूरोपः एशिया-प्रशांतः च, स्वस्य कृते च बलिदानं न कर्तुं, विस्तारं निरन्तरं कर्तुं बहानानि अन्विष्य विश्वशान्ति-स्थिरतायां रचनात्मकां भूमिकां निर्वहति |.

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।