समाचारं

लुसोङ्ग-मण्डलस्य झाङ्गशुपिङ्ग-प्राथमिकविद्यालयः : विकासस्य रक्षणार्थं "आतङ्कवादविरोधी दङ्गाविरोधी च" तथा च सुरक्षां निर्वाहयितुम् "एकः आह्वानः शतं च प्रतिक्रियाः" इति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज सितम्बर १९(संवाददाता शेन वानलिन्) परिसरसुरक्षाकार्यं अधिकं सुदृढं कर्तुं, परिसरसुरक्षानिवारणक्षमतासु सुधारं कर्तुं, सर्वेषां शिक्षकानां छात्राणां च आतङ्कवादविरोधी दङ्गाविरोधी जागरूकतां वर्धयितुं च 18 सितम्बरदिनाङ्के झूझौनगरस्य लुसोङ्गमण्डले झाङ्गशुपिङ्गप्राथमिकविद्यालये आतङ्कवादविरोधी दङ्गाविरोधी च परिसरे "एकः आह्वानः, शतप्रतिक्रियाः" इति अभ्यासं प्रारब्धवान् ।
छात्राः कक्षायां आसन् तदा एकः पुरुषः अभिभावकत्वस्य अभिनयं कृत्वा विद्यालयं भित्तुं प्रयत्नं कृतवान् विद्यालयस्य सुरक्षाकर्मी तं स्थगयितुं प्रेरयितुं अग्रे गत्वा विद्यालयात् निर्गन्तुं पृष्टवान् सः पुरुषः सल्लाहं न श्रुत्वा अग्रे गच्छति स्म break into the school.सुरक्षारक्षकः तं निवारयितुं अगच्छत्, ततः सः पुरुषः सहसा तस्य हस्तं बहिः आकर्षितवान् सुरक्षाकर्मचारिणः तत्क्षणमेव प्रतिक्रियाम् अददात्, शीघ्रमेव "अलार्म गोङ्ग" इति ध्वनिं कृतवान् एक-बटन-अलार्म-यन्त्रं, तत्क्षणमेव अवरुद्धं च । विद्यालयस्य सुरक्षारक्षकाः "आतङ्कवादिनः" सम्मुखीकरणाय इस्पातस्य हंसाः, रक्षात्मककवचानि च गृहीत्वा शीघ्रमेव आगतवन्तः । दृश्यं सुरक्षितम् इति पुष्टिं कृत्वा एव अलार्मः उत्थापितः। समग्रव्यायामप्रक्रियायाः स्पष्टः श्रमविभागः आसीत्, व्यवस्थितः आसीत्, अपेक्षितफलं च प्राप्तवान् ।
अस्मिन् अभ्यासे विद्यालये शिक्षकाणां छात्राणां च सुरक्षाजागरूकता वर्धिता अस्ति तथा च अप्रत्याशितसुरक्षाघटनानां सम्मुखे विद्यालयस्य आपत्कालीनप्रतिक्रियाक्षमतासु सुधारः अभवत्। झाङ्गशुपिङ्ग प्राथमिकविद्यालयः सुरक्षासुविधासु सुधारं निरन्तरं करिष्यति, सुरक्षाकार्य्ये ठोसकार्यं करिष्यति, सर्वेषां कर्मचारिणां सहकारिसंरक्षणशक्तिं पूर्णं क्रीडां दास्यति, परिसरस्य "एकः आह्वानः, शतप्रतिक्रियाः" सुरक्षानिवारणनियन्त्रणतन्त्रे सुधारं करिष्यति, तथा च प्रयतते शिक्षकाणां छात्राणां च कृते उष्णं, सामञ्जस्यपूर्णं, स्वस्थं, सुरक्षितं च परिसरवातावरणं निर्मातव्यम्।
प्रतिवेदन/प्रतिक्रिया