समाचारं

गुआङ्गडोङ्ग-महाविद्यालयेषु विश्वविद्यालयेषु च “फैट् एण्ड् फिट् मॉडल्स्” इति विषये व्याख्यानस्य job-hunting fraud इत्यस्य विरुद्धं “practical combat” इत्यस्य पृष्ठतः के जालाः सन्ति?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ सॉफ्टवेयर-वीडियो इत्यादीनां भर्ती-घोटालानां नूतन-स्रोतानां कृते सावधानाः भवन्तु
यांगचेङ्ग इवनिङ्ग् न्यूज सर्वमाध्यमसंवादकः वाङ्ग दान्याङ्गः
मोटाः मॉडलाः, कार्टुन् कार्ड् एंकराः, अंशकालिकाः रचनात्मकाः प्रतिलेखकाः... महाविद्यालयानाम् विश्वविद्यालयानाञ्च नूतनसत्रस्य आरम्भेण सह महाविद्यालयस्य छात्राणां कृते अंशकालिककार्यस्य, नौकरीशिकारस्य च नूतना तरङ्गः आगच्छति। आकर्षक उच्चवेतनयुक्तेषु उदयमानपदेषु महाविद्यालयस्य छात्राः स्वस्य धोखाधड़ीविरोधी जागरूकतां कथं उत्तमरीत्या सुधारयितुम् अर्हन्ति? कार्यमृगयायां "भर्तीजालं" कथं द्रष्टुं शक्यते?
१९ सितम्बर् दिनाङ्के गुआङ्गडोङ्ग-वित्त-अर्थशास्त्र-विश्वविद्यालयस्य युवा-शिक्षकेन झू लिफाङ्ग-इत्यनेन अभिलेखितः धोखाधड़ी-विरोधी-प्रचार-अभियानस्य लघु-वीडियो अन्तर्जाल-माध्यमेन लोकप्रियः अभवत् - "अस्मिन् कार्य-तरङ्गे अहं सर्वं ज्ञातवान्" इति the knowledge points." "एतेन व्यावहारिकशिक्षणेन प्रत्यक्षतया मूल्यं वर्धितम्” इति।
तस्मिन् एव दिने अपराह्णे गुआङ्गडोङ्ग-वित्त-अर्थशास्त्र-विश्वविद्यालयस्य परिसरे संवाददाता दृष्टवान् यत् छात्रैः व्यक्तिगतरूपेण भागं गृहीतवान् अयं धोखाधड़ी-विरोधी वर्गः न केवलं समृद्ध-विज्ञान-युक्तस्य सेवानिवृत्त-पुलिस-कर्मचारिणः वु-झिगाङ्ग-इत्यस्य आमन्त्रणं कृतवान् तथा धोखाधड़ीविरोधी ज्ञानं, कार्यानुरोधस्य धोखाधड़ीयाः सावधानताः विस्तरेण व्याख्यातुं बहुविधप्रकरणानाम् उपयोगाय , तथा च कक्षायां "नियुक्तियुक्तानि उच्चवेतनयुक्तानि पदस्थानानि" तथा च विविधानि धोखाधड़ीविरोधी स्मरणानि सन्ति इति स्थापयितुं दशाधिकाः महाविद्यालयस्य छात्राः सामान्यतया दैनिकगपशपेषु चिन्तिताः भवन्ति, "धोखाधड़ीविरोधी कौशलस्य" परीक्षणार्थं स्थले एव।
यथा, यदा ८,००० युआन् प्रारम्भिकवेतनयुक्तः विडियो सम्पादकः, ९,०००-१२,००० युआन् मासिकं आयं धारयन् मेदः मॉडलः, ६ युआन् मासिकं आयं कृत्वा अंशकालिकः रचनात्मकः प्रतिलेखकः इत्यादीनि बहवः आकर्षकपदानि प्रस्तावितानि आसन्, तदा अनेके छात्राः आकृष्टाः अभवन् ।
परन्तु "भर्तीकर्मचारिणः" यः सहायकः आसीत् सः अवदत् यत् "कम्पनी एआइ-वीडियो-सॉफ्टवेयर्-विषये प्रवीणता आवश्यकी अस्ति, तथा च भवद्भिः स्थल-परीक्षणार्थं स्वसङ्गणके विशिष्टं संस्करणं लोड् कर्तव्यम् "कम्पनीयाः विशेषः लाभः अस्ति । मेकअपः कलाकारः मेकअपपाठ्यक्रमं निःशुल्कं पाठयिष्यति। घटनास्थले, ये छात्राः कार्यं अन्वेष्टुं रुचिं लभन्ते स्म, तेषां प्रायः ८०% छात्राः किमपि "दोषम्" इति ज्ञात्वा कार्यानुरोधं त्यक्तवन्तः, परन्तु २०% छात्राः स्वव्यक्तिगतसूचनाः त्यक्त्वा रचनात्मकप्रतिलेखनप्रकाशनादिपदेषु आवेदनं कुर्वन्ति स्म .
एकः छात्रः यः निरन्तरं आवेदनं कुर्वन् आसीत् सः अवदत् यत् यद्यपि सः अधुना एव धोखाधड़ीविरोधी व्याख्यानं श्रुतवान् तथापि सः दृष्टवान् यत् "मेदः मॉडल्" पदस्य वेतनं लाभं च उत्तमम् अस्ति, अतः सः चिन्तितवान् यत् यावत् सः धनं न व्यययति उत्पादान् क्रीत्वा केवलं प्रथमं गपशपं कर्तुं सन्देशान् त्यक्त्वा, तत् सम्यक् स्यात् . परन्तु सा यत् न अपेक्षितवती तत् आसीत् यत् सम्पूर्णः कार्यमेला "नकली" आसीत् ।
अस्य आयोजनस्य आयोजकानाम् एकः, गुआङ्गडोङ्ग-वित्त-अर्थशास्त्र-विश्वविद्यालयस्य छात्रः च झोङ्ग-जियान्वेइ इत्यनेन उक्तं यत् सः शान्तः, धोखाधड़ी-विरोधी च व्यक्तिः अस्ति, परन्तु ऑनलाइन-व्यवहारस्य समये सः वञ्चितः अस्ति एतदर्थं सः चिन्तितवान् यत् अनुकरणव्यायामं करणीयम् यत् महाविद्यालयस्य छात्राः सुरक्षितवातावरणे कार्यमृगयाजालस्य अनुभवं कर्तुं शक्नुवन्ति तथा च घोटालानां माध्यमेन दृष्ट्वा स्वस्य रक्षणं कथं कर्तव्यमिति ज्ञातुं शक्नुवन्ति।
प्रासंगिकदत्तांशैः ज्ञायते यत् वैश्विकरूपेण कार्य-नियुक्ति-धोखाधड़ी-प्रकरणाः वर्धन्ते । २०२३ तमे वर्षे अमेरिकादेशे पूर्ववर्षस्य तुलने ११८% इत्येव वृद्धिः अभवत्, घोटालाबाजाः प्रायः नकलीकम्पनीनां निर्माणार्थं ए.आइ. २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ५८.कॉम इत्यनेन १६,००० तः अधिकाः अवैधलेखाः प्रतिबन्धिताः, प्रतिदिनं औसतेन १७.८ मिलियनवारं जोखिमसूचनाः अवरुद्धाः, ३२०,००० तः अधिकान् कार्यान्वितान् चेतवन्तः ये वञ्चनस्य दुर्बलाः आसन्
अधुना यावत् एकस्मिन् एव नगरे महाविद्यालयेषु विश्वविद्यालयेषु च ५८ धोखाधड़ीविरोधी प्रचारकाः दलाः सन्ति येषु १०० तः अधिकाः महाविद्यालयस्य छात्राः सन्ति ते जीवनोन्मुखाः युवानः च धोखाधड़ीविरोधी पद्धतयः उपयुञ्जते येन अधिकाः महाविद्यालयस्य कार्यान्विताः कथं इति ज्ञातुं शक्नुवन्ति धोखाधड़ीं निबद्धुं ।
"कार्यस्य आवेदनं कुर्वन् भवता नेत्राणि छिलितानि भवितव्यानि। यः कोऽपि भवन्तं प्रशिक्षणस्य वा वेतनप्राप्तस्य तकनीकीप्रशिक्षणस्य वा दातुम् अपेक्षते, अथवा यः निःशुल्कप्रशिक्षणानन्तरं भवतः वेतनात् कटौतिं कर्तुम् इच्छति, सः प्रायः सर्वदा घोटालाबाजः एव भवति।
"ते भवन्तं भवतः व्यक्तिगतयोग्यतायाः विषये न पृच्छन्ति, तथा च भवन्तः प्रत्यक्षतया साक्षात्काराय गन्तुं प्रार्थयन्ति। अधिकतया, ते मानवसंसाधनस्य कृते केपीआई-स्थापनं करिष्यन्ति।"
अन्तर्जाल-प्रसिद्धा युवा शिक्षकः "किङ्ग्जियाओ भगिनी" झू लिफाङ्गः यः सम्पूर्णं सत्रं रिकार्ड् कृतवान्, सः अवदत् यत् एतादृशाः जनकल्याणकारीवर्गाः अतीव सार्थकाः सन्ति। शिक्षकाणां कृते प्रतिदिनं धोखाधड़ीविरोधी विषये वक्तुं पर्याप्तं नास्ति।
प्रतिवेदन/प्रतिक्रिया