समाचारं

केचन iphone मॉडल् ios 18 इत्यत्र उन्नयनानन्तरं स्मार्ट होम उपकरणानि thread प्रोटोकॉल इत्यस्य माध्यमेन नियन्त्रयितुं शक्यन्ते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : केचन iphone मॉडल् apple ios 18 मध्ये उन्नयनानन्तरं ते thread प्रोटोकॉलद्वारा स्मार्ट होम उपकरणानि प्रत्यक्षतया नियन्त्रयितुं शक्नुवन्ति

it house इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन appleinsider इत्यनेन कालमेव (१८ सितम्बर्) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत् ios 18 इत्यत्र उन्नयनानन्तरं केचन iphone मॉडल् thread protocol इत्यस्य माध्यमेन apple home and matter स्मार्ट होम उपकरणं सक्षमं कर्तुं प्रत्यक्षतया नियन्त्रयितुं च शक्नुवन्ति।

thread protocol इत्यस्य परिचयः

थ्रेड् इति नूतनः ip-आधारितः स्मार्ट-गृह-संपर्क-मानकः अस्ति यस्य स्वीकरणस्य दरः अन्तिमेषु वर्षेषु क्रमेण वर्धमानः अस्ति । wi-fi, bluetooth अथवा zigbee इत्यस्य विकल्परूपेण thread अत्यन्तं न्यूनशक्तिः द्रुतगतिः च अस्ति ।

थ्रेड् प्रथमं homepod mini तथा अनेक nanoleaf स्मार्ट लाइट् इत्यत्र प्रादुर्भूतः, परन्तु अधुना विविधाः स्मार्ट होम उत्पादाः अस्य प्रौद्योगिक्याः उपयोगं कुर्वन्ति ।

आईटी हाउस् इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् थ्रेड् ग्रुप् इत्यनेन आधिकारिकतया थ्रेड् स्मार्ट होम वायरलेस् नेटवर्क् प्रोटोकॉल इत्यस्य संस्करण १.४ विनिर्देशाः प्रकाशिताः, येन विद्यमानजालपुटेषु टर्मिनल् उपकरणानि थ्रेड् सीमा रूटर च योजयितुं प्रक्रिया मानकीकृता

थ्रेड् १.४ अपडेट् मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बितम् अस्ति ।

सरलतरं एकलजालसंजालम् : ब्राण्ड्, स्मार्टहोममञ्चं वा मोबाईलप्रचालनप्रणालीं वा न कृत्वा, नूतनं thread टर्मिनल् उपकरणं वा सीमारूटरं वा योजयित्वा, तत् स्वयमेव नूतनजालस्य निर्माणस्य स्थाने विद्यमानजालपुटे सम्मिलितं भविष्यति, यस्य व्याप्तिः विश्वसनीयता च सुधारयितुं शक्नोति the mesh network इति जालम्;

मेघसंपर्कः : थ्रेड् १.४ समर्थयन्तः सीमामार्गाः स्पष्टः मानकः अन्तर्जालमार्गः भविष्यति, यः यन्त्रे गतिशीलकार्यस्य श्रृङ्खलां आनेतुं शक्नोति, यथा सॉफ्टवेयर-अद्यतनं प्राप्तुं तथा च मौसम-परिवर्तन-अनुसारं स्वयमेव अन्धानां उद्घाटनं बन्दीकरणं च समायोजयितुं

उच्चतरविश्वसनीयता, स्थिरता, अधिकं कवरेजं, न्यूनजटिलता च: नूतनं thread over infrastructure कार्यं सीमारूटरं thread mesh संजालविस्तारार्थं wi-fi तथा ethernet संयोजनानां उपयोगं कर्तुं शक्नोति

सुलभपरीक्षणं समस्यानिवारणं च: thread-यन्त्राणां कृते संजालविन्यासस्य स्थितिदत्तांशस्य च प्रदातुं नूतनमानकमार्गेण उत्पादविकासकाः संस्थापकाः च threadजालस्य गहनतया अवगमनं प्राप्तुं शक्नुवन्ति तथा च उन्नतसमस्यानिवारणक्षमतां प्रदातुं शक्नुवन्ति

कठिन-प्राप्तस्थानानां कृते सुरक्षितं वायरलेस्-आर्मिशनिंग्: thread’s batch-commissioning-क्षमता कठिन-प्राप्तस्थानेषु पूर्व-स्थापितानां उपकरणानां वायरलेस्-कमिशनिंग्-प्रक्रियाम् सरलीकरोति संस्थापकाः भौतिकसंस्थापनसङ्केतं स्कैन् न कृत्वा प्रमाणपत्रैः सह tls मार्गेण thread debugging कार्यान्वितुं शक्नुवन्ति ।

प्रयोज्यप्रतिमानाः

it home प्रयोज्य iphone मॉडल् निम्नलिखितरूपेण संलग्नं करोति:

iphone 15 pro

iphone 15 pro max

iphone 16

iphone 16 plus इति

iphone 16 pro

iphone 16 pro max

उपरि उल्लिखितानां उपकरणानां ios 18 प्रणाल्यां उन्नयनानन्तरं ते प्रत्यक्षतया thread उपकरणैः सह सम्बद्धाः भवितुम् अर्हन्ति, येन thread सहायकसामग्रीणां प्रतिक्रियासमयः त्वरितः भवति तथा च ते अधिकं उपभोक्तृ-अनुकूलाः भवन्ति

अन्ये एप्पल्-उत्पादाः, यथा नवीनतमाः मैक-सङ्गणकाः, आईपैड्-इत्येतत् च, थ्रेड्-रेडियो-इत्यनेन सुसज्जिताः सन्ति । परन्तु अधुना एप्पल् इत्यनेन एतेषु उपकरणेषु thread रेडियो कार्यक्षमतां सक्षमं न कृतम्, न च संगततासूचौ समाविष्टम् ।