समाचारं

लेबनानदेशे अन्यः विस्फोटः अभवत्, इजरायलस्य सैन्यसम्पदः उत्तरदिशि गच्छन्ति इति रक्षामन्त्री अवदत्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १९ व्यापकवार्ता : लेबनानदेशे १८ दिनाङ्के अन्यः संचारसाधनविस्फोटः अभवत् यस्मिन् २० जनाः मृताः ४५० तः अधिकाः जनाः घातिताः च। इजरायलस्य रक्षामन्त्री गलान्टे १८ दिनाङ्के अवदत् यत् इजरायलसेना उत्तरसीमायां संसाधनानाम् स्थानान्तरणं करोति।
रायटर्-पत्रिकायाः ​​अनुसारं १८ दिनाङ्के लेबनानदेशे हिजबुल-सङ्घस्य प्रयुक्तस्य हस्तगतस्य वाकी-टॉकी-वाहनस्य विस्फोटः जातः, यस्मिन् २० जनाः मृताः, ४५० तः अधिकाः जनाः घातिताः च अभवन् तदतिरिक्तं १७ दिनाङ्के लेबनानदेशे यः पेजरविस्फोटः जातः तस्मात् मृतानां संख्या १२ जनानां कृते वर्धिता, प्रायः ३००० जनाः घातिताः च
एकः अनामिकः स्रोतः अवदत् यत् हिजबुल-सङ्घः पञ्चमासाभ्यः पूर्वं वाकी-टॉकी-इत्येतत् क्रीतवान्, तस्मिन् एव काले यदा सः पेजर्-इत्येतत् क्रीतवान् ।
हिजबुल-सङ्घः इजरायल्-देशं द्वयोः बम-विस्फोटयोः दोषं दत्तवान्, परन्तु इजरायल्-देशः अद्यापि किमपि सार्वजनिकं टिप्पणीं न कृतवान् ।
इजरायलस्य टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् अमेरिकादेशः पुनः १८ दिनाङ्के लेबनानदेशस्य बमविस्फोटात् दूरं गतः, इजरायल-लेबनान-सङ्घर्षस्य निरन्तरं विस्तारं निवारयितुं कूटनीतिः एव सर्वोत्तमः उपायः इति वदन् अस्मिन् विषये अधिकं टिप्पणीं कर्तुं न अस्वीकृतवान्
सीएनएन-अनुसारं लेबनानदेशे संचारसाधनविस्फोटस्य द्वौ दिवसौ संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन १८ दिनाङ्के आघातः प्रकटितः।
पूर्वं दिवसे गुटेरेस् इत्यनेन १७ दिनाङ्के विस्फोटस्य विषये टिप्पणी कृता यत् एषा घटना दर्शितवती यत् "लेबनानदेशस्य स्थितिः नाटकीयरूपेण वर्धनस्य गम्भीरजोखिमानां सम्मुखीभवति, तथा च वर्धनं परिहरितुं सर्वप्रयत्नाः करणीयाः" इति
सः अवदत् यत् एतेषां विस्फोटानां निर्माणस्य पृष्ठतः तर्कः अस्ति यत् प्रमुखसैन्यकार्यक्रमेभ्यः पूर्वं पूर्वप्रहाराः करणीयाः।
रायटर्-पत्रिकायाः ​​कथनमस्ति यत् अरबदेशानां अनुरोधेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः २० दिनाङ्के लेबनानदेशे विस्फोटस्य विषये चर्चां कर्तुं सभां करिष्यति।
रायटर्स् तथा टाइम्स् आफ् इजरायल् इत्येतयोः समाचारानुसारं इजरायल्-हिजबुल-सङ्घयोः मध्ये तनावः यथा यथा तीव्रः भवति तथा तथा इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू १८ दिनाङ्के एकं वीडियो-वक्तव्यं प्रकाशितवान् यत् इजरायलस्य उत्तरसीमाक्षेत्रेभ्यः निष्कासितानां दशसहस्राणां निवासिनः स्वदेशं प्रत्यागन्तुं शक्नुवन्ति इति . तस्मिन् एव दिने रक्षामन्त्री गलान्टे इजरायलसेना उत्तरसीमायां संसाधनं स्थानान्तरयति इति अवदत्। इजरायल रक्षाबलानाम् उत्तरकमाण्डस्य सेनापतिः गोल्डिन् अपि तस्मिन् एव दिने अवदत् यत् उत्तरसीमायां सुरक्षास्थितौ यथाशीघ्रं परिवर्तनं कर्तुं सैन्यं दृढनिश्चयः अस्ति।
प्रतिवेदने दर्शितं यत् अनेके इजरायल-अधिकारिणः १८ दिनाङ्के सायं वक्तव्यं निर्गन्तुं चितवन्तः, यस्य तात्पर्यं दृश्यते यत् इजरायल-हिजबुल-योः मध्ये पूर्ण-परिमाणेन युद्धं प्रचलति इति
रायटर्-पत्रिकायाः ​​अनुसारं सऊदी-राज्यस्य युवराजः मोहम्मद-बिन् सलमानः १८ दिनाङ्के उक्तवान् यत् यदि प्यालेस्टाइन-देशः स्वतन्त्रराज्यस्य स्थापनां कर्तुं असफलः भवति तर्हि सऊदी-अरब-देशः इजरायल-देशेन सह कूटनीतिकसम्बन्धं न स्थापयिष्यति, तथा च इजरायल्-देशस्य प्यालेस्टिनी-देशस्य अपराधानां घोरं निन्दां कृतवान्
समाचारानुसारं गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारब्धस्य अनन्तरं सऊदी-अरब-देशेन इजरायल-देशेन सह सामान्यसम्बन्धं पुनः स्थापयितुं योजना स्थगितवती।
प्यालेस्टिनी-समाचार-संस्थायाः कथनमस्ति यत् प्यालेस्टिनी-राष्ट्रपतिः अब्बासः तस्मिन् दिने मोहम्मदस्य वक्तव्यस्य स्वागतं कृतवान्, सऊदी-अरब-देशस्य वृत्तेः कृते च गहनं कृतज्ञतां प्रकटितवान्
संयुक्तराष्ट्रसङ्घस्य आधिकारिकजालस्थले अनुसारं संयुक्तराष्ट्रसङ्घस्य महासभायाः बहुमतेन १८ दिनाङ्के एकः प्रस्तावः पारितः यत् इजरायल् इत्यनेन आगामिषु १२ मासेषु प्यालेस्टिनीप्रदेशेषु अवैधकब्जायाः समाप्तिः करणीयम् इति। अस्मिन् संकल्पे इजरायल्-देशेन अन्तर्राष्ट्रीय-कायदानानुसारं स्वसैनिकाः निवृत्ताः करणीयाः, तत्क्षणमेव सर्वाणि नवीन-निवास-क्रियाकलापाः निवर्तयितव्याः, कब्जित-प्रदेशेभ्यः सर्वान् आवासिनो निष्कासयितुं, कब्जित-पश्चिमतटे निर्मितस्य पृथक्करण-भित्ति-भागस्य विच्छेदनं कर्तुं च अपेक्षितम् अस्ति
संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पः संयुक्तराष्ट्रसङ्घस्य चार्टर्, अन्तर्राष्ट्रीयकानूनस्य, संयुक्तराष्ट्रसङ्घस्य च संकल्पानां अन्तर्गतं सर्वकारस्य अवहेलनस्य, स्वस्य दायित्वस्य उल्लङ्घनस्य च दृढतया निन्दां करोति, यत्र एतादृशः व्यवहारः क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-सुरक्षा-योः गम्भीररूपेण खतरान् जनयति इति बोधयति
प्यालेस्टिनीसमाचारसंस्थायाः कथनमस्ति यत् अब्बासः १८ दिनाङ्के संकल्पस्य स्वागतं कृतवान् यत् एषः संकल्पः प्यालेस्टिनीविषये निष्पक्षतायाः विषये अन्तर्राष्ट्रीयसमुदायस्य सहमतिम् प्रदर्शयति तथा च प्यालेस्टिनीजनानाम् आत्मनिर्णयस्य अविच्छिन्नस्य अधिकारस्य, अधिकारस्य च विजयः अस्ति स्वतन्त्रं राज्यं स्थापयन्तु। (उपरि)
प्रतिवेदन/प्रतिक्रिया