समाचारं

बृहत्-प्रमाणेन संचार-उपकरणानाम् विस्फोटानन्तरं लेबनान-हिजबुल-सङ्घस्य नेता प्रथमवारं सार्वजनिकरूपेण वदति स्म

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २० सितम्बर् (सिन्हुआ) व्यापकप्रतिवेदनम् : १९ तमे स्थानीयसमये लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः अवदत् यत् हालस्य बृहत्-परिमाणेन संचार-उपकरण-विस्फोटे सङ्गठनस्य "अपूर्व-प्रहारः" अभवत्, इजरायल्-इत्यस्य अधीनः भविष्यति इति च अवदत् "तीव्रगणना न्याय्यदण्डश्च।"

  'इजरायलः रक्तरेखां लङ्घयति'।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं लेबनानदेशे १७, १८ दिनाङ्केषु क्रमशः संचारसाधनविस्फोटाः अभवन्, यत्र द्वयोः दिवसयोः मध्ये ३७ जनाः मृताः, प्रायः ३,००० जनाः घातिताः च अभवन् अस्याः घटनायाः अनन्तरं लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः १९ दिनाङ्के प्रथमं सार्वजनिकभाषणं कृतवान् ।

सञ्चिका-चित्रम् : लेबनान-हिजबुल-नेता नस्रल्लाहः ।

लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः (nna) अनुसारं नस्रल्लाहः अवदत् यत् इजरायल्-देशेन लेबनानदेशे सहस्राणि पेजर्-वॉकी-टॉकी-इत्येतत् एकत्रैव विस्फोटयितुं जनसमूहेन प्रयुक्तानां उपकरणानां उपयोगः कृतः, यस्य परिणामेण अस्पतालेषु, औषधालयेषु, दुकानेषु च बहुविधविस्फोटाः अभवन् सः अवदत् यत् एषा कार्यवाही "सर्वनियमानां, रक्तरेखानां, कानूनानां च उल्लङ्घनं कृतवती" तथा च लेबनानदेशस्य, जनानां, प्रतिरोध-आन्दोलनस्य, सार्वभौमत्वस्य, सुरक्षायाः च विरुद्धं प्रमुखा आक्रामकता अस्ति "एतत् युद्धापराधः युद्धघोषणा वा इति वक्तुं शक्यते" इति

नस्रुल्लाहः अवदत् यत् हिजबुल-सङ्घः अद्यतन-आक्रमणानां अन्वेषणं आरब्धवान् । एषः प्रहारः हिज्बुल-सङ्घस्य पराजयं न करिष्यति, इजरायल्-देशः च "कठोरगणनायाः न्याय्यदण्डस्य च" अधीनः भविष्यति ।

एजेन्स फ्रान्स्-प्रेस् इत्यनेन ज्ञापितं यत् यदा नस्रल्लाहः दूरदर्शने भाषणं ददाति स्म तदा इजरायलस्य युद्धविमानं लेबनानराजधानी बेरूतस्य उपरि उड्डीय ध्वनि-उत्साहं जनयति इति शङ्का आसीत्

सम्प्रति इजरायल्-देशः एतेषां बम-विस्फोटानां प्रतिक्रियां न दत्तवान् ।

लेबनान-राष्ट्रीय-समाचार-संस्थायाः उद्धृत्य रायटर्-पत्रिकायाः ​​अनुसारं बृहत्-परिमाणेन संचार-उपकरण-विस्फोटस्य अनन्तरं लेबनान-नागरिक-विमान-प्राधिकरणेन १९ दिनाङ्के बेरूत-नगरे संचालितानाम् विमानसेवानां कृते यात्रिकान् सूचयितुं अपेक्षितं यत् पेजर्-वाकी-टॉकी-इत्येतत् अग्रे सूचनापर्यन्तं निषिद्धम् इति। एतादृशानि उपकरणानि अपि वायुमार्गेण परिवहनं कर्तुं न शक्यन्ते ।

समाचारानुसारं अरबदेशानां अनुरोधेन .संयुक्त राष्ट्र सुरक्षा परिषद्लेबनानदेशे संचारसाधनानाम् विस्फोटस्य विषये २१ दिनाङ्के सभा भविष्यति।

  दक्षिणलेबनानदेशे इजरायलस्य वायुप्रहारः

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं १९ दिनाङ्के इजरायल्-रक्षासेनाभिः एकं वक्तव्यं प्रकाशितं यत् इजरायल-वायुसेना दक्षिण-लेबनान-देशे "दर्जनशः" आक्रमणानि प्रारब्धवती इति

इजरायलसैन्येन उक्तं यत् तस्य युद्धविमानैः दक्षिणलेबनानदेशे हिज्बुल-सङ्घस्य सैन्यमूलसंरचनायाः उपरि आक्रमणं कृत्वा रॉकेट-प्रक्षेपकाः, भवनानि, शस्त्र-निक्षेपाणि च समाविष्टानि लक्ष्याणि प्रहारितानि।

इजरायलस्य टाइम्स् इति पत्रिकायां उक्तं यत् तस्मिन् एव दिने इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत् उत्तरे द्वन्द्वस्य कारणेन निर्वासिताः निवासिनः स्वदेशं प्रत्यागन्तुं इजरायलस्य रक्षासेना लेबनानदेशे आक्रमणानि निरन्तरं करिष्यन्ति इति। पूर्वं सः अवदत् यत् इजरायल्-देशः लेबनान-देशे हिज्बुल-सङ्घस्य सह युद्धे "नव-चरणम्" आरब्धवान्, इजरायल-सेना युद्ध-सम्पदां पुनर्वितरणं करोति, उत्तरदिशि सैनिकानाम् स्थानान्तरणं च करोति इति

गलान्टे इत्यनेन अपि उक्तं यत् इजरायलसेना प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनेन (हमास) निरुद्धानां जनानां मुक्तिं सुनिश्चित्य हमास-सङ्घस्य विच्छेदनं च निरन्तरं कार्यं करिष्यति।

प्रतिवेदने आईडीएफ-स्रोतस्य उद्धृत्य उक्तं यत् इजरायल-सेना उत्तरतः निर्गताः इजरायल-जनाः स्वदेशं प्रत्यागन्तुं शक्नुवन्ति इति सुनिश्चितं कर्तुं आशास्ति यदा तु “इजरायल-सेनायाः हिजबुल-सङ्घस्य च मध्ये संघर्षः क्षेत्रीय-बहु-मोर्चा-युद्धे न विस्तारयति” इति

इजरायल-माध्यमेन उक्तं यत् लेबनान-देशे विस्फोटस्य अनन्तरं इजरायल-रक्षा-सेनाः उच्च-सजगतायां सन्ति ।

यतः लेबनानदेशे वायुप्रहाराः अभवन्, तथैव अमेरिकादेशः पुनः मध्यपूर्वदेशस्य सर्वेभ्यः पक्षेभ्यः स्थितिं न वर्धयितुं चेतवति स्म । अमेरिकीविदेशविभागस्य प्रवक्ता मिलरः अवदत् यत्, "वयं इजरायलस्य आत्मरक्षाधिकारस्य समर्थनं निरन्तरं करिष्यामः, परन्तु कोऽपि पक्षः अस्य संघर्षस्य वर्धनं न द्रष्टुम् इच्छामः" इति।