समाचारं

"sanmian finance" अमेरिकीन्यायविभागः १९९५ तमे वर्षे बैंकविलयमार्गदर्शिकानां निरसनं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:19
अमेरिकीन्यायविभागः १९९५ तमे वर्षे निर्मितस्य बैंकविलयमार्गदर्शिकानां निरसनं करोति
समाचारानुसारं अमेरिकीन्यायविभागेन १९९५ तमे वर्षे घोषितस्य "बैङ्कविलयमार्गदर्शिकायाः" उन्मूलनस्य घोषणा कृता तथा च स्पष्टतया उक्तं यत् २०२३ तमे वर्षे "बैङ्कविलयमार्गदर्शिकाः" एव एकमात्रं आधिकारिकनियमाः सन्ति तस्मिन् एव काले अमेरिकीन्यायविभागेन बैंकविलयमार्गदर्शिकायाः ​​विस्तृतव्याख्यानं जारीकृतम्, यत्र सम्भाव्यप्रतिस्पर्धायाः विषयाः, बङ्कविलयेषु उत्पद्यमानाः प्रतिकारपरिहाराः च सूचीबद्धाः
गूगलविरुद्धं संघीयविश्वासविरोधीप्रकरणस्य केन्द्रबिन्दुः भवति ऑनलाइनविज्ञापनम्
वर्जिनिया-राज्यस्य अलेक्जेण्ड्रिया-नगरे प्रचलति विवादे गूगल-संस्थायाः अमेरिकी-न्याय-विभागस्य (doj) तथा च राज्यानां गठबन्धनस्य आरोपाः सन्ति इति कथ्यते यत् सः डिजिटल-विज्ञापन-क्षेत्रे एकाधिकार-प्रथासु प्रवृत्तः इति आरोपं करोति प्रकरणस्य केन्द्रं मुख्यतया गूगलस्य ऑनलाइनविज्ञापनविक्रयप्रौद्योगिक्याः नियन्त्रणे अस्ति, गूगलेन विज्ञापनविक्रयप्रौद्योगिक्याः हेरफेरस्य आरोपः कृतः, स्वस्य विज्ञापनविनिमयमञ्चस्य adx इत्यस्य प्राथमिकता च दत्ता, येन प्रतियोगिनां प्रतिस्पर्धां दुर्बलं भवति। गूगलस्य विज्ञापनव्यापारस्य मार्गस्य कृते परीक्षणस्य परिणामस्य दूरगामी परिणामः भवितुम् अर्हति । अयं परीक्षणः कतिपयान् सप्ताहान् यावत् स्थास्यति इति अपेक्षा अस्ति, यत्र गूगलस्य विज्ञापनप्रौद्योगिकीव्यवस्थायाः संरचनायाः नीतिशास्त्रस्य च विषये उभयपक्षेषु विस्तरेण विवादः भविष्यति। एतत् न केवलं गूगलस्य ऑनलाइन-विज्ञापन-विपण्ये प्रबल-स्थित्या सह सम्बद्धम्, अपितु प्रौद्योगिकी-एकाधिकार-व्यवहारस्य विषये अमेरिकी-नियामक-संस्थानां मनोवृत्त्या अपि सम्बद्धम् अस्ति
इन्स्टाग्रामः किशोर-खाताः प्रारभते येषां नियन्त्रणं मातापितरः कर्तुं शक्नुवन्ति
मेटा इत्यनेन १८ वर्षाणाम् अधः इन्स्टाग्राम-उपयोक्तृणां कृते गोपनीयतायाः, मातापितृनियन्त्रणस्य च कठोरतरं घोषणा कृता इति कथ्यते । सर्वे इन्स्टाग्राम-खाताः स्वयमेव "किशोर-खातेषु" परिवर्तिताः भविष्यन्ति, पूर्वनिर्धारितरूपेण च निजी-खाताः भविष्यन्ति, यत्र संचारः तेषु खाताषु प्रतिबन्धितः भवति, येषां अनुसरणं वा सम्बद्धं वा भवति १६ वर्षाणाम् अधः उपयोक्तारः केवलं मातापितृसहमत्या एव पूर्वनिर्धारितसेटिंग्स् समायोजयितुं शक्नुवन्ति । मातापितरः स्वबालाः केन सह संवादं कुर्वन्ति इति निरीक्षणं कर्तुं शक्नुवन्ति, तेषां उपयोगसमयं च सीमितुं शक्नुवन्ति। शोधं दर्शयति यत् सामाजिकमाध्यमानां उपयोगः किशोरवयस्कानाम् अवसादः, चिन्ता, शिक्षणविकलाङ्गता च इत्यनेन सह दृढतया सम्बद्धः अस्ति ।
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता ली रुओयी संवाददाता वांग ज़ुआन
सामग्रीस्रोतः : बाजारविनियमनार्थं राज्यप्रशासनस्य प्रतिस्पर्धानीतिमूल्यांकनकेन्द्रम्
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया