समाचारं

ताइतुङ्ग-नगरे "घोंघा-बाजरा-चावल-पक्वाला" इत्यस्य संदिग्ध-खाद्य-विषाक्त-प्रकरणस्य अनन्तरं ताइवान-देशस्य स्वास्थ्य-विभागेन अत्यन्तं विषाक्त-कीटनाशकानां ज्ञापनं भवति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइतुङ्ग-नगरे सामूहिक-खाद्य-विषाक्ततायाः शङ्कितः प्रकरणः अभवत्, अद्यावधि ताइवान-अधिकारिभिः, रोगनियन्त्रण-निवारणविभागेन, खाद्य-औषध-प्रशासनेन च मानवशरीराणां, खाद्य-नमूनानां च परीक्षणं कृतम् ताइवान-अधिकारिणां स्वास्थ्य-अधिकारिभिः अद्य प्रातः (१९ तमे) आकस्मिकं पत्रकारसम्मेलनं कृत्वा पुष्टिः कृता यत् खाद्य-अपशिष्टस्य नमूनासु ऑर्गेनोफॉस्फेट्-टेर्बुफोस् (मुख्यभूमिचीनदेशे "टर्बुफोस्" इति अपि ज्ञायते, अत्यन्तं विषाक्तं कीटनाशकं) ज्ञातम्।

ताइतुङ्ग-मण्डलस्य जिन्फेङ्ग-नगरस्य बिन्माओ-ग्रामे एकः शङ्कितः खाद्यविष-प्रकरणः अभवत् to zongzi) ), १७ दिनाङ्के सायं ७वादने तस्य हृदयं स्थगितम् अभवत्, पश्चात् सः मृतः इति घोषितः । मूलतः परिवारः चिन्तितवान् यत् वृद्धा केवलं व्याधिना एव मृता, अतः ते ३० तः अधिकान् बन्धुजनाः मित्राणि च आमन्त्रितवन्तः यत् ते तस्याः जागरणं कृत्वा तस्याः त्यक्तभोजनस्य आनन्दं लभन्ते अप्रत्याशितरूपेण १८ दिनाङ्के प्रातः ३ वादने केषाञ्चन जनानां क्रमेण वमनं, आकुञ्चनं च जातम्, तेन चिकित्सायै समीपस्थं चिकित्सालयं प्रेषितम् अस्याः घटनायाः कारणतः कुलम् १२ जनाः चिकित्सालयं प्रेषिताः, ३ जनाः मृताः, ४ जनाः च गहनचिकित्साविभागे प्रवेशिताः अभवन् मृत्योः कारणं विषस्य स्रोतः च सम्प्रति अन्वेषणं क्रियते

ताइतुङ्ग-मण्डलस्य स्वास्थ्य-ब्यूरो-संस्थायाः कथनमस्ति यत् कालस्य (१८ तमे) मध्याह्नात् पूर्वं नमूनानां प्रथम-समूहः ताइपे-नगरं वितरितः आसीत् तथापि विषस्य स्रोतः सम्यक् चिन्तयितुं ताइवान-अधिकारिभिः नियुक्ताः विष-विशेषज्ञाः बिनमाओ-ग्रामं गतवन्तः अद्य नमूनानि गृहीत्वा यथाशीघ्रं ज्ञातुं कारणं यत् सम्प्रति सम्पूर्णः प्रकरणः ताइवान-अधिकारिणां नेतृत्वे अस्ति। ताइतुङ्ग-काउण्टी-स्वास्थ्य-ब्यूरो-संस्थायाः उपनिदेशकः चुङ्ग-मिंग-हसिया इत्यनेन एतत् बोधितं यत् अन्वेषणात् स्पष्टीकरणात् च पूर्वं तत् खाद्यविषं वा कीदृशं विषं वा इति व्याख्यातुं न शक्यते तथा निवारणम्। अवगम्यते यत् ताइवानस्य स्वास्थ्याधिकारिणः १८ दिनाङ्के प्रायः १:३० वादने काउण्टी स्वास्थ्यब्यूरोतः त्रीणि नमूनानि स्वीकृतवन्तः, येषां लेबलं “macaranga tanarius”, “snail” तथा “food waste” इति सहकारिणः संचालनार्थं रात्रौ अतिरिक्तं कार्यं कृतवन्तः पॉलीएसीटाल्डीहाइड् परीक्षणं, तथा च ऑर्गेनोफॉस्फोरस एजेण्ट् इत्यादीनां कीटनाशकानां व्यापकपरीक्षणं परीक्षणं च,

ताइवानस्य स्वास्थ्याधिकारिणः अद्य प्रातःकाले आकस्मिकं पत्रकारसम्मेलनं कृतवन्तः, यस्य अध्यक्षता "उपमन्त्री" लिन् जिंगयी "खाद्य-औषध-प्रशासनस्य निदेशकः" झुआङ्ग-शेन्गोङ्गः, "रोगनियन्त्रण-निवारणस्य उपनिदेशकः" लुओ यिजुन्, "चिकित्साकार्याणां मन्त्री" ली च कृतवन्तः झोङ्ग्युए उपस्थितः अभवत् । कथ्यते यत् "खाद्यअपशिष्ट" नमूनासु (घोंघा तथा बाजरा चावलस्य पकौड़ीषु) असामान्यसंकेताः प्राप्ताः, तदनन्तरं गैस क्रोमैटोग्राफी टैण्डम मास स्पेक्ट्रोमीटर् (gc/ms/ms) तथा द्रव क्रोमैटोग्राफी उच्च-रिजोल्यूशन मास स्पेक्ट्रोमीटर (lc) द्वारा विश्लेषणं कृतम् /hrms).

टोल्फोन्सन् एकः ऑर्गेनोफॉस्फोरसकीटनाशकः अस्ति, अत्यन्तं विषाक्तः कीटनाशकः च इति अवगम्यते । ऑर्गेनोफॉस्फोरसकीटनाशकस्य विषाक्ततायाः विशिष्टलक्षणं भवति यथा पिनप्रिकपुतलीः, कोमा अथवा अर्धकोमा, अत्यधिकं लारः, कफः, श्वसनस्य वा वमनस्य वा प्रबलकीटनाशकगन्धः (अथवा लशुनस्य गन्धः), सम्पूर्णशरीरे पसीनास्वादः, स्थानीयमांसपेशीनां संकुचनम् इत्यादयः लक्षणम् तीव्रचरणस्य लक्षणं प्रायः ५ तः ३० निमेषेषु दृश्यते, परन्तु दुर्लभेषु सन्दर्भेषु तेषां विलम्बः कतिपयघण्टापर्यन्तं वा १२ घण्टापर्यन्तं वा भवितुम् अर्हति, यत् संसर्गमात्रायाः पदार्थस्य च आधारेण भवति

ताइवानस्य स्वास्थ्याधिकारिणः अवदन् यत् खाद्य-औषध-प्रशासनं, रोगनियन्त्रण-निवारणं, विशेषज्ञाः, ताइतुङ्ग-मण्डलस्य स्वास्थ्यब्यूरो च अस्याः घटनायाः विकासस्य निरीक्षणं निरन्तरं करिष्यन्ति तथा च विषाक्ततायाः कारणं अधिकं स्पष्टीकर्तुं अभियोजकैः सह सहकार्यं करिष्यन्ति।

अस्य खाद्यविषप्रकरणस्य विवादः घोंघाकृषकाणां कृते अपि प्रसृतः इति अपि ज्ञायते, ये सर्वे स्थितिं स्पष्टीकर्तुं अग्रे आगताः केचन श्वेतघोंघानां प्रजननं कुर्वन्तः जनाः वदन्ति यत् ते उर्वरककीटनाशकानाम् हस्तक्षेपं विना प्राकृतिकरूपेण तान् प्रजनयन्ति इति । केचन भोजनालयस्वामिनः अपि स्वीकृतवन्तः यत् घटनायाः अनन्तरं अत्यल्पाः ग्राहकाः घोंघानां आदेशं ददति स्म, केचन ग्राहकाः च घोंघानां स्रोतः पृष्टवन्तः(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)