समाचारं

कुआइशौ चेङ्गिक्सियाओ : वर्षस्य उत्तरार्धे ४० कोटिभ्यः दैनिकसक्रियप्रयोक्तृभ्यः अधिकं लक्ष्यं प्राप्तुं आत्मविश्वासः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज शेल फाइनेंस न्यूज (रिपोर्टर बाई जिन्लेई) अद्यैव मुख्यालयस्य युआन केन्द्रे कुआइशौ टेक्नोलॉजी इत्यस्य २०२४ निवेशकदिवसस्य आयोजनं कृतम्, यत्र कुआइशौ टेक्नोलॉजी इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च चेङ्ग यिक्सियाओ अपि अस्ति online global shareholders इत्यनेन कम्पनीयाः नवीनतमव्यापारविकासस्य सामरिकलक्ष्याणां च परिचयः कृतः । कुआइशौ प्रौद्योगिक्याः संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च चेङ्ग यिक्सियाओ इत्यनेन घटनास्थले उक्तं यत् सः विश्वसिति यत् वर्षस्य उत्तरार्धे एकस्मिन् त्रैमासिके दैनिकसक्रियप्रयोक्तृणां ४० कोटिभ्यः अधिकान् लक्ष्यं प्राप्तुं सः विश्वसिति।
आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकपर्यन्तं कुआइशौ-नगरस्य औसतदैनिकसक्रियप्रयोक्तृणां औसतमासिकसक्रियप्रयोक्तृणां च क्रमशः ३९५ मिलियनं ६९२ मिलियनं च अभवत्, तथा च १,००,००० अनुयायिभिः सह सक्रियनिर्मातृणां संख्या वर्षे वर्षे प्रायः १०% वर्धिता अस्ति .
चेङ्ग यिक्सियाओ इत्यनेन स्वभाषणे कुआइशौ इत्यस्य मञ्चरणनीतिं “प्रौद्योगिकी-आधारितं, उपयोक्तृ-प्रथमम्” इति अधिकं स्पष्टीकृतम् । “gif (एनिमेटेड् पिक्चर) साधनरूपेण आरभ्य कुआइशौ एकं ऑनलाइन समुदायं विकसितवान् यत् जनान् संयोजयति तथा च उष्णतायाः विश्वासेन च परिपूर्णः अस्ति अस्मिन् वर्षे कुआइशौ इत्यनेन स्पष्टतरं कृतं यत् एतत् उपयोक्तृ-उन्मुखं भवितुमर्हति तथा च सामग्री, उत्पादाः,... यातायातव्यवस्था उत्तमसामग्री, उत्तमउत्पादानाम्, उचितयातायाततन्त्राणां च माध्यमेन उच्चगुणवत्तायुक्तं वृद्धिं प्राप्नोति।" चेङ्ग यिक्सियाओ अवदत्।
यातायात-रणनीत्याः दृष्ट्या कुआइशौ एकतः एआइ-सशक्तिकरणस्य माध्यमेन अनुशंस-अनुभवं श्रेष्ठं करिष्यति, येन उत्तम-लेखकानां कृते, उत्तम-सामग्रीणां च on the अन्यतरे यातायातमिश्रणद्वारा यातायातस्य मिश्रणं करिष्यति पलटनादिमाध्यमेन व्यावसायिकपारिस्थितिकीशास्त्रस्य सामुदायिकपारिस्थितिकीशास्त्रस्य च समन्वितविकासं प्राप्तुं। यातायातमिश्रणं यातायातविनियोगतन्त्रं निर्दिशति यत् उपयोक्तृअनुभवमूल्यं व्यावसायिकमूल्यं च आधारितं सामग्रीं व्यापकरूपेण मूल्याङ्कयति अस्य तन्त्रस्य माध्यमेन समुदायस्य व्यापारिणां निर्मातृणां च वाणिज्यिकसामग्रीणां उत्पादनकाले सामग्रीयाः उपभोगमूल्ये अधिकं ध्यानं दातुं मार्गदर्शनं कर्तुं साहाय्यं करिष्यति उपयोक्तृ-अनुभवं सुदृढं कुर्वन्तु।
उत्पादानाम् दृष्ट्या विश्वासे निर्मितस्य अर्धपरिचितसमुदायस्य रूपेण निजीक्षेत्रं सामाजिकपरस्परक्रिया च कुआइशौ समुदायस्य कृते सर्वदा भेदस्य आधारः अभवत्, कुआइशौ उत्पादानाम् एल्गोरिदम् च माध्यमेन एतत् सुदृढं कुर्वन् आसीत् नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे कुआइशौ निजी-डोमेन-समयः, उपयोक्तृनिजी-सन्देश-अन्तर्क्रियाः च द्वयोः अपि वृद्धिः अभवत् डोमेनसमयः वर्षे वर्षे ७% वर्धितः अस्ति, यत्र औसत दैनिकपरस्परक्रियाः १० अरबगुणाधिकाः सन्ति ।
सामग्रीपारिस्थितिकीशास्त्रस्य दृष्ट्या चेङ्ग यिक्सियाओ इत्यनेन उक्तं यत् सामग्रीव्यवस्थायाः भेदः कुआइशौ इत्यस्य मूलप्रतिस्पर्धां निर्वाहयितुम् एकः प्रमुखः बिन्दुः अस्ति। भविष्ये कुआइशौ अद्यापि विभेदित-ऊर्ध्वाधर-सञ्चालन-रणनीत्याः पालनम् करिष्यति, कुआइशौ-लक्षणैः सह उच्च-गुणवत्ता-सामग्री-उच्च-गुणवत्ता-लेखकानां समर्थनं निरन्तरं करिष्यति, कुआइशौ-ब्राण्डेन सह लाओटी-समुदायस्य निर्माणं च करिष्यति लाइव प्रसारणव्यापारः सामग्री उन्नयनस्य, आपूर्तिसंरचनायाः अनुकूलनस्य च माध्यमेन दीर्घकालीनः, स्वस्थः, स्थायिविकासः च निरन्तरं प्राप्स्यति।
कुआइशौ प्रौद्योगिक्याः संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च चेङ्ग यिक्सियाओ । चित्र |. साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
कुआइशौ इत्यस्य उपयोक्तृ-सामग्री-पारिस्थितिकीतन्त्रं न केवलं तस्य यातायात-वृद्धिं चालयति, अपितु जीवन्तं व्यापार-पारिस्थितिकीतन्त्रं अपि जनयति । 2024 तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने ज्ञायते यत् ई-वाणिज्यसहिताः ऑनलाइनविपणनसेवाः, लाइवप्रसारणानि च त्रयः स्तम्भाः सन्ति ये कुआइशौ राजस्ववृद्धिं चालयन्ति तेषां राजस्वस्य अनुपातः क्रमशः 56.5%, 30.0%, 13.5% च अस्ति
ई-वाणिज्यव्यापारस्तरस्य २०२४ तमस्य वर्षस्य प्रथमार्धे कुआइशौ ई-वाणिज्यस्य जीएमवी (सकलवस्तूनाम् व्यवहारः) ५९३.३ अरब युआन् यावत् अभवत्, क्रेतृणां औसतमासिकसङ्ख्या १३१ मिलियनं यावत् वर्धिता, व्यापारिणां औसतमासिकसंख्या च वर्धिता वर्षे वर्षे ६०% अधिकं भवति । ई-वाणिज्यविभागस्य व्यावसायिकीकरणविभागस्य च प्रमुखः कुआइशौ इत्यस्य वरिष्ठः उपाध्यक्षः वाङ्ग जियानवेई इत्यनेन उक्तं यत् कुआइशौ ई-वाणिज्यस्य मूलरणनीतिः अद्यापि उत्तम-उत्पादानाम् उत्तम-सामग्री-योजना एव मञ्चः सामग्री-योः मध्ये उत्तमः संयोजकः भवितुमर्हति products to create good content for good products , महान् सामग्रीयाः कृते महान् उत्पादः अन्वेष्टुम्।
विशेषतः, लाइव प्रसारणक्षेत्रे स्वस्य मूललाभान् निर्वाहयितुम् आधारेण, कुआइशौ बहुविधायाः ई-वाणिज्यपारिस्थितिकीतन्त्रस्य निर्माणं यथा लघु-वीडियो, ग्राफिक्स्, द्वितीय-पीढी-स्लाइस् च सुदृढां करिष्यति, तथा च विश्वसनीय-संयोजनानां लाभं प्राप्तुं सामग्री-उपयोगं करिष्यति आपूर्तिस्य दृष्ट्या कुआइशौ नूतनव्यापारिणां नूतनप्रतिभानां च समर्थनं अधिकं सुदृढं करिष्यति, एकतः यातायातस्य सशक्तीकरणं करिष्यति, नूतनं उत्पादयातायातसमर्थनं लघु च सह संयोजनेन १०० अरबस्य यातायातस्य नूतनव्यापारप्रक्षेपणयोजनां प्रारभते विडियो शीतप्रक्षेपणसमर्थनविधिः व्यापारिणां शीघ्रं बहुक्षेत्रेषु शीतप्रारम्भं प्राप्तुं सहायतां कर्तुं, विशेषज्ञवितरणं, शून्य-युआन-भण्डारस्य उद्घाटनं, रिटर्नशिपिङ्गं पुनर्भरणं च, नवीनव्यापारिणां स्वर्णयोजना इत्यादिभिः आधारभूतसंरचनानां माध्यमेन; , वणिक्णां विशेषज्ञानाञ्च प्रवेशदहलीजं न्यूनीकृतं भवति । तदतिरिक्तं दीर्घकालं यावत् पान-शेल्फ-दृश्यम् अपि निर्मितं भविष्यति ।
तदतिरिक्तं कुआइशौ सामग्रीनां उत्पादनं, अवगमनं, वितरणं, स्वीकारं च, बुद्धिमान् उत्पादनं, डिजिटलमानवसजीवप्रसारणं, विपणनबृहभाषाप्रतिमानानाम् अन्यप्रौद्योगिकीनां च पूर्णलिङ्कसमाधानं प्रदातुं एआइ-बृहत्माडल इत्यादीनां बुद्धिमान् प्रौद्योगिकीनां उपयोगं कर्तुं अपि प्रयतते आसीत् .अनुप्रयोगः न केवलं सामग्रीनिर्माणस्य कार्यक्षमतां सुधारयति, अपितु रूपान्तरणस्य दरं अपि वर्धयति । आँकडा दर्शयति यत् वर्तमान समये कुआइशौ एआईजीसी (कृत्रिमबुद्धिसामग्रीजननम्) विडियोग्राहकप्रवेशस्य दरः २४% यावत् अभवत् व्यावसायिकसामग्रीनिर्माणस्य दृष्ट्या मैग्नेट् द्वारा उत्पन्नं औसतं दैनिकं लघुविडियोसामग्री १,००,००० तः अधिकं प्राप्तम् अस्ति
कुआइशौ व्यावसायिकीकरणस्य भविष्यस्य अवसरानां विषये वदन् वाङ्ग जियानवेई इत्यनेन उक्तं यत् दीर्घकालं यावत् विज्ञापनव्यापारः दक्षता अनुकूलनं पारिस्थितिकीयुग्मनं च केन्द्रीक्रियते अस्य आधारेण कुआइशौ इत्यस्य व्यावसायिकीकरणं एआइ बृहत् मॉडल प्रौद्योगिक्याः विशिष्टं कार्यान्वयनम् अनुप्रयोगं च निरन्तरं प्रवर्तयिष्यति मञ्चे विभिन्नानां उद्योगानां कार्यप्रदर्शने सुधारं कर्तुं। तस्मिन् एव काले वयं व्यावसायिकीकरणस्य उपयोक्तृअनुभवस्य च संरेखणं सुदृढं करिष्यामः, विज्ञापनस्य ई-वाणिज्यसामग्रीणां च अनुकूलनं करिष्यामः।
कुआइशौ इत्यस्य स्थानीयजीवनव्यापारस्य मूलकेन्द्रस्य विषये वदन् कुआइशौ इत्यस्य वरिष्ठः उपाध्यक्षः स्थानीयजीवनव्यापारविभागस्य प्रमुखः च जिओ गु इत्यनेन उक्तं यत् भविष्ये कुआइशौ अद्यापि अनेकेषु मूलपक्षेषु ध्यानं दास्यति। प्रथमं, माङ्गपक्षः परम-लाभ-प्रभावशीलता-मानसिकतायां केन्द्रितः भवति, उत्पादानाम् मानसिकतां तथा च ip (बौद्धिकसम्पत्त्याधिकारः) यथा "मूल्यानां तुलनां कर्तुं साहसं" तथा "सुपर-प्रशंसकदिवसः" इत्यादीनां मानसिकतां गभीरं करोति, तथा च उपयोक्तृभ्यः सर्वाधिकं व्यय-प्रभावी उपभोगं आनयति अनुभवः। द्वितीयं, आपूर्तिपक्षे वयं उद्योगानुसारं आपूर्तिं अनुकूलयामः, व्यापकभोजनादिवर्गाणां कृते क्षेत्रीकरणसञ्चालनं कुर्मः, तत्सहकालं उपयोक्तृक्षमतायाः आधारेण नूतनानां विपणानाम् अन्वेषणं कुर्मः। तृतीयम्, सामग्रीपक्षे वयं लेनदेनदक्षतां वर्धयितुं लघुभिडियोषु लाइवप्रसारणेषु च ध्यानं निरन्तरं दास्यामः। चतुर्थं, मेलपक्षः सार्वजनिकनिजीक्षेत्रयोः मध्ये प्रौद्योगिकीपुनरावृत्तिः तथा च सम्बद्धतायाः माध्यमेन तेषां व्यक्तिगत आवश्यकतानां अनुरूपं अधिकं उपयोक्तृभ्यः स्थानीय उत्पादानाम् सेवानां च अनुशंसा करिष्यति।
सम्पादक यांग जुआनजुआन
प्रूफरीडर चेन दियाँ
प्रतिवेदन/प्रतिक्रिया