समाचारं

चीनदेशस्य पुरुषपदकक्रीडाविश्वक्रमाङ्कनं ९१ तमे स्थाने पतति, यत् विगतअष्टवर्षेषु न्यूनतमम् अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, जिनेवा, १९ सितम्बर् (रिपोर्टरः शान् लेई) फीफा इत्यनेन १९ दिनाङ्के प्रकाशितस्य नवीनतमस्य पुरुषस्य फुटबॉलविश्वक्रमाङ्कनस्य मध्ये चीनीयदलस्य ४ स्थानानि न्यूनीकृत्य ९१ तमे स्थाने अभवत्।
१० सितम्बर् दिनाङ्के डालियान्-नगरे आयोजितस्य २०२६ तमस्य वर्षस्य फीफा-विश्वकप-एशिया-क्वालिफायर-क्रीडायाः शीर्ष-१८-समूहस्य ग-समूहस्य द्वितीय-परिक्रमे चीन-दलस्य गृहे सऊदी-दलस्य सामना अभवत् चित्रे चीनीयदलस्य आरम्भिकाः क्रीडकाः क्रीडायाः पूर्वं समूहचित्रं गृह्णन्ति इति दृश्यते । सिन्हुआ न्यूज एजेन्सी रिपोर्टर पान युलोङ्ग इत्यस्य चित्रम्
चीनदेशस्य पुरुषपदकक्रीडादलः २०२६ तमस्य वर्षस्य अमेरिकी-कनाडा-मेक्सिको-विश्वकप-एशिया-क्वालिफायर-क्रीडायाः शीर्ष-१८ मध्ये जापान-देशेन सह ०:७ इति समयेन पराजितः, १० दिनाङ्के च सऊदी-अरब-देशेन सह १:२ इति स्कोरेन पराजितः द्वयोः हानिभिः चीनीयदलस्य अंकाः १३.७४ अंकैः न्यूनीकृताः, कुलस्कोरः १२५३.७७ अंकाः यावत् न्यूनीकृतः, युगाण्डा, बेनिन् इत्यादिभिः दलैः अतिक्रान्तः, ९१ स्थाने पतितः अष्टवर्षेभ्यः परं प्रथमवारं चीनदेशस्य पुरुषपदकक्रीडादलस्य ९० तमे स्थानात् बहिः पतनम् अपि अन्तिमवारं २०१६ तमस्य वर्षस्य मार्चमासे आसीत् यदा चीनीयदलस्य ९६ तमे स्थाने आसीत् ।
विश्वविजेता अर्जेन्टिना-फ्रांस्-देशयोः अस्मिन् मासे स्पर्धायां पराजयः अभवत् किन्तु अद्यापि प्रथमद्वितीयस्थानं वर्तते । शीर्ष १५ दलानाम् कस्यापि परिवर्तनं न जातम् । चीनदेशस्य उपरि विजयं प्राप्य बहरीनदेशस्य उपरि ५-० इति स्कोरेन विजयं प्राप्य जापानीयानां दलं द्वौ स्थानौ उत्थाय १६ स्थानं प्राप्तवान् । अन्यत् एशियादेशस्य दलं इरान् अपि एकं स्थानं उपरि गत्वा १९ तमे स्थानं प्राप्तवान् ।
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया