समाचारं

नवनिर्मितस्य शान्तौ-स्थानकस्य प्रथमचरणं आधिकारिकतया २० सितम्बर्-दिनाङ्के उद्घाटितम् ।नवीन-स्थानकं उच्चगति-रेल-मार्गस्य, सामान्य-गति-रेलमार्गस्य, अन्तरनगरीय-रेल-मार्गस्य, नगर-सार्वजनिक-यानस्य च मध्ये निर्विघ्न-सम्बन्धं साकारं कर्तुं शक्नोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गचेङ्ग इवनिंग न्यूजस्य संवाददाता झाओ यिंगगुआङ्ग, संवाददाताः शान् ज़ुआन्, ली शुओ च ज्ञापयन्ति यत् - संवाददाता १८ सितम्बर् दिनाङ्के प्रासंगिकविभागेभ्यः ज्ञातवान् यत् नूतनस्य शान्तौ-स्थानकस्य प्रथमचरणं आधिकारिकतया २० सितम्बर्-दिनाङ्के उद्घाटितं भविष्यति, मूल-शान्तौ-स्थानकं च अस्थायीरूपेण निलम्बितं भविष्यति तस्मिन् समये । नवनिर्मिते शान्तौ-स्थानके ११ स्टेशनाः २४ रेखाः च सन्ति, यस्य स्टेशनभवनक्षेत्रं एकलक्षं वर्गमीटर् अस्ति, एतत् प्रतीक्षास्तरः, मञ्चस्तरः, निर्गमनस्तरः च अस्ति, सामान्यम् -गतिरेलमार्गः, अन्तरनगरीयरेलमार्गः, शान्तौनगरस्य सार्वजनिकपरिवहनं च एकीकृतम् अस्ति, तथा च विभिन्नाः परिवहनविधयः निर्विघ्नतया सम्बद्धाः सन्ति ।
यात्रिकाणां कृते अधिकतमं सुविधां प्राप्तुं नूतनस्य शान्तौ-स्थानकस्य परिकल्पना "शून्यस्थापनस्य", एकीकरणस्य, कुशलवितरणस्य च सिद्धान्तानां पालनम् अस्ति यात्रिकाः स्टेशनं प्रविश्य बसयानं प्रतीक्षन्ते ये ऑनलाइन कार-हेलिंग् अथवा टैक्सी चिन्वन्ति ते उत्तरदक्षिणप्रवेशद्वारेषु ड्रॉप्-ऑफ्-मञ्चेषु आगच्छन्ति, स्थगितुं गन्तुं च। स्वयमेव चालकाः यात्रिकाः चाङ्गजियाङ्ग-मार्गेण अथवा जिनशा-मार्गेण अन्तः गच्छन्तीनां रैम्पं गृहीत्वा स्टेशनस्य सम्मुखे पूर्वचतुष्कस्य तृतीयतलस्य पार्किङ्गस्थाने स्ववाहनानि पार्किङ्गं कर्तुं शक्नुवन्ति, ततः एस्केलेटरद्वारा मञ्चस्तरं (1f) यावत् गमनानन्तरं भूमिगतं कृत्वा उभयतः एस्केलेटरं प्रत्यक्षतया उन्नतस्तरं प्रति नेतुम् दक्षिणोत्तरप्रवेशद्वारैः (3f) स्टेशनं प्रविशतु । बसयानेन यात्रिकाणां अवरोहणस्य अनन्तरं यात्रिकाः पूर्वस्थानांतरणभवने वाम (उत्तर) एस्केलेटरद्वारा स्टेशनं प्रविष्टुं शक्नुवन्ति, मञ्चस्तरं (1f) गत्वा उन्नतस्तरस्य दक्षिणोत्तरप्रवेशद्वारेषु (3f) उपरि गन्तुं शक्नुवन्ति
स्टेशनतः निर्गच्छन्तः यात्रिकाः पूर्वदिशि स्टेशनस्य भूमिगतनगरगलियारे स्थानान्तरणभवनं प्रति गन्तुं शक्नुवन्ति ततः सहजतया नगरीयपरिवहनं प्रति स्थानान्तरणं कर्तुं शक्नुवन्ति येषां यात्रिकाणां स्टेशनस्य अन्तः स्थानान्तरणस्य आवश्यकता भवति ते मञ्चे सोपानद्वारा अथवा एस्केलेटरद्वारा विपरीतदिशि पुनः उपरि गन्तुं शक्नुवन्ति प्रतीक्षालये प्रतीक्षमाणः। शान्तौ-स्थानकं प्रति गन्तुं गन्तुं च गच्छन्तीनां वाहनानां स्थले चिह्नानां, यातायातपुलिसनिर्देशानां च अनुसरणं करणीयम् ।
अतः शान्तौ-स्थानके उच्चगति-रेल्-यानं गच्छन् यात्रिकाः कथं टिकटं क्रीणन्ति ? शान्तौ रेलस्थानकात् संवाददाता ज्ञातवान् यत् उद्घाटनस्य आरम्भिकपदे नूतनं स्टेशनं यात्रिकाणां प्रवेशाय रेलयानस्य प्रतीक्षायै च उत्तरदिशि दक्षिणदिशि द्वौ प्रवेशद्वारौ उद्घाटयिष्यति तथा ६ सुरक्षानिरीक्षणमार्गाः। प्रतीक्षालये अस्मिन् स्टेशने २,९४४ आसनानि प्राप्यन्ते, येषु २४८ आसनानि चार्जिंग्-कार्ययुक्तानि, प्रतीक्षालयसेवा-मेजस्य समीपे २४० प्रेम-आसनानि च सन्ति
रेलयानस्य निरीक्षणार्थं उद्घाटितस्य अनन्तरं यात्रिकाः रेलयानसूचनापट्टिकायां सूचितं अनुसरणं कृत्वा तत्सम्बद्धं टिकटद्वारं गत्वा रेलयाने आरुह्य मञ्चस्तरं यावत् लिफ्टं गृहीत्वा गन्तुं शक्नुवन्ति स्टेशनस्य उद्घाटनस्य आरम्भिकपदे ५ टिकटद्वाराः (८ए८बी, ९ए९बी, १०ए१०बी, ११ए११बी, १२ए१२बी) उद्घाटिताः भविष्यन्ति, ये क्रमशः ८, ९, १०, ११, १२ च मञ्चानां उत्तरदक्षिणपक्षयोः अनुरूपाः भविष्यन्ति 7 टिकटद्वारैः सुसज्जितं भविष्यति .
यात्रिकाः "रेलवे १२३०६" मोबाईल एप्, स्टेशनटिकटविण्डोज अथवा स्वचालितटिकटविक्रययन्त्रेण टिकटं क्रेतुं शक्नुवन्ति । उद्घाटनस्य प्रारम्भिकपदे उत्तरप्रवेशद्वारस्य पार्श्वे "टिकटकार्यालयः ४" इत्यत्र प्रतीक्षालये च व्यापकसेवामेजस्थाने, उत्तरदक्षिणयोः बहिः सामाजिकगलियारस्य पूर्वभागे च एतत् स्टेशनं मैनुअल् टिकटविक्रयसेवाः प्रदास्यति प्रवेशद्वाराः, प्रतीक्षालये व्यापकं सेवामेजं, निर्गमं च ३१ स्वसेवाटिकटयन्त्राणि स्थापितानि सन्ति ।
नूतनस्य शान्तौ-स्थानकस्य प्रथमचरणस्य उपयोगे स्थापनानन्तरं अग्रिमः सोपानः विद्यमानस्य शान्तौ-स्थानकस्य परिवर्तनं भविष्यति परिवर्तनस्य अनन्तरं विद्यमानं स्टेशनम् अस्य निर्माणस्य प्रथमचरणस्य सह एकीकृतं भविष्यति, तथा च भविष्यति इति कथ्यते be synchronized with the east guangdong intercity इदं उच्चस्तरीयं राष्ट्रियव्यापकं परिवहनकेन्द्रं निर्मातुं उद्घाटितं भविष्यति यत् पूर्वं पश्चिमं च संयोजयति तथा च स्टेशनं नगराणि च एकीकृत्य शान्तौ, चाओझौ, जीजीई क्षेत्राणां केन्द्रीयविकासं चालयिष्यति, अपि च प्रदास्यति शान्तौ इत्यस्य कृते "गतिः" वर्धमानः यत् सः ग्रेटर बे क्षेत्रे स्वस्य एकीकरणं त्वरयति । नूतनस्य स्टेशनस्य बृहत् परिमाणस्य कारणात् यात्रिकाणां कृते टिकटक्रयणार्थं, स्टेशनं प्रविष्टुं च पर्याप्तं समयं दातुं प्रार्थ्यते येन यात्रायाः विलम्बः न भवति।
प्रतिवेदन/प्रतिक्रिया