समाचारं

छात्रछात्रावासेषु परीक्षणस्य आधारेण निवसन्तः विश्वविद्यालयनेतृभिः सह संवादः : प्रत्येकस्य व्यक्तिस्य समस्यां अन्वेष्टुं कक्षः भवति, ते च गलतसमये भोजनं कुर्वन् भोजनस्य परिमाणं पश्यन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झेजियांग गोङ्गशाङ्ग विश्वविद्यालयस्य पार्टीसमितेः सचिवः यु जियानक्सिङ्ग् छात्रछात्रावासस्य मध्ये अस्ति । zhejiang gongshang विश्वविद्यालय wechat आधिकारिक खाता मानचित्र
नूतनसत्रस्य आरम्भात् पूर्वं झेजियांग गोङ्गशाङ्गविश्वविद्यालयस्य नेतृत्वदलस्य सर्वे सदस्याः एकसप्ताहं यावत् जियाओगोङ्ग् रोड् परिसरे नवीनीकरणं कृत्वा उन्नयनं कृत्वा छात्रछात्रावासं कृतवन्तः "परीक्षणवासस्य माध्यमेन" तेषां भोजनस्य, आवासस्य, परिवहनस्य च अनुभवः अभवत् तथा महाविद्यालयस्य छात्राणां अन्यजीवनवातावरणं, परिसरस्य सज्जतायाः व्यापकं निरीक्षणं च कृतवान् । एषा घटना प्रथमवारं द पेपर (www.thepaper.cn) इत्यनेन ज्ञापितस्य अनन्तरं उष्णचर्चा उत्पन्नवती, अनेकेषां जनानां कृते एतत् रोचते स्म, "सर्वे महाविद्यालयाः विश्वविद्यालयाः च तस्मात् शिक्षेयुः इति अनुशंसितम्" इति प्राचार्यः वास्तवमेव एकसप्ताहं यावत् छात्रछात्रावासस्य मध्ये निवसति?"
१८ सितम्बर् दिनाङ्के विद्यालयस्य दलसमितेः सचिवः प्रोफेसरः यु जियान्क्सिङ्ग् इत्यनेन द पेपर इत्यस्य साक्षात्कारे उक्तं यत् प्रतिदिनं अन्यपरिसरयोः कर्तव्यं कुर्वन् एकं व्यक्तिं विहाय सर्वे विद्यालयनेतारः जियाओगोङ्ग-नगरस्य छात्रछात्रावासस्य मध्ये निवसन्ति स्म रोड परिसरः २ सेप्टेम्बर् तः ७ पर्यन्तं प्रथमं सः प्रतिदिनं आधारभूतसंरचनानां निरीक्षणं कृत्वा ३० समस्याः प्राप्य सुधारणसूचनानि अग्रे स्थापयति स्म सः स्वीकृतवान् यत् सः स्वस्य वयसि "वृद्धः अस्थि" आसीत्, कठिनशय्यायाः क्षेपणं, चालू च कृत्वा कष्टं प्राप्नोति falling asleep "अतः वयं विद्यालये अस्माकं छात्राणां शिक्षणस्य जीवनस्य च स्थितिं सुधारयितुम् प्रतिबद्धाः स्मः।"
"युवकाः कष्टं सहनीयाः, छात्रवासस्य परिस्थितौ अधिकं ध्यानं न दातव्याः" इति मतस्य विषये सः अवदत् यत् युवानां वर्धनाय कष्टानि सहनीयाः, परन्तु अद्यत्वे युवानां कष्टं पीडितानां दृश्यं दृश्यात् भिन्नम् अस्ति अस्माकं पीढी।अन्नस्य, आवासस्य, परिवहनस्य च दृष्ट्या जनानां दुःखस्य आवश्यकता नास्ति "वयं युवावस्थायां कष्टानि सहन्ते स्म यत् भविष्यत्पुस्तकानां समानानि कष्टानि न सहन्ते।
झेजियांग गोङ्गशाङ्ग विश्वविद्यालयः झेजियांग प्रान्तीयसर्वकारेण, वाणिज्यमन्त्रालयेन, शिक्षामन्त्रालयेन च संयुक्तरूपेण स्थापितः विश्वविद्यालयः अस्ति यस्य स्थापना १९११ तमे वर्षे कृता हाङ्गझौ माध्यमिकव्यापारविद्यालयः १९८० तमे वर्षे हाङ्गझौ व्यापारविद्यालयस्य रूपेण स्थापितः राज्यपरिषदः २००४ तमे वर्षे अस्य नाम परिवर्तनं जातम् । विद्यालयस्य त्रयः परिसराः सन्ति : क्षियाशा, जियाओगोङ्ग रोड्, टोङ्गलु च जियाओगोङ्ग रोड् परिसरः मूलहाङ्गझौ व्यापारविद्यालयस्य स्थानम् अस्ति तथा च तस्य पूर्ववर्ती झेजियांग व्यापारविद्यालयः । अस्मिन् वर्षे मेमासे विद्यालयभवनानां मरम्मतं उन्नयनं च कर्तुं, तथा च अनेकाः नूतनाः शिक्षण-अनुसन्धान-भवनानि छात्रछात्रावासाः च निर्मातुं जियाओगोङ्ग-मार्ग-परिसर-पुनरुत्थान-योजना आरब्धा, येषां कृते ५,०००-तमेभ्यः अधिकेभ्यः जनानां आवश्यकताः पूर्तयितुं समर्थाः भविष्यन्ति | पूर्णकालिकशिक्षा, यत्र छात्रावासाः, कक्षाः, अध्ययनस्थानकानि, क्रीडाक्षेत्राणि, भोजनालयाः इत्यादयः सन्ति उन्नयनपरियोजनायाः प्रथमचरणं सम्पन्नम् अस्ति।
पत्रम्: "नेतृत्वसदस्याः एकसप्ताहं यावत् छात्रछात्रावासेषु गच्छन्ति।"
यु जियानक्सिङ्ग: जियाओगोङ्ग रोड परिसरस्य नवीनीकरणस्य समयः सीमितः अस्ति अहं अगस्तमासस्य ३१ दिनाङ्के परिसरस्य विभिन्नेषु भागेषु गतः, परन्तु अहं सर्वदा किञ्चित् विचलितः इति अनुभवामि स्म - तस्मिन् समये भोजनालयः अद्यापि न उद्घाटितः आसीत्, केचन शौचालयसुविधाः न उद्घाटिताः आसन् स्थापितं, क्रीडाङ्गणं क्रीडाङ्गणं च अद्यापि न पूर्णम् आसीत् । अहं चिन्तितः अभवम्, नेतृत्वदलं च सूचितवान् यत् सर्वे सदस्याः छात्रछात्रायां सप्ताहं यावत् तिष्ठन्तु एतेन समस्यानां पहिचानं, तेषां समाधानं च अधिकतया सुलभं भविष्यति। पश्चात् एकः सहकर्मी अवदत् यत् भवन्तः तस्मिन् निवसन्ति वा न वा इति अद्यापि भिन्नम् अस्ति ततः परं निर्माणं शीघ्रं प्रगच्छति, समस्याः आविष्कृताः सति तत्क्षणमेव समस्याः समाधानं प्राप्नुवन्ति
पत्रम्: विद्यालयस्य नेतृत्वदले कति सदस्याः सन्ति ? कथं विशेषतया स्थितवान् ?
यु जियानक्सिङ्ग: विद्यालयस्य नेतृत्वदलस्य ८ सदस्याः सन्ति, येषु अहं, राष्ट्रपतिः वाङ्ग योङ्गगुई, उपराष्ट्रपतिः झाओ यिंगजुन्, पार्टीसमितेः उपसचिवः क्षियाङ्ग मिंगः, उपराष्ट्रपतिः चेन यांताई, पार्टीसमितेः उपसचिवः युआन जिन्क्सियाङ्गः, उपाध्यक्षः गु किङ्ग् च सन्ति , तथा अनुशासननिरीक्षण आयोगस्य सचिवः हू जिनशेङ्गः। स्नातकस्य स्नातकोत्तरस्य च नवीनाः क्रमशः ५ तमे १३ तमे दिनाङ्के चेक-इन कृतवन्तः यतः भोजनालयः केवलं तृतीये दिनाङ्के एव उद्घाटितः आसीत्, अतः वयं तस्मिन् दिने xiasha परिसरे अथवा स्वस्य गृहे भोजनं कृतवन्तः ततः jiaogong road परिसरं प्रति त्वरितम् अगच्छाम check in. 3rd दिनाङ्के आरभ्य भोजनालये भोजनं कुर्वन्तु। छात्रछात्रावासः ४ जनानां छात्रावासः अस्ति, अस्माकं प्रत्येकं एकस्मिन् कक्षे निवसति, प्रतिरात्रं क्षियाशा परिसरे क्रमेण कर्तव्यं गन्तुं एकं नेतारं विहाय अन्ये सप्त जनाः तेषु दिनेषु छात्रछात्रायां निवसन्ति।
पत्रम्: विद्यालयस्य नेतारः छात्रावासस्थाने तिष्ठन्ति तदा कस्मिन्चित् दिने तेषां समयसूचनायाः वर्णनं कर्तुं शक्नुवन्ति वा?
यु जियानक्सिङ्ग: तस्मिन् समये विद्यालयस्य शिक्षकः अद्यापि कार्याय न गतः आसीत्। केषाञ्चन विद्यालयनेतृणां कार्यालयानि जियाओगोङ्ग रोड परिसरे सन्ति परीक्षणकाले ते कदाचित् कार्यालयेषु गच्छन्ति स्म, परन्तु अधिकांशं दिवसं वयं परिसरे परिभ्रमणेन अधिकांशं समयं यापयामः, यत्र छात्रावासाः, क्रीडाक्षेत्राणि, कक्षाः, व्याख्यानानि च सन्ति कक्ष्याः, प्रयोगशालाः इत्यादयः, आधारभूतसंरचनायाः जाँचं कुर्वन्ति । मध्याह्नभोजनं रात्रिभोजनं च भिन्नसमये भोजनस्य परिमाणं अनुभवितुं भवति अहं भोजनालयस्य मातुलाय अपि वदामि यत् विद्यालयस्य आरम्भात् परं बालकानां कृते अधिकं भोजनं सज्जीकरोतु .विद्यालयः अनुदानं दास्यति, परन्तु भवद्भिः तत् न विमोचनीयं बालकाः भोजनं गम्यते, खादितुम् अपर्याप्तम् इति अनुभवन्ति स्म।
पत्रम्:भवन्तः कस्मिन् छात्रावासे निवसन्ति स्म, तासु रात्रौ भवतः कथं भावः आसीत्?
यु जियानक्सिङ्ग: अहं कक्षे २१७, भवने १६ निवसति। सत्यं वक्तुं शक्यते यत् ५७ वर्षे अहं कठिनशय्यां क्षिपन् परिवर्तयामि च, निद्रायाः (हसन्) कष्टं अनुभवामि, अहं तस्य अभ्यस्तः नास्मि । अतः वयं विद्यालये अस्माकं छात्राणां शिक्षणस्य जीवनस्य च स्थितिं सुधारयितुम् प्रतिबद्धाः स्मः।
पत्रम्: केचन जनाः मन्यन्ते यत् "युवकाः किञ्चित् दुःखं भोक्तुं शक्नुवन्ति" तथा च महाविद्यालयस्य छात्राणां निवासस्य स्थितिं प्रति अधिकं ध्यानं न ददति।
यु जियानक्सिङ्ग: युवानां वर्धनाय कष्टानि अवश्यं सहन्ते, परन्तु अद्यत्वे युवानां कष्टं सहितुं दृश्यं अस्माकं पीढीयाः दृश्यात् भिन्नम् अस्ति। अद्यतनयुवानां भोजनस्य, आवासस्य, परिवहनस्य च दृष्ट्या दुःखं भोक्तुं आवश्यकता नास्ति – वयं युवावस्थायां कष्टानि सहितवन्तः केवलं तदर्थं यत् भविष्यत्पुस्तकानां समानानि कष्टानि न सहन्ते |.
पत्रम्: चेक-इन-अनुभवस्य समये विद्यालय-नेतृभिः काः समस्याः आविष्कृताः, के उपायाः च कृताः?
यु जियानक्सिङ्ग: प्रथमदिने यदा वयं आधारभूतसंरचनायाः निरीक्षणं कृतवन्तः तदा वयं ३० समस्याः प्राप्य सुधारणसूचनाः अग्रे स्थापितवन्तः यथा धावनमार्गे दरारः आसीत् तथा च सोपानेषु अन्तरं भवति यस्य मरम्मतं कर्तव्यम् आसीत् छात्रावासस्य मध्ये ये सामान्यतया जलं निर्वहितुं न शक्तवन्तः नलेषु अपि सर्वेषां लेबलं भवति। पुस्तकालयस्य पूर्णतया नवीनीकरणं न कृतम् अस्ति तथा च अहं तस्य सावधानीपूर्वकं निरीक्षणं कर्तुं न शक्नोमि, परन्तु अहं मन्ये यत् सुधारस्य स्थानं वर्तते यथा, पर्याप्ताः सॉकेट्-स्थानानि भवेयुः, तथा च स्व-अध्ययन-पठन-क्षेत्राणि, संगोष्ठी-क्षेत्राणि, पठन-क्षेत्राणि च भवेयुः | क्षेत्राणि स्थापयितव्यानि। केचन समस्याः अपि सन्ति ये यावत् छात्राः अधीत्य किञ्चित्कालं न जीवन्ति तावत् न उजागरिताः भवेयुः। १३०० तः अधिकाः छात्राः पूर्वमेव अत्र प्रविष्टाः सन्ति, अधुना यावत् स्पष्टः कार्यस्य अभावः नास्ति ।
द पेपर रिपोर्टर यांग जियायिन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया