समाचारं

अन्तर्राष्ट्रीयगुप्तचरब्यूरो : सहस्राणि क्षतिग्रस्ताः! पेजर्-वाकी-टॉकी-इत्येतत् बम्बरूपेण परिणमति, नवीनाः "युद्धसाधनाः" उद्भवन्ति?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china news network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
चीनसमाचारसेवा, १९ सितम्बर् (झेङ्ग युन्टियन) "जनानाम् जेबतः धूमः बहिः आगतः, ततः १७ तमे स्थानीयसमये लेबनानदेशे देशे सर्वत्र पेजरविस्फोटाः अभवन् मृत्योः, प्रायः २८०० जनाः च घातिताः ।
परदिने एव देशे बृहत्-प्रमाणेन संचार-उपकरण-विस्फोटस्य अपरः तरङ्गः अभवत् - बहुषु क्षेत्रेषु वाकी-टॉकी-विस्फोटाः अभवन्, यत्र २० जनाः मृताः, न्यूनातिन्यूनं ४५० जनाः च घातिताः
पेजर्-वाकी-टॉकी-इत्येतत् किमर्थं "घातकबम्बेषु" परिवर्तनं जातम् ? किं नूतनानि "युद्धसाधनम्" उद्भूतम् इति अस्य अर्थः ?
एतयोः घटनायोः संशयः पुनः इजरायल्-देशं प्रति सूचितवान्, इजरायल्-देशः पुनः किमपि टिप्पणीं न कृतवान् । हिज्बुल-इजरायल-योः मध्ये "पूर्णयुद्धम्" भविष्यति वा ? मध्यपूर्वे तनावाः अधिकं वर्धन्ते वा ?
पेजरः कथं बम्बरूपेण परिणमति ?
पेजरः एकं वायरलेस् दूरसञ्चारयन्त्रम् अस्ति यत् सूचनां प्राप्नोति प्रदर्शयति च ।
परन्तु एषः एव सुरक्षापरिपाटः यः गोपनीयः इति मन्यते स्म, सः घातकः बम्बः अभवत् ।
आक्रमणं कथं सम्यक् सम्पन्नम् इति द्वौ भिन्नौ विवरणौ स्तः ।
प्रथमः सिद्धान्तः रहस्यमयः अस्ति, यतः इजरायल्-देशेन बैटरी-विस्फोटनार्थं दूरनियन्त्रण-प्रौद्योगिक्याः उपयोगेन विस्फोटः जातः इति मन्यते ।
इजरायलस्य दूरनियन्त्रितस्य पेजरस्य बैटरीद्वारा एव विस्फोटः जातः इति केचन मीडियाविश्लेषकाः मन्यन्ते । वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​अनामहिजबुलसदस्यानां उद्धृत्य उक्तं यत् केचन जनाः प्रथमं पेजर्-इत्यस्य उष्णतां अनुभवन्ति स्म, विस्फोटात् पूर्वं तान् क्षिप्तवन्तः
अनुमानं भवति यत् आक्रमणकर्त्ता पेजरं तापयितुं तस्य विस्फोटं च कर्तुं हैकिंग् सॉफ्टवेयर् इत्यस्य उपयोगं कृतवान् स्यात् ।
द्वितीयः सिद्धान्तः पूर्वस्मात् भिन्नः अस्ति यत् आक्रमणं मुख्यतया गुप्तकार्यकर्तृणां जनशक्त्या एव सम्पन्नम् इति ।
सीएनएन-अनुसारं राष्ट्रियसुरक्षासंस्थायाः पूर्वगुप्तचरविश्लेषकः डेविड् केनेडी इत्यनेन उक्तं यत् सामाजिकमाध्यमेषु विडियोविश्लेषणस्य आधारेण एषः विस्फोटः अतीव तीव्रः आसीत् यत् दूरस्थहैकर-आक्रमणं न भवितुं शक्नोति यत् बैटरी-विस्फोटं कृतवान् यतोहि लिथियम-बैटरी तावत् शक्तिशालिनः नास्ति
डेविड् केनेडी इत्यनेन उक्तं यत्, “इदं अधिकं सम्भाव्यते यत् इजरायल्-देशे हिज्बुल-देशे कार्यकर्तारः सन्ति, पेजर्-इत्यत्र विस्फोटकाः रोपिताः सन्ति ये विशिष्टसन्देशस्य प्राप्ते विस्फोटं करिष्यन्ति इति।
"एतत् प्राप्तुं आवश्यकं जटिलता अविश्वसनीयम् अस्ति, अस्य कृते अनेके भिन्नाः गुप्तचराः कार्यकारीकर्मचारिणः च एकत्र आनयितुं आवश्यकाः सन्ति। पेजरस्य आपूर्तिशृङ्खलां अवरुद्ध्य तान् परिवर्तयितुं, बम्बरोपणं च। जनशक्तिः अस्य कार्यस्य कुञ्जी अस्ति। कुञ्जी डेविड् केनेडी अजोडत्।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उद्धृत्य अमेरिकी-अधिकारिणां उद्धृत्य उक्तं यत्, लेबनान-देशं आगमनात् पूर्वं पेजर्-इत्यस्य छेदनं कृतम्, बैटरी-पार्श्वे अल्पमात्रायां विस्फोटक-सामग्रीः, विस्फोटक-स्विच्-विस्फोटकं दूरतः विस्फोटयितुं शक्नुवन्तः यन्त्रं च
वाकी-टॉकी-विस्फोटस्य विषये रायटर्-पत्रिकायाः ​​सुरक्षा-स्रोतस्य उद्धृत्य उक्तं यत् हिजबुल-सङ्घः पञ्चमासात् पूर्वं वॉकी-टॉकी-इत्येतत् क्रीतवान्, प्रायः पेजर्-इत्यस्य समानसमये एव। आक्रमणकारिणः चिरकालात् सज्जतां कुर्वन्ति इति द्रष्टुं शक्यते ।
ज्ञातव्यं यत् इजरायल्-देशेन गाजा-देशे आक्रमणे कदापि एतादृशी पद्धतिः न प्रयुक्ता ।
अलजजीरा-अनुसारं किङ्ग्स्-महाविद्यालयस्य लण्डन्-नगरस्य हमजा-अत्तरः अवदत्
"ते (हमास) दूरभाषस्य वा मोबाईलफोनस्य वा उपयोगं न कुर्वन्ति, तेषां स्वकीयं जालम्, अन्तर्जालः, संचारः च अस्ति।
"द्वन्द्वस्य नूतनं केन्द्रबिन्दुः" ।
एतयोः आश्चर्यजनकयोः बृहद्विस्फोटयोः अनन्तरं लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशः "मञ्चपृष्ठस्य मास्टरमाइण्ड्" इति आरोपितवान्, यत् सम्पूर्णे लेबनानदेशे पेजर्-इत्यस्य बम-प्रहारस्य उत्तरदायी अस्ति, इजरायल्-देशस्य "न्यायपूर्वकं दण्डः" भविष्यति इति
अस्मिन् विषये इजरायल्-देशः यथासर्वदा एव अस्याः घटनायाः विषये किमपि टिप्पणीं न कृतवान्, न च कथं एकस्मिन् समये असंख्य-पेजर-विस्फोटं कर्तुं समर्थः इति न प्रकटितवान्
इजरायलदेशः किमर्थं शङ्कया दृश्यते ?
२०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य आरम्भात् परं हिजबुल-सङ्घः गाजा-पट्ट्यां इजरायल्-देशेन सह युद्धं कुर्वन्तः हमास-सङ्घस्य एकतां कृत्वा उत्तर-इजरायल-देशे गोलीकाण्डं कुर्वन् अस्ति
इजरायल-अधिकारिणः हिज्बुल-सङ्घस्य उत्तरसीमायाः विषयं द्वन्द्वस्य नूतनं केन्द्रं मन्यन्ते ।
"यदा लेबनान-देशस्य उत्तरस्य च विषयः आगच्छति तदा इजरायल-सर्वकारस्य मतं यत् कार्यवाही करणीयम्" इति इजरायल-चिन्तनस्य परिचितः स्रोतः अवदत् इति वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​सूचना अस्ति
स्रोतः इदमपि दर्शितवान् यत् इजरायल-मन्त्रिमण्डलेन १६ तमे दिनाङ्के स्वस्य युद्धसूचौ नूतनं लक्ष्यं योजितम् यत् इजरायल-देशस्य जनाः लेबनान-सीमायाः समीपे स्वगृहं प्रति प्रत्यागन्तुं शक्नुवन्ति इति।
लेबनानदेशे पेजरविस्फोटः इजरायलनेतृभिः हिजबुलविरुद्धं सैन्यकार्याणि वर्धयितुं विचारयन्ति इति चेतावनी दत्तस्य एकदिनस्य अनन्तरमेव अभवत्। इजरायलस्य रक्षामन्त्री योआव गैलान्ट् अमेरिकीदूतेन अमोस् होचस्टीन् इत्यनेन सह समागमे उक्तवान् यत् हिजबुल-सङ्घस्य कूटनीतिकसङ्गतिः समयः व्यतीतः, सैन्यशक्तिः च केन्द्रबिन्दुः भविष्यति।
केचन अमेरिकीमाध्यमविश्लेषकाः मन्यन्ते यत् इजरायल्-देशेन हिज्बुल-सङ्घस्य आक्रमणाय पेजर-बम्बस्य उपयोगः बृहत्-प्रमाणेन भू-आक्रमणानां कृते सहायकः अस्ति । यतः एषः आक्रमणः हिजबुल-सञ्चारजालस्य अराजकताम् आनयिष्यति, केषाञ्चन हिजबुल-सदस्यानां मध्ये सम्पर्कं च कटयिष्यति ।
परन्तु केचन विश्लेषकाः मन्यन्ते यत् गाजादेशे प्रायः एकवर्षं यावत् युद्धं कृत्वा इजरायलसेना क्षीणा अभवत्, हिज्बुलस्य सशस्त्रसैनिकाः हमास-सङ्घस्य अपेक्षया अधिकं अभिजाताः सन्ति इति हिजबुल-सङ्घस्य उपरि बृहत्-प्रमाणेन भू-आक्रमणेन यत् हानिः भवति तत् इजरायल्-देशः न शक्नोति, अतः ते हिजबुल-सङ्घस्य दुर्बलीकरणाय गुप्तचर्यायाः वायु-आक्रमणानां च उपयोगं कुर्वन्ति, इरान्-देशस्य उपरि दबावं च ददति, येन परपक्षं भू-आक्रमणं विना पश्चात्तापं कर्तुं बाध्यं कर्तुं प्रयतन्ते
सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति प्रतिवेदनानुसारं इजरायल्-हिजबुल-देशयोः मध्ये सर्वाधिकयुद्धस्य आरम्भस्य सम्भावनायाः विषये विशेषज्ञाः अद्यापि संशयिताः सन्ति, अमेरिकादेशः अस्य युद्धस्य निवारणार्थं प्रयतमानोऽभवत्, तस्य मतं च यत् कोऽपि पक्षः युद्धं न इच्छति।
एतयोः बमविस्फोटस्य तरङ्गयोः अनन्तरं श्वेतभवनेन १८ दिनाङ्के उक्तं यत् मध्यपूर्वस्य स्थितिः किमपि प्रकारस्य वर्धनं द्रष्टुम् न इच्छति इति अमेरिकादेशः अपि १७, १८ दिनाङ्के लेबनानदेशे विस्फोटेषु "किमपि प्रकारेण न प्रवृत्तः" इति बोधयति स्म ।
सीएनएन इत्यनेन दर्शितं यत् इजरायल्-देशः निष्कर्षं कृतवान् स्यात् यत् हिज्बुल-सङ्घः युद्धं कर्तुम् इच्छति न, अतः सः पुनः पुनः उत्तेजितुं शक्नोति, परन्तु सम्भवतः एषः निर्णयः संघर्षस्य विस्तारं जनयिष्यति |. यदा हिजबुल-सङ्घः निर्धारयति यत् इजरायलस्य संवादस्य अभिप्रायः सर्वथा नास्ति तदा ते "अत्यन्तं हिंसकं कार्याणि" कर्तुं बाध्यन्ते । (उपरि)
प्रतिवेदन/प्रतिक्रिया