समाचारं

चीनदेशः इजरायल्-देशं बलप्रयोगस्य आकर्षणं त्यक्त्वा पूर्णसैन्यविजयस्य मिथकं परित्यक्तुं आग्रहं करोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं १९ तमे स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् प्यालेस्टाइन-इजरायल-देशयोः स्थितिविषये, विशेषतः सुरक्षापरिषदः प्रस्तावस्य २३३४ इत्यस्य कार्यान्वयनस्य विषये जनसभां कृतवती, यस्मिन् इजरायल्-देशेन अवैध-निवास-क्रियाकलापाः स्थगयितुं आवश्यकम् अस्ति संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य उपस्थायिप्रतिनिधिः गेङ्ग शुआङ्गः स्वभाषणे अवदत् यत्कब्जा इजरायल्-देशं सुरक्षितं न करिष्यति, अपितु केवलं अधिकं द्वेषं, सम्मुखीकरणं च जनयिष्यति, प्यालेस्टाइन-इजरायल-योः द्वयोः अपि हिंसक-सङ्घर्षस्य दुष्चक्रे सदा फसयिष्यते |. कब्जां समाप्तं कृत्वा प्यालेस्टाइनं स्वतन्त्रराज्यं प्राप्तुं अनुमतिं दत्त्वा एव वयं यथार्थतया प्यालेस्टाइन-इजरायलयोः मध्ये शान्तिपूर्णं सह-अस्तित्वं प्राप्तुं शक्नुमः, मध्यपूर्वे दीर्घकालीन-शान्तिं स्थिरतां च प्राप्तुं शक्नुमः |.

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् गाजादेशे द्वन्द्वः दीर्घकालं यावत् वर्तते,मध्यपूर्वःयस्मिन् गम्भीरे क्षणे यदा स्थितिः जटिला, समाधानं च कठिनं भवति, तदा आपत्कालीनविशेषस्य संयुक्तराष्ट्रसङ्घस्य महासभायाः कृते प्रचण्डबहुमतेन संकल्पं पारयितुं महत् ऐतिहासिकं महत्त्वं वर्तते।स्वतन्त्रराज्यस्य स्थापना प्यालेस्टिनीजनानाम् अविच्छिन्नः राष्ट्रियः अधिकारः अस्ति ।इजरायल्दीर्घकालीन अवैधकब्जायाः कारणात् प्यालेस्टिनीजनानाम् राष्ट्रियस्वनिर्णयस्य प्राप्तौ बाधा अभवत्, इजरायल्-देशाय प्यालेस्टिनी-राज्यस्य स्थापनायाः अनन्य-वीटो-अधिकारः अपि दत्तः

गेङ्ग शुआङ्ग् इत्यनेन दर्शितं यत् सैन्यसाधनं समस्यायाः समाधानस्य मार्गः नास्ति, हिंसायाः हिंसायाः उपयोगः केवलं द्वेषं तीव्रं करिष्यति इति । विगतदशकेषु प्यालेस्टिनी-इजरायल-नागरिकाणां बहूनां सङ्घर्षानां, सम्मुखीकरणानां च कारणेन प्राणाः गताः, अधुना रक्तपातः, मृत्युः च निरन्तरं प्रचलतिप्यालेस्टिनी-प्रकरणस्य समाधानार्थं राजनैतिक-इच्छा-कूटनीतिक-प्रयत्नाः आवश्यकाः, न तु शस्त्र-गोलाबारूद-हिंसक-सङ्घर्षयोः निरन्तरं धारा |.

गेङ्ग शुआङ्ग इत्यनेन बलं दत्तम्,अन्तर्राष्ट्रीयकानूनस्य अन्तर्गतं दायित्वनिर्वहणे अपवादाः न सन्ति ।इजरायल्-देशः स्वस्य कानूनीदायित्वं निर्वहति, सुरक्षापरिषद्द्वारा स्वीकृतान् प्रासंगिकान् संकल्पान् कार्यान्वितुं, तस्य पालनं च कर्तव्यम्अन्तर्राष्ट्रीय कानूनविशेषतः अन्तर्राष्ट्रीयमानवतावादीकानूनम्।

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् इजरायल् पश्चिमतटे बस्तयः विस्तारयति, प्यालेस्टिनीक्षेत्रं क्षीणं करोति, देशरूपेण प्यालेस्टाइनस्य जीवनस्थानं च निपीडयति।इजरायलस्य कार्याणि "द्विराज्यसमाधानस्य" आधारं निरन्तरं क्षीणं कुर्वन्ति तथा च "द्विराज्यसमाधानस्य" तस्य अस्वीकारं प्रतिरोधं च अधिकतया उजागरयन्ति।अन्तर्राष्ट्रीयसमुदायेन द्विराज्यसमाधानस्य राजनैतिकसंभावनानां पुनरुत्थानाय सर्वाधिकं तात्कालिकतायाः भावेन कार्यं कर्तव्यम्।चीनदेशः संयुक्तराष्ट्रसङ्घस्य महासभायाः प्रस्तावितस्य संकल्पस्य समर्थनं करोति यत् संयुक्तराष्ट्रसङ्घस्य प्रासंगिकसंकल्पानां कार्यान्वयनस्य "द्विराज्यसमाधानस्य" च चर्चायै संयुक्तराष्ट्रसङ्घस्य महासभायाः उपरि अवलम्ब्य अन्तर्राष्ट्रीयशान्तिसम्मेलनं करणीयम्।

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पः प्यालेस्टिनी-प्रकरणस्य समाधानं प्रवर्धयितुं अन्तर्राष्ट्रीयसमुदायस्य व्यापकसहमतिं प्रतिबिम्बयति, मध्यपूर्वे न्यायं स्थापयितुं शान्तिं च प्राप्तुं अन्तर्राष्ट्रीयसमुदायस्य दृढं दृढनिश्चयं च प्रतिबिम्बयति। सुरक्षापरिषद् अन्तर्राष्ट्रीयसमुदायस्य आह्वानं सम्यक् श्रोतव्यं, अन्तर्राष्ट्रीयसमुदायस्य चिन्तानां प्रभावीरूपेण प्रतिक्रियां दातव्या।दुःखदं यत् व्यक्तिगतदेशानां नकारात्मकदृष्टिकोणस्य कारणात् सुरक्षापरिषद् प्यालेस्टिनी-समस्यायाः समाधानार्थं विशेषतः गाजा-देशे प्रायः एकवर्षं यावत् चलितस्य संघर्षस्य निवारणाय दृढं कार्यं कर्तुं असमर्था अस्ति

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् मासत्रयाधिककालपूर्वं यदा अमेरिकादेशः सुरक्षापरिषदः २७३५ इति संकल्पं पारयितुं धक्कायति स्म तदा इजरायल् युद्धविरामसम्झौतां स्वीकुर्वितुं पूर्वमेव सहमतः अस्ति।परन्तु एतत् न दृश्यते यत् मासत्रयाधिकं यावत् जनाः यत् दृष्टवन्तः तत् इजरायलस्य सैन्यकार्यक्रमाः वर्धमानाः, वार्तायां वर्धमानाः, उत्तेजनानां वर्धनं च।स्थायी युद्धविरामं प्राप्तुं मानवीयविपदां शमनं च तात्कालिकं तथापि अमेरिकादेशः कूटनीतिकप्रयत्नानाम् अधिकसमयं धैर्यं च बहुवारं याचितवान् तथापि गाजादेशस्य नागरिकाः स्वजीवनस्य दुःखस्य च अधिकं समयं धैर्यं च ददति अमेरिकादेशस्य यत् समयं धैर्यं च आवश्यकं तत् किम् एतावत् अधिकम्?

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् गाजादेशे वर्तमानयुद्धं निरन्तरं दीर्घं भवति तथा च तस्य प्रसारप्रभावाः त्वरिताः सन्ति तथा च लेबनान-इजरायलयोः स्थितिः प्रकोपस्य मार्गे अस्ति, मध्यपूर्वस्य शान्तिः स्थिरता च संकटग्रस्ता अस्ति।चीनदेशः इजरायल्-देशं आग्रहं करोति यत् सः बलस्य प्रयोगस्य विषये स्वस्य आकर्षणं त्यजतु, पूर्णसैन्यविजयस्य मिथकं परित्यजतु, गाजादेशे सैन्यकार्यक्रमं तत्क्षणमेव स्थगयतु, लेबनानस्य सार्वभौमत्वस्य सुरक्षायाश्च उल्लङ्घनं स्थगयतु, तथा च जोखिमपूर्णानि कार्याणि स्थगयतु ये क्षेत्रं अन्यस्मिन् विनाशे कर्षितुं शक्नुवन्ति।वयं सुरक्षापरिषदः समर्थनं कुर्मः यत् सः प्रासंगिकसंकल्पानां कार्यान्वयनस्य प्रवर्धनार्थं साधनपेटिकायां सर्वेषां विकल्पानां उपयोगं करोति तथा च युद्धानि शीघ्रमेव शान्तयितुं, मानवीय-आपदानां निवारणाय, मध्यपूर्वे शान्तिं प्राप्तुं च समये एव अधिकानि कार्याणि कुर्मः |.

स्रोतः - सीसीटीवी न्यूज