समाचारं

निरन्तरं उन्नतिः उल्लेखनीयाः परिणामाः च - हार्बिन् एशियाई शीतकालीनक्रीडायाः सज्जतायाः अवलोकनम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, हार्बिन्, १९ सितम्बर (रिपोर्टरः वाङ्ग जुन्बाओ) विगतमासेषु याबुली स्की रिसोर्टसहिताः बहवः स्थलाः निर्माणकार्यं व्यस्ताः सन्ति। कालविरुद्धा एषा दौडः सेप्टेम्बरमासे मञ्चितविजयस्य आरम्भं करिष्यति।
९ तमे एशियाई शीतकालीनक्रीडा २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य ७ तः १४ दिनाङ्कपर्यन्तं हार्बिन्-नगरे भविष्यति ।एतत् अन्यत् प्रमुखं व्यापकं अन्तर्राष्ट्रीयं हिम-हिम-कार्यक्रमं बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः अनन्तरं चीनदेशे आयोजितम् अस्ति
सम्पूर्णानि हिम-हिम-क्रीडा-स्थलानि सन्ति चेत् सज्जता-कार्यस्य उत्तमः आधारः स्थापितः अस्ति ।
१९९६ तमे वर्षे तृतीयस्य एशिया-शीतकालीनक्रीडायाः प्रतियोगितास्थलरूपेण उपयुज्यमानं हार्बिन्-आइस-हॉकी-क्रीडाङ्गणं ९ तमे एशिया-शीतकालीनक्रीडायाः अपि महत्त्वपूर्णं स्पर्धास्थलम् अस्ति अधुना एव अत्र नवीनीकरणं सम्पन्नं जातम्, परीक्षणमेलनस्य आरम्भः च अभवत् । अस्य परीक्षणमेलनस्य सज्जतायै हार्बिन् शहरीविकासनिवेशसमूहकम्पनीलिमिटेडस्य अभियांत्रिकीविभागस्य निदेशकः किन् ज़ुलिन् तस्य सहकारिणः च अत्र विगतमासान् यावत् कार्यं कुर्वन्ति
मितव्ययी आतिथ्यस्य सिद्धान्तानुसारं तथा च क्रीडानन्तरस्य उपयोगाय अनुकूलतया आयोजकसमित्या प्रतियोगिताक्षेत्रद्वयं निर्धारितम् : हार्बिन् नगरीयहिमप्रतियोगिताक्षेत्रं याबुलीहिमप्रतियोगिताक्षेत्रं च सर्वाधिकसज्जतायाः, कुशलप्रचारस्य च कारणेन अधुना कार्यस्य श्रृङ्खला फलप्रदं परिणामं प्राप्तवती अस्ति ।
एशियाई शीतकालीनक्रीडाकार्यकारिणीसमितेः उपमहासचिवः, हार्बिन् नगरीयक्रीडाब्यूरो-निदेशकः च बाई ज़िगुओ अवदत् यत् आयोजकसमितेः सशक्तनेतृत्वेन राज्यस्य क्रीडासामान्यप्रशासनस्य तथा च विभिन्नानां राष्ट्रियमन्त्रालयानाम् आयोगानां च दृढसमर्थनेन तैयारीकार्यं प्रमुखस्प्रिण्ट्-पदे प्रविष्टम् अस्ति तस्मिन् एव काले प्रासंगिकाः प्रान्तीय-नगरपालिकाविभागाः कुशलतया निकटतया च सहकार्यं कृतवन्तः, सर्वं कार्यं व्यवस्थितरूपेण उन्नतं कृतम्, समग्रप्रगतिः च अपेक्षानुसारं आसीत्
“पुराणस्थलानां उपयोगस्य आधारेण सर्वेषां प्रतियोगितास्थलानां उन्नयनं नवीनीकरणं च कृतम् अस्ति, यत्र शीतलीकरणं, आर्द्रीकरणं, प्रकाशः, तापनं, जालम्, कार्यात्मककक्ष्याः इत्यादीनां दृष्ट्या नवीनीकरणं कृतम् अस्ति।हर्बिन् आइस हॉकी एरिना सहितं अनुरक्षणं नवीनीकरणं च परियोजना समाप्तुं समीपे अस्ति तथा याबुली प्रतियोगिताक्षेत्रस्य स्की-पर्वतारोहण-परियोजना निर्माणं सम्पन्नं स्वीकृतं च, अन्ये च स्थलानि सितम्बर-मासस्य अन्ते पूर्णतया सम्पन्नं कर्तुं योजना अस्ति।" बाई ज़िगुओ इत्यनेन उक्तं यत् सम्प्रति कार्यकारिणीसमित्या पञ्च प्रतियोगितास्थलानि (समूहः) स्थापितानि सन्ति ) संचालनदलानि, स्थानीयकरणस्य सिद्धान्तस्य पालनम् करोति, तथा च १५२ उत्कृष्टस्थानीयकार्यकर्तृणां चयनं करोति प्रत्येकस्य प्रतियोगितास्थलस्य मूलक्षेत्रेषु गच्छतु।
तदतिरिक्तं प्रतियोगितासङ्गठनस्य दृष्ट्या कार्यकारीसमित्या अन्तर्राष्ट्रीय/एशियाईक्रीडासङ्घेन सह निकटतया सम्बद्धता कृता अस्ति तथा च १२ तकनीकीप्रतिनिधिः १ तकनीकीप्रतिनिधिसहायकः च पञ्जीकरणं प्रचलति, सम्प्रति ३४ देशाः (क्षेत्राणि) सन्ति ओलम्पिकसमित्या हार्बिन् एशियाई शीतकालीनक्रीडायां भागं ग्रहीतुं पञ्जीकरणं कृतम् अस्ति, यत् एशियाई शीतकालीनक्रीडायाः इतिहासे सर्वाधिकं पञ्जीकरणं भवति तेषु चीनदेशः, जापानदेशः, दक्षिणकोरियादेशः च सर्वेषु उपस्पर्धासु भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः । अस्मिन् वर्षे सेप्टेम्बर-मासतः आगामिवर्षस्य जनवरी-मासपर्यन्तं क्रमेण १४ व्यक्तिगत-इवेण्ट्-परीक्षा-क्रीडाः भविष्यन्ति इति अपेक्षा अस्ति ।
यथा यथा पञ्जीकरणकार्यं प्रचलति तथा तथा पञ्जीकरणप्रमाणीकरणकार्यमपि निरन्तरं प्रचलति। एशियाई शीतकालीनक्रीडाकार्यकारीसमितेः सुरक्षाविभागस्य पञ्जीकरणकेन्द्रस्य निदेशकः वाङ्गदाझी इत्यनेन उक्तं यत् पञ्जीकरणं प्रमाणीकरणं च एशियायाः ओलम्पिकपरिषदः प्रमुखचिन्ता अस्ति अनुबन्धः" तथा एशियाई शीतकालीनक्रीडायाः माइलस्टोन् कार्यसूची। , पञ्जीकरणस्य प्रमाणीकरणकार्यस्य च पूर्णतया प्रचारं कुर्वन्ति।
सितम्बरमासे हार्बिन्-नगरस्य सोङ्गबेइ-मण्डलस्य हरदौ-भवनस्य २५ तमे तलस्य उपरि स्थिते एशिया-शीतकालीनक्रीडापञ्जीकरणकेन्द्रे प्रमाणपत्रनिर्माणयन्त्राणां पङ्क्तयः सज्जाः आसन्, पञ्जीकृतकर्मचारिणां सूचनानां समीक्षायै अपि कर्मचारीः परिश्रमं कुर्वन्ति स्म
"२० जुलै दिनाङ्के पूर्वोत्तरकृषिविश्वविद्यालयस्य ३६ स्वयंसेवकाः पञ्जीकरणकेन्द्रे स्थित्वा आधिकारिकतया स्वपदं स्वीकृतवन्तः; ८ अक्टोबर् दिनाङ्के बाह्यग्राहकसमूहस्य पञ्जीकरणं सम्पन्नस्य अनन्तरं प्रमाणपत्राणां बैच-उत्पादनं आरभ्यते; बैच-मेल-करणं आरभ्यते नवम्बर् १ परिचयपञ्जीकरणपत्रम्।" वाङ्ग दाझी अवदत्।
एशियाई शीतकालीनक्रीडायाः प्रतिभागिनां प्रथमानुभूतिः अन्तिमस्मृतयः च आगमनस्य प्रस्थानस्य च गारण्टीः सम्बद्धाः सन्ति, एशियाई शीतकालीनक्रीडाकार्यकारीसमितेः बाह्यसम्पर्कविभागस्य निदेशकः हार्बिन्-नगरस्य प्रथमस्तरीयनिरीक्षकः च आगमनप्रस्थानयोः सज्जता आरब्धा एव अस्माभिः आगमनप्रस्थानकमाण्डकेन्द्रं स्थापितं यत् नागरिकविमानन, विमानस्थानक, रेलमार्ग, जनसुरक्षा, सीमाशुल्कादिविभागैः सह गभीररूपेण एकीकृतम् अस्ति, व्यावसायिकं आगमनप्रस्थानसेवादलं स्थापितं, विशेषतया च आगमनप्रस्थानप्रबन्धनव्यवस्था विकसितवती ।
“तत्परताकार्यस्य समग्रव्यवस्थानुसारं एशियाई शीतकालीनक्रीडायाः आगमनप्रस्थानसेवासमयः २७ जनवरीतः १७ फरवरी २०२५ पर्यन्तं भवति तस्मिन् समये प्रत्येकेन प्रतिभागिना पूरितायाः आगमनप्रस्थानसूचनायाः आधारेण... आगमन-प्रस्थान-प्रबन्धन-प्रणाली, आधिकारिक-समर्पित-मार्गाः हार्बिन्-ताइपिंग-अन्तर्राष्ट्रीय-विमानस्थानकस्य प्रवेश-निर्गम-बन्दरगाहेषु स्थापिताः सन्ति तथा च एशिया-शीतकालीन-खेल-रेलस्थानकेषु (हारबिन्-स्थानकं, हार्बिन्-पश्चिम-स्थानकं, याबुली-पश्चिम-स्थानकं च व्यावसायिक-दलानि प्रवेश-निर्गम-प्रदानं कुर्वन्ति सहायता, परिचयपञ्जीकरणपत्रसक्रियीकरणं, प्रक्रियामार्गदर्शनं, पुनरागमनसामानस्य शीघ्रं जाँचः च।" काओ रु अवदत्।
समाचारानुसारं प्रतिनिधिमण्डलस्य सामान्यसभा हार्बिन्-नगरे सितम्बर्-मासस्य २३ दिनाङ्कात् २४ सितम्बर्-दिनाङ्कपर्यन्तं भविष्यति ।एतत् ९ तमे एशिया-शीतकालीनक्रीडायाः महत्त्वपूर्णं माइलस्टोन्-कार्यम् अस्ति सत्रस्य कालखण्डे अस्य आयोजनस्य कृते प्रतियोगितासेवाः, डोपिंगविरोधी, पञ्जीकरणं प्रमाणीकरणं च इत्यादीनां २० व्यावसायिकक्षेत्राणां विषयेषु चर्चा भविष्यति, उद्घाटनसमापनसमारोहस्थलेषु, प्रतियोगितास्थलेषु, क्रीडकेषु च स्थलनिरीक्षणं भविष्यति ' ग्रामादिषु आयोजनस्थलेषु ।
बाई ज़िगुओ इत्यनेन परिचयः कृतः यत् एशियाई शीतकालीनक्रीडायाः १०० दिवसीयस्य उल्टागणनायाः विषयगतक्रियाकलापानाम् एकः श्रृङ्खला अक्टोबर् मासे भविष्यति, आगामिवर्षे जनवरीमासे च मशाल-रिले-कार्यक्रमः भविष्यति सज्जताः ।
प्रतिवेदन/प्रतिक्रिया