समाचारं

अमेरिकी-देशस्य बहवः वरिष्ठाः अधिकारिणः निजीरूपेण स्वीकृतवन्तः यत् बाइडेन्-प्रशासनस्य कार्यकाले गाजा-देशे युद्धविरामस्य आशा नास्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् याङ्ग रोङ्ग] वालस्ट्रीट् जर्नल् इत्यनेन १९ तमे स्थानीयसमये एकं अनन्यं प्रतिवेदनं प्रकाशितम् यत् अमेरिकी वरिष्ठाः अधिकारिणः निजीरूपेण स्वीकृतवन्तः यत् तेषां अपेक्षा नासीत् यत् इजरायल-प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) राष्ट्रपति-बाइडेन्-महोदयस्य कार्यकालस्य समाप्तिः भविष्यति इति। पूर्वं युद्धविरामसम्झौता कृता आसीत् ।

तस्मिन् एव दिने इजरायलस्य सार्वजनिकप्रसारणनिगमस्य (kan) उद्धृत्य टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​कथनमस्ति यत् इजरायल्-देशेन अमेरिका-देशाय गाजा-पट्टिकायां युद्धविरामस्य, निरुद्धानां व्यक्तिनां आदान-प्रदानस्य च सम्झौता प्रस्ताविता, परन्तु अन्येषु शर्तेषु हमास-सङ्घस्य अनुमतिः अपि अन्तर्भवति गाजादेशस्य नियन्त्रणं त्यक्तुं . संकल्पः हमास-सङ्घटनेन अङ्गीकृतः ।

वालस्ट्रीट् जर्नल् इति पत्रिकायां उक्तं यत् अमेरिकीसर्वकारः सम्झौतां प्राप्तुं न त्यक्ष्यति तथापि प्यालेस्टिनी-इजरायल-सङ्घर्षस्य समाप्त्यर्थं एषः एव एकमात्रः उपायः इति मन्यते तथापि व्हाइट हाउस्, विदेशविभागस्य, रक्षाविभागस्य च केचन वरिष्ठाः अधिकारिणः तत् मन्यन्ते युद्धविरामसमझौतेन युद्धरताः पक्षाः न सहमताः भविष्यन्ति।

अमेरिकी-अधिकारी अवदत् यत्, "सद्यः कोऽपि सौदाः न प्राप्यते, अपि च अहं निश्चितः नास्मि यत् एतत् सम्भवति इति ।

समाचारानुसारं वाशिङ्गटन-अधिकारिणः निराशावादीनां भविष्यवाणीं कर्तुं मुख्यकारणद्वयं स्तः-

प्रथमं हमास-सङ्घः आग्रहं करोति यत् इजरायल्-देशः इजरायल-निरोधितानां पुनः आनयनस्य विनिमयरूपेण प्यालेस्टिनी-निरोधितानां किञ्चित् भागं मुक्तं कर्तव्यम् इति । विशेषतः सितम्बरमासस्य आरम्भे इजरायलसेनायाः गाजापट्टिकायाः ​​राफाह-नगरे षट्-निरोधितानां अवशेषाणां आविष्कारस्य अनन्तरं द्वयोः पक्षयोः मध्ये असुचारुवार्तालापस्य मुख्यं चिपचिपं बिन्दुः अभवत् लेबनानदेशस्य हिजबुल-सङ्घस्य सद्यःकाले संचार-उपकरण-विस्फोटस्य दौरेन हमास-सङ्गठनेन सह कूटनीतिः अपि अधिका जटिला अभवत् ।

द्वितीयस्य विषये बाइडेन् प्रशासनस्य अधिकारिणः दोषं हमास-सङ्घस्य उपरि स्थापयन्ति यत् हमास-सङ्घस्य शर्ताः प्रस्ताविताः, अमेरिका-इजरायल-देशः च तान् स्वीकृतवान्, ततः परं हमास-सङ्घः स्ववचनं परिवर्त्य अङ्गीकृतवान्, येन वार्ताकाराः अतीव असहजतां अनुभवन्ति स्म संस्था सौदान् पूर्णं कर्तुं गम्भीरा नासीत् । तदतिरिक्तं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य उपरि अपि समीक्षकैः आरोपः कृतः यत् सः सर्वकारस्य कठोरदक्षिणपक्षस्य शान्तिं कर्तुं वार्ताप्रक्रियायां विध्वंसं कृतवान् इति।

अमेरिकीसर्वकारस्य अन्तः मध्यपूर्वदेशेषु च विगतमासेषु वातावरणं "अन्धकारमयं" इति प्रतिवेदने वर्णितम् । इदं अधिकं दुर्गतिम् अकुर्वत् यत् इजरायलसेना दक्षिणे लेबनानदेशे हिजबुल-सङ्घस्य बहुविध-सुविधासु १९ दिनाङ्के हिंसक-वायु-आक्रमणानि कृतवती over., परिणामैः एव अग्रिमप्रशासने किं भवति इति निर्धारितं भविष्यति” इति ।

अमेरिकीविदेशसचिवस्य ब्लिन्केन् इत्यस्य मते सितम्बरमासस्य ५ दिनाङ्के युद्धविरामसम्झौतानां ९०% प्रस्तावाः इजरायल्-हमास-देशयोः स्वीकृताः सन्ति । परन्तु पश्चात् नेतन्याहू अमेरिकीमाध्यमेभ्यः एतत् वचनं अङ्गीकृतवान् यत् युद्धविरामसम्झौता "सम्पन्नस्य समीपे नास्ति" इति ।

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​१९ तमे दिनाङ्के हिब्रू-माध्यमस्य kan इत्यस्य नवीनतमवार्ता उद्धृत्य उक्तं यत् इजरायल् गतसप्ताहे व्हाइट हाउसस्य, अमेरिकादेशस्य विदेशविभागस्य च अधिकारिभिः सह समागमस्य समये प्रस्तावम् अस्थापयत्, यत्र सैन्यकार्यक्रमाः 19 तमे वर्षे समाप्तुं प्रतिज्ञातवान् गाजा तथा च केचन कारागारवासिनः प्यालेस्टिनीजनाः मुक्ताः विनिमयरूपेण सर्वेषां इजरायल-निरोधितानां मुक्तिः, परन्तु तत्सहकालं हमास-पोलिटब्यूरो-नेता सिन्वरस्य गाजा-नगरात् निर्गन्तुं, गाजा-पट्टिकां निसैन्यीकरणं कृत्वा वैकल्पिक-प्रबन्धन-संस्थायाः स्थापनायाः आवश्यकता अभवत्

इजरायलस्य एकः अधिकारी द टाइम्स् आफ् इजरायल् इत्यस्मै प्रतिवेदनस्य समग्रसामग्रीणां पुष्टिं कृतवान् यत् इजरायल-सर्वकारस्य निरोधितानां कृते सम्पर्कः गाल् हिर्शः अमेरिकी-अधिकारिभ्यः योजनां प्रस्तुतवान्, येषां योजनां अनिर्दिष्ट-अरब-अधिकारिभ्यः अग्रे प्रेषयितुं अपेक्षितम् आसीत्

एकः अनामिकः इजरायल-अधिकारी एतत् "उपयोजना" इति आह्वयत्, वार्ता अवरुद्धा अस्ति, समयः च तात्कालिकः इति विचार्य "वार्तालापस्य चरणं लघु कृत्वा सम्झौतां प्राप्तुं प्रक्रियां त्वरितुं" आशास्ति इति च अवदत् "यदि सिन्वारः (गाजा) त्यक्त्वा युद्धस्य समाप्तिम् करोति तर्हि एतत् भविष्यति। एतेन अस्माभिः युद्धस्य लक्ष्याणि प्राप्तुं शक्यन्ते, गाजानगरस्य हमास-नेतृत्वं च निर्गत्य सुरक्षितस्थानं गन्तुं शक्यते।

हमास-पोलिट्ब्यूरो सदस्यः गाजी हमादः शीघ्रमेव प्रस्तावम् अङ्गीकृतवान् । "सिन्वारं बहिः त्यक्तुं प्रस्तावः हास्यास्पदः अस्ति, इजरायलेन सह वार्ता दिवालिया इति दर्शयति" इति सः अवदत्, इजरायलस्य विगत अष्टमासानां वार्तायां परिणामान् अङ्गीकृत्य "अस्माकं जनाः बलिदानं कृतवन्तः, न तु केवलं स्वस्य सुरक्षायै गन्तुं ... वयं स्वभूमिं मुक्तुं इच्छामः, न तु त्यक्तुम् इच्छामः” इति ।

हमासस्य वरिष्ठः अधिकारी जिहाद् ताहा इत्यनेन न्यू अरब-पत्रिकायाः ​​अरबी-संस्करणं प्रति उक्तं यत् हमास-सङ्घः जुलै-मासस्य द्वितीये दिने बाइडेन्-सङ्घस्य सुरक्षापरिषदः च अनुशंसानाम् अतिरिक्तं अन्यत् किमपि स्वीकुर्वितुं न अस्वीकृतवान् यस्य आधारेण युद्धविरामयोजनायाः अतिरिक्तं अन्यत् किमपि सम्झौतां स्वीकुर्वितुं न अस्वीकृतवान् प्रासंगिकसंकल्पाः। इजरायल्-देशः एतां योजनां अङ्गीकृतवान् इति कथ्यते यतोहि नेतन्याहू गाजा-पट्टिकायां "फिलाडेल्फिया-गलियारे" स्थितानि इजरायल-सैन्य-सैनिकाः स्थापयितुं आग्रहं कृतवान्

इजरायलस्य नूतनप्रस्तावानां विषये वदन् ताहा अवदत् यत्, "अस्माकं नूतनानां प्रस्तावानां वा सौदानां वा आवश्यकता नास्ति ये (इजरायलस्य) कार्यसूचना, आपराधिकयोजना, निरन्तरआक्रामकता च सेवन्ते।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।