समाचारं

अलीबाबा-सीईओ वु योङ्गमिङ्ग् : एआइ-इत्यस्य बृहत्तमा कल्पना मोबाईल-फोन-पर्दे न, अपितु भौतिक-जगत् परिवर्तयितुं वर्तते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के अलीबाबा समूहस्य मुख्यकार्यकारी तथा अलीबाबा क्लाउड् इन्टेलिजेन्स समूहस्य अध्यक्षः मुख्यकार्यकारी च वु योङ्गमिङ्ग् इत्यनेन २०२४ तमे वर्षे कम्प्यूटिङ्ग् सम्मेलने मुख्यभाषणं कृतम् सः मन्यते यत् विगत २२ मासेषु ए.आइ. जननात्मक-एआइ-इत्यस्य महती कल्पना मोबाईल-फोन-पर्दे एकं वा द्वौ वा नूतनौ सुपर-एप्स्-निर्माणं न भवति, अपितु डिजिटल-जगत् स्वीकृत्य भौतिक-जगत् परिवर्तयितुं भवति
वू योङ्गमिङ्गस्य मूलदृष्टिकोणाः निम्नलिखितरूपेण सन्ति——
1. एआइ-विकासस्य गतिः कस्यापि ऐतिहासिककालस्य अपेक्षया अतिक्रान्तवती, परन्तु एजीआई-क्रान्तिस्य प्रारम्भिकपदे एव अस्ति ।
2. उन्नतप्रतिमानानाम् अग्रिमचरणस्य निवेशस्य सीमा अरबौ अथवा दशकोटिरूप्यकाणि भवति।
3. जनरेटिव एआइ इत्यस्य महती कल्पना मोबाईलफोन-पर्दे एकं वा द्वौ वा नूतनौ सुपर एप्स् निर्मातुं न, अपितु डिजिटल-जगत् स्वीकृत्य भौतिक-जगत् परिवर्तयितुं भवति।
4. रोबोट् अग्रिमः उद्योगः भविष्यति यः महत् परिवर्तनं करिष्यति। भविष्ये सर्वे चलवस्तूनि बुद्धिमान् रोबोट् भविष्यन्ति ।
5. भविष्ये प्रायः सर्वेषु सॉफ्टवेयर-हार्डवेयरयोः तर्क-क्षमता भविष्यति, तेषां कम्प्यूटिंग्-कोर-इत्येतत् कम्प्यूटिंग्-प्रतिरूपं भविष्यति यस्मिन् gpu ai कम्प्यूटिंग्-शक्तिः मुख्यः भागः भवति तथा च cpu-पारम्परिक-गणना-पूरकः भवति
6. विगतवर्षे अलीबाबा क्लाउड् इत्यनेन नूतनस्य एआइ कम्प्यूटिंग् शक्तिस्य बृहत् परिमाणं निवेशः कृतः, परन्तु ग्राहकानाम् प्रबलमागधां पूरयितुं अद्यापि दूरम् अस्ति।
7. जनाः नूतनानां प्रौद्योगिकीक्रान्तीनां अल्पकालीनस्य अतिमूल्यांकनं दीर्घकालीनस्य च न्यूनानुमानं कुर्वन्ति, परन्तु तत् भवतः संशयेषु वर्धयिष्यति, भवतः संकोचस्य महतीं प्रवृत्तिं च त्यजति।
यांगजी इवनिंग न्यूज/ziniu news रिपोर्टर xu xiaofeng
संलग्नः भाषणस्य पूर्णः पाठः- १.
२०२४ तमे वर्षे युन्की सम्मेलने स्वागतम्। विगतग्रीष्मर्तौ अलीबाबा क्लाउड् पेरिस् ओलम्पिकस्य पूर्णसमर्थनं कृत्वा ऐतिहासिकं सफलतां प्राप्तवान् प्रथमवारं क्लाउड् कम्प्यूटिङ्ग् इत्यनेन उपग्रहान् अतिक्रम्य ओलम्पिकस्य प्रसारणस्य मुख्या पद्धतिः अभवत् प्रथमवारं ओलम्पिकक्रीडायां अपि एआइ-इत्यस्य बहुप्रयोगः अभवत् । अद्यत्वे युन्की सम्मेलनस्य केन्द्रबिन्दुः एआइ अपि अस्ति । अहं मुख्यतया त्रयः बिन्दवः साझां करोमि- १.
प्रथमं, विगत २२ मासेषु इतिहासस्य कदापि अपेक्षया एआइ-इत्यस्य विकासः द्रुततरः अभवत्, परन्तु वयम् अद्यापि एजीआई-क्रान्तिस्य प्रारम्भिकपदे एव स्मः ।
बृहत् आदर्शप्रौद्योगिकी द्रुतगत्या पुनरावृत्तिः भवति, प्रौद्योगिक्याः उपयोगितायाः च महती उन्नतिः भवति । बृहत् आदर्शेषु पूर्वमेव पाठस्य, स्वरस्य, दृष्टिस्य च बहुविधक्षमता भवति, जटिलनिर्देशान् पूर्णं कर्तुं आरभुं शक्नुवन्ति । गतवर्षे बृहत् मॉडल् केवलं प्रोग्रामर्-जनानाम् सरल-सङ्केतानां लेखने सहायतां कर्तुं शक्नोति स्म अद्यत्वे ते आवश्यकताः प्रत्यक्षतया अवगन्तुं जटिल-प्रोग्रामिंग-कार्यं च सम्पन्नं कर्तुं शक्नुवन्ति । गतवर्षे अस्य बृहत् मॉडलस्य गणितीयक्षमता केवलं मध्यविद्यालयस्य छात्राणां स्तरे एव आसीत् अद्यत्वे अन्तर्राष्ट्रीयओलम्पियाड् स्वर्णपदकस्तरं प्राप्तवान्, भौतिकशास्त्रे, रसायनशास्त्रे, जीवविज्ञाने इत्यादिषु विषयेषु डॉक्टरेट् स्तरस्य समीपे अस्ति।
तस्मिन् एव काले आदर्श-अनुमानस्य व्ययः मूर्-नियमात् दूरम् अतिक्रम्य घातीयरूपेण न्यूनीकृतः अस्ति । विगतवर्षे अलीबाबा क्लाउड् बैलियन इत्यत्र tongyi qianwen api इत्यस्य कॉलमूल्यं ९७% न्यूनीकृतम् अस्ति, तथा च दशलाखस्य टोकनस्य न्यूनतमं कॉलव्ययः ५० सेण्ट् यावत् न्यूनीकृतः अस्ति अनुमानव्ययः अनुप्रयोगविस्फोटस्य प्रमुखः विषयः अस्ति, अलीबाबा मेघः च व्ययस्य न्यूनीकरणं निरन्तरं कर्तुं कठिनं कार्यं करिष्यति।
मुक्तस्रोतपारिस्थितिकीतन्त्रं प्रफुल्लितं भवति । अस्मिन् वर्षे जूनमासे tongyi qianwen इत्यस्य मुक्तस्रोतस्य qwen2 इत्यस्य शीघ्रमेव huggingface इत्यस्य वैश्विकस्य मुक्तस्रोतस्य मॉडल् क्रमाङ्कनस्य शीर्षस्थाने अभवत् । हगिंगफेस् इत्यत्र क्वेन् इत्यस्य प्रायः ५०,००० देशीयाः व्युत्पन्नाः च मॉडल् सन्ति, ये विश्वे द्वितीयस्थाने सन्ति । अलीबाबा क्लाउड् मोडाई समुदाये १०,००० तः अधिकाः मॉडल् सन्ति, ते ६९ लक्षाधिकानां विकासकानां सेवां कुर्वन्ति ।
एतत् सर्वं अधुना एव आरब्धम् अस्ति यत् सच्चिदानन्द-एजीआई-साक्षात्काराय अग्रिम-पीढी-प्रतिरूपे बृहत्तर-परिमाणस्य, अधिक-सामान्य-सामान्यता-ज्ञान-व्यवस्थायाः आवश्यकता वर्तते, तथा च तार्किक-तर्क-क्षमतायाः अधिक-जटिल-अधिक-स्तराः अपि भविष्यन्ति वैश्विक उन्नतप्रतिरूपप्रतियोगितायाः निवेशस्य सीमा अरबौ अथवा दश अरब डॉलरपर्यन्तं प्राप्स्यति। स्पष्टं भवति यत् एआइ इत्यस्य सृजनात्मकक्षमता अस्ति तथा च मानवानाम् जटिलसमस्यानां समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति।
द्वितीयं, एआइ-इत्यस्य महती कल्पना मोबाईल-फोन-पर्दे न, अपितु डिजिटल-जगत् स्वीकृत्य भौतिक-जगत् परिवर्तयितुं वर्तते ।
अद्यत्वे उद्योगे बहवः जनाः चिन्तयन्ति स्म यत् एआइ-इत्यस्य बृहत्तमः अनुप्रयोगः किम् अस्ति, ते च एआइ-युगे मोबाईल-फोनेषु कस्यापि अभिनव-सुपर-एपीपी-विषये चिन्तयन्ति स्म स्यात् परन्तु वयं मन्यामहे यत् एआइ इत्यस्य महती कल्पना निश्चितरूपेण मोबाईल-फोन-पर्दे नास्ति |.
वयं केवलं चल-अन्तर्जालस्य दृष्ट्या भविष्यं द्रष्टुं न शक्नुमः | जनरेटिव एआइ इत्यस्य महती कल्पना मोबाईल-फोन-पर्दे एकं वा द्वौ वा नूतनौ सुपर-एप्स् निर्मातुं न, अपितु डिजिटल-जगत् स्वीकृत्य भौतिक-जगत् परिवर्तयितुं भवति
विगतत्रिंशत् वर्षेषु अन्तर्जालतरङ्गस्य सारः संयोजनम् अस्ति अन्तर्जालद्वारा जनान्, सूचनाः, व्यवसायाः, कारखानानि च संयोजिताः, येन विश्वस्य सहकार्यदक्षतायां सुधारः कृतः, महत् मूल्यं निर्मितम्, जनानां जीवनशैल्याः परिवर्तनं च कृतम् परन्तु जननात्मकः एआइ उत्पादकतायाः आपूर्तिद्वारा नूतनं मूल्यं निर्माति, अतः विश्वस्य कृते अधिकं आन्तरिकं मूल्यं निर्माति, यस्य अर्थः अस्ति यत् सामान्यतया सम्पूर्णस्य विश्वस्य उत्पादकतास्तरं सुधारयति एतादृशं मूल्यनिर्माणं चल-अन्तर्जाल-संयोजनानां मूल्यात् दशगुणं वा दर्जनशः वा भवितुम् अर्हति ।
वयं मन्यामहे यत् जननात्मकः एआइ क्रमेण डिजिटलजगति प्रविश्य डिजिटलजगति गृह्णीयात्, भौतिकजगति अधिकांशवस्तूनाम् एआइ क्षमता भविष्यति, एआइ क्षमतायुक्तानां नूतनानां उत्पादानाम् अग्रिमपीढीं निर्मास्यति तथा च मेघद्वारा चालितस्य डिजिटलजगत् सह समन्वयं निर्मास्यति ऐ.
दीर्घकालं यावत् एआइ-संस्थायाः ध्यानं मुख्यतया मानवीयबोधक्षमतानां अनुकरणं भवति, यथा प्राकृतिकभाषाबोधः, वाक्परिचयः, दृश्यपरिचयः च परन्तु जननात्मक एआइ इत्यस्य उदयेन गुणात्मकं कूर्दनं जातम् एआइ केवलं बोधपर्यन्तं सीमितं नास्ति, अपितु प्रथमवारं चिन्तनस्य, तर्कस्य, सृष्टेः च शक्तिं प्रदर्शितवती अस्ति ।
जनरेटिव एआइ विश्वं एकीकृतभाषां ददाति - टोकन। सहस्रवर्षेभ्यः कोऽपि पाठः, कोडः, चित्रः, भिडियो, ध्वनिः, मानवचिन्तनं वा भवितुम् अर्हति । एआइ मॉडल् भौतिकजगत्दत्तांशं टोकनीकृत्य वास्तविकजगतः सर्वान् पक्षान् अवगन्तुं शक्नुवन्ति, यथा मानवस्य चलनं, धावनं, वाहनचालनं, उपकरणानां उपयोगः, चित्रकला, रचना, लेखनं, अभिव्यक्तिः, शिक्षणं, प्रोग्रामिंगकौशलं, अपि च कम्पनीं आरभ्य एकदा अवगत्य एआइ भौतिकजगति कार्याणि कर्तुं मनुष्याणां अनुकरणं कर्तुं शक्नोति । अनेन नूतना औद्योगिकक्रान्तिः भविष्यति ।
वयं पश्यामः यत् वाहन-उद्योगे एतादृशाः परिवर्तनाः भवन्ति । पूर्वं स्वायत्तवाहनप्रौद्योगिक्याः एल्गोरिदम्-नियमानाम् लेखनार्थं मनुष्याणां उपरि अवलम्बते स्म । "अन्ततः अन्तः" बृहत् मॉडल् प्रौद्योगिक्याः उपयोगेन प्रशिक्षितस्य अनन्तरं एआइ मॉडल् प्रत्यक्षतया मानवीयवाहनचालनदृश्यदत्तांशस्य विशालमात्रायां ज्ञायते, येन कारस्य चालनक्षमता अधिकांशचालकानाम् अपेक्षया अधिका भवति
रोबोटिक्सः अग्रिमः उद्योगः भविष्यति यः महत् परिवर्तनं करिष्यति। भविष्ये सर्वे चलवस्तूनि बुद्धिमान् रोबोट् भविष्यन्ति । इदं कारखाने रोबोट् बाहुः, निर्माणस्थले क्रेनः, गोदामे पोर्टरः, अग्निशामकः, अग्निशामकः, गृहे पालतूकुक्कुरः, आचार्या, सहायकः च भवितुम् अर्हति
भविष्ये कारखानेषु बहवः रोबोट् भविष्यन्ति, ये बृहत् एआइ मॉडल् इत्यस्य आज्ञानुसारं रोबोट् उत्पादयिष्यन्ति । अधुना प्रत्येकं नगरीयगृहे एकं वा द्वौ वा कारौ भवतः भविष्ये प्रत्येकं गृहे द्वौ वा त्रीणि वा रोबोट्-इत्येतत् भवितुं शक्नुवन्ति येन जनानां जीवनस्य कार्यक्षमतां वर्धयितुं साहाय्यं भवति ।
एतत् कल्पनीयं यत् भौतिकजगत् एआइ-क्षमताभिः सह संयोजयन् एआइ-सञ्चालितः डिजिटल-जगत् सम्पूर्ण-विश्वस्य उत्पादकतायां महतीं सुधारं करिष्यति तथा च भौतिक-जगत्-सञ्चालन-दक्षतायां क्रान्तिकारी-प्रभावं जनयिष्यति |.
तृतीयम्, एआइ कम्प्यूटिङ्ग् स्वस्य विकासं त्वरयति, प्रबलं कम्प्यूटिङ्ग् प्रणाली च भवति ।
वयं अन्त्यपक्षीयं कम्प्यूटिङ्ग् पश्यामः वा मेघजगत् वा, एषा अतीव स्पष्टा प्रवृत्तिः अस्ति । जेनरेटिव एआइ इत्यस्य डिजिटल-भौतिक-जगतः पुनर्निर्माणं कम्प्यूटिंग्-वास्तुकलायां मौलिकपरिवर्तनं करिष्यति । विगतदशकेषु cpu-प्रधानं कम्प्यूटिङ्ग्-प्रणाली gpu-प्रधान-ai-गणना-प्रणालीं प्रति परिवर्तनं त्वरितम् अकरोत् । भविष्ये प्रायः सर्वेषु सॉफ्टवेयर-हार्डवेयरयोः तर्कक्षमता भविष्यति, तेषां कम्प्यूटिंग्-कोर-इत्येतत् कम्प्यूटिंग्-प्रतिरूपं भविष्यति यस्मिन् gpu ai कम्प्यूटिंग्-शक्तिः मुख्यः भागः भवति तथा च cpu-पारम्परिक-गणनायाः पूरकः भवति
वयं पश्यामः यत् नूतने कम्प्यूटिंग्-शक्ति-विपण्ये नूतन-माङ्गल्याः ५०% अधिका भागः एआइ-द्वारा चालितः अस्ति, एआइ-कम्प्यूटिङ्ग्-शक्ति-मागधा च मुख्यधारायां जातः एषा प्रवृत्तिः निरन्तरं विस्तारं प्राप्स्यति। विगतवर्षे अलीबाबा क्लाउड् इत्यनेन नूतनस्य एआइ कम्प्यूटिंग् शक्तिस्य बृहत् परिमाणं निवेशः कृतः, परन्तु अद्यापि ग्राहकानाम् प्रबलमागधां पूरयितुं दूरम् अस्ति।
अद्यत्वे प्रायः सर्वे ग्राहकाः, विकासकाः, cto च येषां सम्पर्कं वयं प्राप्नुमः, ते स्वस्य उत्पादानाम् पुनर्निर्माणार्थं ai इत्यस्य उपयोगं कुर्वन्ति । gpu कम्प्यूटिंगशक्त्या बहूनां नूतनानां माङ्गल्याः चालनं भवति, विद्यमानानाम् अनुप्रयोगानाम् अपि बहूनां gpus इत्यनेन पुनर्लेखनं क्रियते । वाहन, जैवचिकित्सा, औद्योगिक अनुकरणं, मौसमपूर्वसूचना, शिक्षा, उद्यमसॉफ्टवेयर, मोबाईल एपीपी, क्रीडा इत्यादिषु उद्योगेषु एआइ कम्प्यूटिङ्ग् इत्यस्य प्रवेशः त्वरयति जीवनस्य सर्वेषु क्षेत्रेषु अदृश्या नूतना औद्योगिकक्रान्तिः शान्ततया विकसिता अस्ति ।
सर्वेषु उद्योगेषु दृढतरप्रदर्शनयुक्तं, बृहत्तरपरिमाणं, एआइ-आवश्यकतानां अनुकूलतरं च आधारभूतसंरचनायाः आवश्यकता भवति ।
अलीबाबा क्लाउड् एआइ प्रौद्योगिकी अनुसन्धानं विकासं च आधारभूतसंरचनानिर्माणे च अभूतपूर्वतीव्रतायां निवेशं कुर्वन् अस्ति। अस्माकं एकः संजालसमूहः एकलक्षपत्राणां स्तरं यावत् विस्तारितः अस्ति, तथा च वयं चिप्स्, सर्वर, संजाल, भण्डारणतः शीतलन, विद्युत् आपूर्ति, आँकडा केन्द्रादिपक्षेषु भविष्याय उन्नत एआइ आधारभूतसंरचनायाः पुनः निर्माणं कुर्मः।
ऐतिहासिक-अनुभवात् न्याय्यं चेत् जनाः अल्पकालीनरूपेण नूतनानां प्रौद्योगिकी-क्रान्तीनां अति-आकलनं कुर्वन्ति, दीर्घकालीनरूपेण च तान् न्यूनीकर्तुं प्रवृत्ताः भवन्ति । यतः नूतनानां प्रौद्योगिकीनां प्रयोगस्य प्रारम्भिकपदेषु अद्यापि प्रवेशस्य दरः तुल्यकालिकरूपेण न्यूनः अस्ति, तथा च जनानां एतादृशाः घटनाः कदापि न अनुभविताः अधिकांशजनानां वृत्तिः शङ्किता एव भवति, यत् सामान्यम् अस्ति परन्तु जनानां संशयानां मध्ये नूतनाः प्रौद्योगिकीक्रान्ताः वर्धयिष्यन्ति, येन बहवः जनाः संकोचकारणात् तान् त्यजन्ति ।
एआइ युगस्य आरम्भे स्थित्वा अहं अत्यन्तं उत्साहितः अनुभवामि। अद्य वयं बृहत् मॉडल्, स्वायत्तवाहनचालनम्, रोबोटिक्स च इति त्रयेषु क्षेत्रेषु उद्यमिनः वैज्ञानिकान् च आमन्त्रयामः। ते अस्माकं विश्वस्य पुनर्निर्माणार्थं द्रुतगत्या ai इत्यस्य उपयोगं कुर्वन्ति, तेषां अद्भुतं साझेदारी वयं च प्रतीक्षामहे।
सर्वेभ्यः धन्यवादः। आशासे सर्वेषां कृते पूर्णतां जनयति आनन्ददायकं च युन्की अस्ति।
प्रतिवेदन/प्रतिक्रिया