समाचारं

"प्रतिस्थापन", फ्रान्स हारति?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीय-आयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन १७ तमे दिनाङ्के नूतन-यूरोपीय-आयोगस्य नामाङ्कितानां सूचीयाः घोषणा कृता वर्तमान-फ्रांस्-विदेशमन्त्री सेजोर्नेट् औद्योगिकरणनीति-आदि-विषयेषु उत्तरदायी यूरोपीय-आयोगस्य कार्यकारी-उपाध्यक्षत्वेन नामाङ्कितः। पूर्वदिने आन्तरिकविपण्यस्य उत्तरदायी यूरोपीयआयोगस्य फ्रांसीसीसदस्यः ब्रेटनः स्वस्य राजीनामा घोषितवान्, वॉन् डेर् लेयेन् इत्यनेन फ्रांसीसीपक्षं "प्रतिस्थापनार्थं" बाध्यं कृत्वा प्रेरितवान् इति आरोपः कृतः अस्य "सौदस्य" विषये फ्रान्स्देशे बहवः मताः सन्ति ।
“फ्रांस् नूतने यूरोपीय-आयोगे प्रभावस्य हानिम् शोचति”,पोलिटिको-पत्रिकायाः ​​यूरोपीयसंस्करणेन १७ तमे दिनाङ्के ज्ञापितं यत् पञ्च फ्रांसीसी-अधिकारिणः शोचन्ति यत् नूतन-नियुक्तिभिः पूर्णतया प्रदर्शितं यत् यूरोपीय-सङ्घस्य मध्ये फ्रान्स-देशस्य प्रभावः न्यूनः जातः, तथा च यूरोपीय-मञ्चे फ्रांस-राष्ट्रपति-मैक्रोन्-महोदयस्य प्रभावः पूर्ववत् नास्ति इति एकः अनामिकः फ्रांसीसी-अधिकारी अवदत् यत् - "वास्तविकसमस्या अस्ति यत् वयं प्रमुखस्थानस्य प्रतिबद्धतां सुरक्षितुं असफलाः अभवम।"
मैक्रों डाटा मानचित्र (visual china) .
प्रतिवेदनानुसारं यद्यपि सेजोर्नी यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षत्वेन नामाङ्कितः, यत् उपाधिदृष्ट्या लघुविजयः अस्ति तथापि सः प्रत्यक्षतया नियन्त्रितः "संसाधनाः" तावत् उत्तमाः न सन्ति यथा ब्रेटनः प्रत्यक्षतया सामान्यप्रशासनविभागत्रयं नियन्त्रयति .सेजोर्न् प्रत्यक्षतया केवलमेकं नियन्त्रयति । एकः फ्रांसीसी अधिकारी अवदत् यत् यूरोपीय-आयोगस्य प्रमुखस्य व्यक्तिस्य अपेक्षया सेजोर्नेट् इत्यस्य भूमिका मुख्यसमन्वयकस्य भूमिका अधिका अस्ति।
फ्रान्सदेशस्य "ले फिगारो" इत्यनेन उक्तं यत् सेजोर्नेट् इत्यस्य दायित्वं व्यापकं महत्त्वपूर्णं च अस्ति, विशेषतः यूरोपस्य औद्योगिकमूलस्य, वैश्विकप्रतिस्पर्धायाः च प्रवर्धने परन्तु रक्षायाः अथवा डिजिटलक्षेत्रस्य नियन्त्रणस्य तस्य अधिकारः नास्ति तथा च पुर्तगाली आयुक्तेन सह कार्यं कर्तुं अपि आवश्यकं भविष्यति, यदा तु लाट्विया आयुक्तः सदस्यराज्यानां सार्वजनिकवित्तस्य निरीक्षणं करोति यद्यपि सेजोर्ने इत्यस्य दायित्वं सैद्धान्तिकरूपेण ब्रेटनस्य अपेक्षया व्यापकं आसीत् तथापि ब्रेटनस्य अपेक्षया न्यूनानां सामान्यनिदेशालयानाम् उत्तरदायित्वं सः आसीत् । प्रतिवेदनानुसारं मैक्रों समर्थकाः एलिसी-महलः च यूरोपीय-आयोगे सेजोर्नेट्-महोदयस्य भविष्यस्य स्थितिं प्रशंसन्ति एव, “कश्चित् न वदतु यत् फ्रान्स-देशः यूरोपे स्वस्य स्थितिं, यूरोपीयसङ्घस्य कृते मैक्रों-महोदयस्य महत्त्वाकांक्षायाः च अनुरूपं स्थानं प्राप्तुं असफलः अभवत् , तथा च पेरिस्-नगरस्य प्रभावः नष्टः भवति, यदा बर्लिन-नगरं वॉन् डेर् लेयेन्-नेतृत्वेन यूरोपीय-आयोगस्य वर्चस्वं वर्तते इति आभासं न ददति” इति ।
sejourne (visual china) इत्यस्य सूचना मानचित्रम् ।
फ्रांसदेशस्य लेस् इकोस् इति वृत्तपत्रे उक्तं यत्,राजनैतिकवृत्तेभ्यः परिचितः एकः अन्तःस्थः चिन्तितः यत् "फलतः फ्रान्सदेशः द्विगुणं दुर्बलतां प्राप्स्यति" "वोन् डेर् लेयेन् इत्यनेन फ्रान्स (ब्रेटन) इत्यनेन नामाङ्कितं उम्मीदवारं अङ्गीकृतम्, तस्य स्थाने राष्ट्रपतिः दुर्बलं आकृतिं स्थापयति स्म । एषा अभूतपूर्वस्थितिः अस्ति ."
"राजनैतिकसमाचारजालम्" इत्यनेन उक्तं यत् अस्य परिणामस्य कारणस्य भागः अस्ति यत् जूनमासे यूरोपीयसंसदनिर्वाचने मैक्रों सुदूरदक्षिणपक्षेण पराजितः, तस्य स्थितिः च दुर्बलतां प्राप्तवती परन्तु अन्ये तस्य मतं स्वीकृतवन्तः, एकः फ्रांसीसी राजनयिकः विजयस्य दावान् अकरोत् । "केचन जनाः वदन्ति यत् वयं पराजितवन्तः, अहं वदामि यत् वयं विजयं प्राप्तवन्तः" इति सः अवदत् "आम्, अस्माकं ब्यूरो (नियन्त्रणम्) न्यूनम् अस्ति, परन्तु अस्माकं कार्यकारी उपाध्यक्षस्य स्थितिः अस्ति। अस्माभिः एकस्मिन् स्थाने प्रतिस्पर्धां वर्धयितुं साधनानि सङ्गृहीताः ” इति।
यूरोपीयसङ्घस्य शक्तिपुनर्गठनं, केचन प्रसन्नाः केचन चिन्तिताः च
यूरोपीय-आयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन १७ तमे दिनाङ्के नूतन-यूरोपीय-आयोगस्य नामाङ्कितानां सूचीयाः घोषणा कृता, सदस्यराज्येषु सत्तायाः उतार-चढावः च केन्द्रबिन्दुः अभवत् फ्रांसदेशस्य ले मोण्डे इति वृत्तपत्रे टिप्पणी कृता यत् नूतनस्य यूरोपीय-आयोगस्य रचनायां त्रीणि प्रमुखाणि प्रवृत्तयः प्रतिबिम्बितानि सन्ति : वॉन् डेर् लेयेन् इत्यस्य अधिकारस्य सुदृढीकरणं, यूरोपीयसङ्घस्य सदस्यराज्येषु शक्तिसन्तुलने परिवर्तनं, जूनमासस्य निर्वाचने दक्षिणपक्षीयराजनैतिकशक्तीनां उदयः च यूरोपीयसंसदस्य कृते प्रभावः विस्तारितः भवति। वृत्तपत्रेण दर्शितं यत् रूस-युक्रेन-युद्धस्य सन्दर्भेयूरोपीयसङ्घस्य नूतननेतृत्वे मध्यपूर्वीययूरोपीयदेशानां प्रभावः निरन्तरं वर्धमानः अस्ति, जर्मनी-फ्रांस्-देशयोः प्रभावः तुल्यकालिकरूपेण दुर्बलः अभवत्एजेन्सी फ्रांस्-प्रेस् इत्यनेन १८ तमे दिनाङ्के टिप्पणी कृता यत् पूर्वीय-यूरोपे रूस-बाजाः यूरोपीयसङ्घस्य नेतृत्वे वास्तविक-शक्ति-स्थानं प्राप्तवन्तः, यदा तु ये देशाः मास्को-नगरेण सह निकटसम्बन्धं धारयन्ति, तेषां प्रभावः नष्टः अस्ति, विशेषतः हङ्गरी-देशः। केचन रूसीविद्वांसः तत् चेतवन्तःनूतनः यूरोपीय-आयोगः "रूसविरुद्धं युद्धसंयोजनम्" अस्ति तथा च "यूरोपे रूसविरुद्धं हिस्टीरिया अधिकं वर्धयिष्यति" इति ।
१७ दिनाङ्के यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन फ्रान्सदेशस्य स्ट्रासबर्ग्-नगरे पत्रकारसम्मेलने नूतन-यूरोपीय-आयोग-सदस्यानां नामाङ्कन-सूची घोषिता (दृश्य चीन) २.
'दुःखदवार्ता' इति ।
वॉन् डेर् लेयेन् इत्यनेन १७ दिनाङ्के फ्रान्सदेशस्य स्ट्रास्बर्ग्-नगरे आयोजिते पत्रकारसम्मेलने नूतनस्य यूरोपीय-आयोगस्य कार्यकारी-उपाध्यक्षस्य सदस्यानां च नामाङ्कन-सूची घोषिता। तेषु ६ जनाः यूरोपीय-आयोगस्य कार्यकारी-उपाध्यक्षत्वेन कार्यं कर्तुं नामाङ्किताः सन्ति : फ्रांसीसी सेजोर्नेट् (औद्योगिकरणनीति-आदि-विषयेषु उत्तरदायी), स्पेन्-रिवेरा (प्रतियोगिता-आदि-विषयेषु उत्तरदायी), तथा च फिन् वर्कुनिन् (प्रौद्योगिकी-विषये उत्तरदायी सार्वभौमत्वं) अन्यकार्यं च), एस्टोनियादेशस्य करास् (विदेशीयकार्याणां अन्यकार्याणां च उत्तरदायी), रोमानियादेशस्य मेन्जातुः (शिक्षायाः अन्यकार्याणां च उत्तरदायी), इटालियनफिटो (एकतायाः सुधारकार्याणां च उत्तरदायी) पूर्वस्य यूरोपीय-आयोगस्य सदस्येषु केवलं त्रयः एव कार्यकारी उपाध्यक्षाः आसन् ।
यूरोपीयसङ्घस्य नियमानुसारं यूरोपीयसङ्घस्य विभिन्नसदस्यराज्येभ्यः यूरोपीयआयोगस्य अध्यक्षसहिताः २७ सदस्याः सन्ति, ये विभिन्नक्षेत्रेषु कार्याणां उत्तरदायी सन्ति, तेषां नियुक्तयः यूरोपीयसंसदेन अनुमोदिताः भवितुमर्हन्ति एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् यूरोपीयसङ्घस्य सदस्यराज्यानां "प्रभावः" यूरोपीय-आयोगे तेषां नामाङ्कितानां भारेन सह सम्बद्धः अस्ति । अस्मिन् वर्षे जूनमासे यूरोपीयसंसदनिर्वाचनानन्तरं यूरोपीयपरिषद् वॉन् डेर् लेयेन् इत्यस्य पुनः यूरोपीयआयोगस्य अध्यक्षत्वेन, करास् इत्यस्य विदेशकार्याणां सुरक्षानीतेः च यूरोपीयसङ्घस्य उच्चप्रतिनिधित्वेन च नामाङ्कनं कृतवती जुलैमासे यूरोपीयसंसदस्य मतदानेन वॉन् डेर् लेयेन् पुनः निर्वाचितः अभवत्, तत्क्षणमेव नूतनस्य यूरोपीयआयोगस्य निर्माणं कर्तुं आरब्धवान् ।
"समग्रं स्थितिः अनिर्णयिता अस्ति।" संसदः । पर्दापृष्ठे, २.एतेषां आयुक्तपदानां विषये वार्ता अन्त्यपर्यन्तं कष्टप्रदः आसीत् ।आगामिषु सप्ताहेषु निर्वाचितसदस्यानां पञ्चवर्षीयकार्यकालस्य औपचारिकरूपेण नियुक्तिः भवितुं पूर्वं यूरोपीयसंसदे सुनवायीः मतदानं च पारितव्यम्। “यथासाधारणं यूरोपीयसंसदे आयुक्तानां श्रवणं खतराभिः परिपूर्णं भवितुम् अर्हति।”
आस्ट्रियादेशस्य "समाचारः" १८ तमे दिनाङ्के टिप्पणीं कृतवान् यत् वॉन् डेर् लेयेन् इत्यनेन नामाङ्किता नूतना समितिः सन्तुलितस्य अपेक्षया अधिका सामरिकः अस्ति तस्याः राजनैतिकप्राथमिकता अर्थव्यवस्था रक्षा च भविष्यति। भिन्न-भिन्न-कारणानां कारणात् जर्मनी-फ्रांस्-देशयोः सम्प्रति विपत्तौ स्तः, येन स्पेन्, इटली, पोलैण्ड् इत्यादीनां सदस्यराज्यानां मूल्यं वर्धते ।"आगामिषु सार्धवर्षेषु यूरोपीयसङ्घस्य प्रमुखा रणनीतिः पेरिस्-नगरात् बर्लिन-नगरात् वा न आगच्छेत्, अपितु ब्रुसेल्स्-नगरस्य बेलेमोण्ट्-गोपुरस्य १३ तमे तलतः आगन्तुं शक्नोति, यत्र वॉन् डेर् लेयेन् स्वस्य ऊर्ध्वाधरशक्तिं सुदृढं करिष्यति।
"इटली-युक्रेन-देशयोः विजयः" ।
रेडियो फ्रांस् इन्टरनेशनल् इत्यस्य मतं यत् फिटो यूरोपीयसंसदे विवादं जनयितुं नियतः उम्मीदवारः भविष्यति सः इटलीदेशस्य सर्वकारस्य मन्त्रिमण्डलस्य सदस्यः अस्ति तथा च इटलीदेशस्य ब्रदर्स् पार्टी इत्यस्य सदस्यः अस्ति, यः सुदूरदक्षिणपक्षीयः दलः इति मन्यते। यूरोपीयसंसदस्य केन्द्रवामपक्षीयसमूहः पूर्वं फिटो इत्यस्य नियुक्तेः विरुद्धं चेतावनीम् अददात्, परन्तु इटलीदेशस्य प्रधानमन्त्री मेलोनी इटलीदेशं १७ दिनाङ्के "यूरोपीयसङ्घस्य मूलस्थानं प्रति प्रत्यागमनस्य" अभिनन्दनं कृतवान् जर्मनीदेशस्य स्टुट्गार्ट् दैनिकसमाचारपत्रेण उक्तं यत् अस्मिन् नियुक्तौ सर्वाधिकं विजेता इटलीदेशस्य प्रधानमन्त्री मेलोनी आसीत्, यः ब्रुसेल्स्-नगरे अतिरिक्तशक्तिं प्रभावं च सफलतया सुरक्षितवान्
"पूर्वीयूरोपस्य रूसबाजाः यूरोपीयसङ्घस्य शीर्षदले बलं दर्शयन्ति" इति एजेन्स फ्रांस्-प्रेस् इत्यनेन १८ दिनाङ्के उक्तं यत् यूरोपीयसङ्घस्य शक्तिपुनर्गठनस्य अनन्तरं पूर्वीययूरोपीयदेशाः ये रूसदेशात् सर्वाधिकं सावधानाः सन्ति, ते विदेशनीतिसहितानाम् प्रमुखपदानां कृते नामाङ्किताः सन्ति तथा च सुरक्षारक्षायां यूरोपीयसङ्घस्य नेतृत्वे अधिकः प्रभावः भविष्यति इति भासते। अत्यन्तं उल्लेखनीयाः सन्ति एस्टोनियादेशस्य पूर्वप्रधानमन्त्री करस्, यः आगामिपञ्चवर्षेभ्यः यूरोपीयसङ्घस्य शीर्षराजनयिकत्वेन नामाङ्कितः, यदा तु पूर्वलिथुआनियाप्रधानमन्त्री कुबेलियुस् रक्षाआयुक्तस्य नवनिर्मितपदस्य कार्यं कर्तुं नामाङ्कितः तदतिरिक्तं सुरक्षा-आर्थिक-बजट-विषयेषु उत्तरदायी-यूरोपीय-आयोगे फिन्-देशस्य, लाट्विया-देशस्य, पोलिश-देशस्य च नामाङ्कनं कृतम् अस्ति पूर्वीय-यूरोपीय-देशस्य एकः राजनयिकः अवदत् यत्, "अहं न मन्ये यत् एतत् शक्ति-हस्तांतरणम् अस्ति, अपितु शक्ति-सन्तुलनम् अस्ति ।
एजेन्सी फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् युक्रेनदेशः यूरोपीयसङ्घस्य शक्तिपरिवर्तनस्य विजेतासु अन्यतमः इति भासते। जर्मन-चिन्तन-समूहस्य मार्शल-फाउण्डेशनस्य विशेषज्ञः डैनियल हेगेडस् अवदत् यत् - "स्पष्टं यत् वॉन् डेर् लेयेन् नूतन-यूरोपीय-आयोगस्य संरचनायां युक्रेन-देशस्य निरन्तर-समर्थनं ताडयितुम् इच्छति, हङ्गरी-देशः मुख्यः हारितः इति मन्यते, तस्य द ब्रुसेल्स्-नगरे प्रतिनिधिः विस्तारस्य उत्तरदायीत्वात् स्वास्थ्यस्य पशुकल्याणस्य च उत्तरदायीत्वं प्रति स्थानान्तरितः । परन्तु ब्रुसेल्स्-नगरे कीव-देशस्य कट्टरसमर्थकाः सन्ति चेदपि तस्य अर्थः न भवति यत् यूरोपीयसङ्घस्य देशाः युक्रेनदेशस्य सदैव समर्थनं करिष्यन्ति इति ।
चीनदेशं प्रति यूरोपीयसङ्घस्य नीतिं के आकारयिष्यति ?
हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य मतं यत् यूरोपीयआयोगस्य नूतनसदस्यानां सूचीनुसारं स्पेन्, फ्रान्स, स्लोवाकिया च यूरोपीयसङ्घस्य चीननीतेः स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। स्पेन्-देशस्य रिवेरा, फ्रांसीसी-सेजोर्नेट् च यूरोपीय-आयोगस्य कार्यकारी-उपाध्यक्षत्वेन कार्यं कर्तुं नामाङ्कितौ । स्लोवाकियादेशस्य सेफ्कोविच् वर्तमानस्य यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षस्य व्यापारायुक्तस्य च डोम्ब्रोव्स्कीस् इत्यस्य स्थाने व्यापारस्य आर्थिकसुरक्षायाः च उत्तरदायी यूरोपीयायुक्तः इति नामाङ्कितः स्वस्य नामाङ्कनपत्रे वॉन् डेर् लेयेन् इत्यनेन विशेषतया उक्तं यत् "चीनदेशेन सह आर्थिकव्यापारसम्बन्धानां प्रबन्धनं निर्जोखिमीकरणस्य नीत्यानुसारं किन्तु वियुग्मनस्य न" तथा तथाकथितानां "अविपण्यप्रथानां, मार्केट विकृतिः अतिक्षमता च" इत्यादयः विषयाः। spillover effects.
चीनदेशस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ सम्प्रति यूरोपदेशं गच्छति। १७ दिनाङ्के सः बर्लिननगरे जर्मनीदेशस्य चान्सलरस्य मन्त्री श्मिट् इत्यनेन सह मिलितवान् । सिङ्गापुरस्य "lianhe zaobao" इत्यनेन उक्तं यत् 27 यूरोपीयसङ्घस्य सदस्यराज्यानि 25 सितम्बर् दिनाङ्के मतदानं करिष्यन्ति यत् चीनदेशे उत्पादितानां विद्युत्वाहनानां उपरि 35.3% पर्यन्तं शुल्कं आरोपयितुं शक्यते वा इति विषये मतभेदाः सन्ति, चीनदेशः च the यूरोपीयसङ्घः एतत् पदं गृह्णाति।
फ्रांस् तथा जर्मनीदेशे ग्लोबल टाइम्स् विशेषसंवाददाता शाङ्ग कैयुआन् यू वेन किङ्ग्मु लियू युपेङ्ग जेन् क्षियाङ्ग
प्रतिवेदन/प्रतिक्रिया