समाचारं

२० वर्षीयः सिचुआन्-बालकः विश्वकौशल-प्रतियोगितायां रजतपदकं प्राप्तवान्, तस्य पृष्ठतः "विलासपूर्णः" प्रशिक्षणदलः आसीत्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन न्यूज रिपोर्टर लियू चुनहुआ
"मार्गे शिक्षकस्य झोउ इत्यस्य प्रशिक्षणदलस्य च समर्थनं विना अहं न शक्नोमि। ते अतीव परिश्रमं कृतवन्तः। अहं तेषां कृते अतीव कृतज्ञः अस्मि। १९ सेप्टेम्बर् दिनाङ्के लिआङ्गशान्, सिचुआन्, चीनदेशयोः एकः खिलाडी रजतपदकं प्राप्तवान्।" ४७ तमे विश्वकौशलप्रतियोगितायां वेल्डिंग् इवेण्ट् एमसीसी१९ इत्यस्य कर्मचारी बीजिंगतः चेङ्गडुनगरम् आगतः। तस्य प्रशिक्षकः "महानदेशशिल्पी" झोउ शुचुन् इत्यादयः अपि आसन् ।
हू ज़ेहोङ्गः तस्य प्रशिक्षणदलः च (वामतः दक्षिणतः: वाङ्ग फक्सिङ्ग्, झाओ बोबो, हू ज़ेहोङ्ग, झोउ शुचुन्, झाओ वेइ)
यदा हू ज़ेहोङ्ग, झोउ शुचुन् इत्यादयः सिचुआन् प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागस्य सम्मेलनकक्षे प्रविष्टाः तदा प्रेक्षकाः उष्णतालीवादनं कृतवन्तः, प्रत्येकं दलस्य सदस्याय पुष्पाणि प्रदत्तानि च। तालीवादनस्य पुष्पाणां च पृष्ठतः षड्वर्षाणि यावत् हू ज़ेहोङ्गस्य खड्गं तीक्ष्णं कर्तुं दृढता, प्रयत्नाः च, षड् वर्षाणि यावत् झोउ शुचुन् इत्यस्य सहचरता मार्गदर्शनं च, कोरप्रशिक्षकदलस्य सदस्यानां निस्वार्थः रक्षणं समर्पणं च अस्ति
२०१८ तमे वर्षे १४ वर्षीयः हू ज़ेहोङ्गः वेल्डिंग्-प्रौद्योगिक्याः अध्ययनार्थं पन्झिहुआ-तकनीशियन-महाविद्यालये प्रवेशं कृतवान् । तदनन्तरं अनेकचयनस्य माध्यमेन सः वेल्डिंगक्षेत्रे राष्ट्रियस्वर्णपदकप्रशिक्षकस्य झोउ शुचुन् इत्यस्य शिष्यः अभवत् ।
विगतषड्वर्षाणि यावत् झोउ शुचुन् परस्परं कौशलं शिक्षयति, जीवने च तस्य उत्तमं पालनं कृतवान्, स्वस्य अदम्यप्रयत्नेन, परिश्रमीभावेन च, अज्ञानी बालकात् पदे पदे वर्धमानः अस्ति देशस्य वेल्डिंगक्षेत्रे, तथा च चीनस्य जनगणराज्ये द्वितीयं पुरस्कारं प्राप्तवान् अस्ति अन्ये च सिद्धयः । अधुना एव ४७ तमे विश्वकौशलस्पर्धायां वेल्डिंग् स्पर्धायां रजतपदकं प्राप्तवती ।
व्यक्तिगत उपलब्धीनां पृष्ठतः प्रशिक्षकदलस्य परिश्रमः भवति । अवगम्यते यत् हू ज़ेहोङ्ग इत्यस्य ४७ तमे विश्वकौशलप्रतियोगितायां भागं ग्रहीतुं देशेन अभ्यर्थीरूपेण निर्धारितस्य अनन्तरं कोरप्रशिक्षणदलः सर्वे राष्ट्रियकौशलक्षेत्रे विशेषज्ञाः आसन् तेषु विश्वचैम्पियनशिपस्य वेल्डिंग् इवेण्ट् कृते चीनीयस्य तकनीकीविशेषज्ञसमूहस्य नेता लियू जिंगफेङ्ग्, विश्वकौशलप्रतियोगितायाः वेल्डिंग् इवेण्ट् कृते राष्ट्रियदलस्य मुख्यप्रशिक्षकः झोउ शुचुन्, स्वर्णपदकं झाओ वेइ च सन्ति मम देशस्य प्रथमस्य "त्रिजिल्हाः त्रयः राज्याः च" व्यावसायिककौशलप्रतियोगितायाः व्यावसायिकसमूहे विजेता , 45 तमे विश्वकौशलप्रतियोगितायाः वेल्डिंगकार्यक्रमस्य विजेता, झाओ बोबो, तथा च वेल्डिंगकार्यक्रमस्य रजतपदकविजेता द्वितीयराष्ट्रीयकौशलप्रतियोगिता, वाङ्ग फक्सिंग्, एकः राष्ट्रियः तकनीकीविशेषज्ञः।
अस्य विलासिताकौशलप्रशिक्षणदलस्य आशीर्वादेन २० वर्षीयः हू ज़ेहोङ्गः फ्रान्सदेशस्य लायन्-नगरे स्पर्धां कृतवान्, ४७ तमे विश्वकौशलप्रतियोगितायां वेल्डिंग्-क्रीडायां रजतपदकं च प्राप्तवान्
"यद्यपि एतत् केवलं रजतपदकं वर्तते तथापि विश्वकौशलप्रतियोगितायां वेल्डिंग-स्पर्धायां अस्माकं देशस्य स्वर्णपदकविजेतानां पूर्वाङ्कान् अतिक्रान्तवान् हू ज़ेहोङ्गस्य कुल-अङ्कः। एतत् सुलभं नास्ति। वयं निरन्तरं परिश्रमं करिष्यामः, परं विजयं प्राप्तुं प्रयत्नशीलाः भविष्यामः विश्वकौशलप्रतियोगिता। , वेल्डिंग परियोजनायां स्वर्णपदकमञ्चे पुनः आगता," इति झोउ शुचुन् अवदत्।
(फोटो मानवसंसाधनविभागस्य सामाजिकसुरक्षाविभागस्य सौजन्येन)
प्रतिवेदन/प्रतिक्रिया