समाचारं

सैमसंगः स्वीकुर्वति यत् galaxy s23 ultra इत्यस्य one ui 6.1.1 इत्यत्र उन्नयनानन्तरं जूम-समस्याः सन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : samsung स्वीकुर्वति यत् galaxy s23 ultra फ़ोनस्य one ui 6.1.1 इति उन्नयनानन्तरं 16x-19.9x जूमः धुन्धलः/भूतः इति दृश्यते।

it house इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् samsung galaxy s23 ultra उपयोक्तारः one ui 6.1.1 अपडेट् प्रति उन्नयनानन्तरं,१६x तः १९.९x पर्यन्तं जूम् करणसमये छायाचित्रं धुन्धलं भूतरूपं च दृश्यते ।अस्मिन् विषये तत्क्षणमेव सामाजिकमाध्यममञ्चेषु उपयोक्तृषु व्यापकचर्चा उत्पन्ना ।

समस्यावर्णनम्

समस्यां स्वीकृत्य यथाशीघ्रं तस्याः समाधानं कर्तुं प्रतिबद्धाः भवन्तु

पश्चात् सैमसंग-समुदायस्य संचालकाः समस्यां स्वीकृतवन्तः, यथाशीघ्रं तस्य निवारणं विमोच्यते इति च अवदन् । अस्य अर्थः अस्ति यत् galaxy s23 ultra उपयोक्तारः शीघ्रमेव एतस्य त्रुटिस्य समाधानार्थं अपडेट् अथवा पैच् प्राप्नुयुः।

अस्थायी समाधान

आईटी हाउस् इत्यनेन प्रौद्योगिकीमाध्यमानां सैममोबाइल इत्यस्य उद्धृत्य रिपोर्टिंग् कृत्वा अस्थायी समाधानं निम्नलिखितरूपेण संलग्नं कृतम् अस्ति ।

समाधानं सरलम् अस्ति : १.camera app इत्यस्य सेटिंग्स् मध्ये उपयोक्तारः मध्यमगुणवत्ता अनुकूलनं प्रति स्विच् कर्तुं शक्नुवन्ति, यतः भूतस्य, धुन्धलापनस्य च समस्याः केवलं उच्चतमगुणवत्ता अनुकूलनेन सह एव भवन्ति ।

एतत् कर्तुं camera app उद्घाट्य तस्य सेटिङ्ग्स् मध्ये गत्वा smart optimization ट्याप् कृत्वा medium इति चिनोतु ।