समाचारं

द्वारे द्वारे मालिशसेवाः वन्यरूपेण वर्धन्ते, मञ्चानां अधिकाराः उत्तरदायित्वं च स्पष्टतया परिभाषितुं आवश्यकम् अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः शौइची
अधुना एव बीजिंग-तिआन्जिन्- इत्यादिषु नगरेषु आवासीयलिफ्ट-कक्षेषु, शॉपिङ्ग्-मल्-मध्ये, कार्यालय-भवन-स्नानगृहेषु, अन्येषु स्थानेषु च विविधाः द्वारे द्वारे मालिश-विज्ञापनाः प्रकटिताः सन्ति एतेषु लोकप्रियेषु गृहमालिश-एप्-कार्यक्रमेषु एप्स्-मध्ये च प्रायः विचित्रं आभां भवति: उत्तम-मेकअप-युक्ताः तकनीकिणः न केवलं सुन्दराः भवन्ति, अपितु अतीव-प्रकाशक- "कार्य-वर्दी" अपि धारयन्ति
एषा नूतना घटना नास्ति । यथा मीडियाद्वारा ज्ञापितं, एते द्वारे द्वारे मालिशाः उपभोक्तृभ्यः आदेशं दातुं प्रेरयितुं अस्पष्टसूचनाः उपयुञ्जते, परन्तु वास्तवतः साधारणमालिशसेवाः प्रदास्यन्ति; ग्राहकैः सह निजीरूपेण। संक्षेपेण गृहमालिशः एकः अस्पष्टः व्यापारः अभवत् यस्य परिभाषा कर्तुं कठिनम् अस्ति।
विभिन्नानां अन्तर्जालमञ्चानां विकासेन जनानां बहवः उपभोक्तृणां आवश्यकताः गृहात् बहिः न निर्गत्य पूर्तयितुं शक्यन्ते । सामान्यस्य ऑनलाइन-शॉपिङ्ग्, टेकआउट्, सफाई इत्यादीनां अतिरिक्तं अधुना द्वारे द्वारे बिडालभोजनं, द्वारे द्वारे पाकं च इत्यादीनि बहवः उपविभक्तसेवाः सन्ति, द्वारे द्वारे मालिशः अपि तेषु अन्यतमः अस्ति यदि मागः, आपूर्तिः च भवति तर्हि व्यापारानां, विपणानाम् च श्रृङ्खला भविष्यति। परन्तु द्वारे द्वारे मालिशः सर्वदा अश्लीलचित्रेण सह सम्बद्धः भवति अतः मञ्चस्य नियामकस्य च सामान्यविकासे बाधा भविष्यति गंभीरतया।
इदमपि मञ्चव्यापारः अस्ति, अतः द्वारे द्वारे सेवाः अपि ऑनलाइन-सवारी-हेलिंग्-प्रतिरूपात् शिक्षितुं शक्नुवन्ति । ऑनलाइन राइड-हेलिंग् इति स्थायिव्यापारः भवितुम् अर्हति इति महत्त्वपूर्णं कारणं अस्ति यत् मञ्चे शक्तिनां उत्तरदायित्वस्य च स्पष्टविभागः अस्ति । ऑनलाइन-राइड-हेलिंग्-मञ्चेषु कीदृशाः जनाः चालकाः भवितुम् अर्हन्ति, कीदृशाः काराः सेवां दातुं शक्नुवन्ति, विभिन्नदुर्घटनानां उत्तरदायी के भवेयुः इति विषये तुल्यकालिकरूपेण स्पष्टाः सीमाः निर्धारिताः सन्ति एवं चालकानां यात्रिकाणां च स्थिराः अपेक्षाः भवितुम् अर्हन्ति । यदा मञ्चस्य अधिकाराः उत्तरदायित्वं च स्पष्टाः भवन्ति, नियमाः पारदर्शकाः च भवन्ति तदा एव पूर्वं अवैधभाडा इत्यादिषु व्यवहारेषु ये सर्वविधाः वञ्चनाः अपहरणं च अभवन्, तेषां यथासम्भवं निराकरणं कर्तुं शक्यते
तदपेक्षया द्वारे द्वारे मालिशः अद्यापि बर्बरविकासपदे एव अस्ति इति स्पष्टम् । यथा संवाददाता अनुभवितवान्, केषुचित् मञ्चेषु तकनीकिणां कृते सीमायाः आवश्यकता नास्ति । अस्य कृते पहिचानदस्तावेजानां, व्यावसायिकयोग्यतायाः वा अनुभवप्रमाणपत्रस्य वा आवश्यकता नास्ति, न च अश्लीलचित्रसम्बद्धविवादानाम् उल्लेखः न भवति यदि कश्चन तकनीशियनः अपर्याप्तकौशलस्य कारणेन ग्राहकं चोदयति तर्हि मञ्चेन संयुक्तरूपेण सहनव्यं न भविष्यति देय? एतादृशाः सीमाः नास्ति, संकोचः च नास्ति इति कारणेन केवलं वक्तुं शक्यते यत् मञ्चः सम्भवतः अल्पकालीनरूपेण शीघ्रं धनं प्राप्तुं एव चिन्तयति, स्थायित्वस्य विषये च सर्वथा न चिन्तितवान्
ग्राहकानाम् कृते सेवायै अपरिचितं स्वगृहे आह्वयितुं वस्तुतः उच्चजोखिमव्यवहारः एव । मञ्चात् उत्तरदायी समर्थनं विना बहवः जनानां चिन्ता भवितुम् अर्हति । एतत् अपि एकं कारणं भवितुम् अर्हति यत् द्वारे द्वारे मालिशः सर्वदा अश्लीलचित्रेण सह बद्धः अस्ति - यदि मञ्चः मानकीकृतसेवाः सुरक्षाप्रतिश्रुतिं च दातुं न शक्नोति तर्हि ये अवैधव्यवहारं कर्तुम् इच्छन्ति ते एव जोखिमं ग्रहीतुं साहसं करिष्यन्ति, तानि च consumers who want to find regular door-to-door massage प्रायः अहं आदेशं दातुं न साहसं करोमि । अतः एतत् दुष्चक्रं विपरीतनिराकरणं च भवितुम् अर्हति।
द्रष्टुं शक्यते यत् यदि द्वारे द्वारे सेवां स्थायिस्वास्थ्यव्यापाररूपेण परिणतुं भवति तर्हि मञ्चः अधिकं दूरदृष्टिः भवितुमर्हति, अधिकारान् उत्तरदायित्वं च सक्रियरूपेण स्पष्टीकर्तव्यं, तथा च एकं क्रीडानियमं अन्वेष्टव्यं यत् तकनीकिजनाः उपयोक्तारश्च अनुभूतिम् अकुर्वन् सुखता। अधिकउद्योगसंशोधनस्य आधारेण उद्योगनियमानां स्थापनां प्रवर्तयितुं नियामकप्रधिकारिणां कृते अपि आवश्यकम् अस्ति । (शौयि) ९.
स्रोतः - guangming.com - टिप्पणी चैनल
प्रतिवेदन/प्रतिक्रिया