समाचारं

“युवा खाता” स्थापयित्वा मेटा “अत्यन्तं महत्त्वपूर्णं उपक्रमं” प्रारभते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यान किङ्ग्एबीसी इत्यनेन १७ दिनाङ्के ज्ञापितं यत् अमेरिकनप्रौद्योगिकीकम्पनी मेटा इत्यनेन तस्मिन् एव दिने घोषितं यत् सा स्वस्य सामाजिकमाध्यममञ्चस्य इन्स्टाग्राम (अतः परं ins इति उच्यते) कृते "किशोरखातं" स्थापयिष्यति, यस्मिन् उपयोगप्रतिबन्धाः सन्ति युवानां सुरक्षाविषयेषु अद्यपर्यन्तं मेटा इत्यस्य "सर्वतोऽपि महत्त्वपूर्णः उपक्रमः" एषा अस्ति ।समाचारानुसारं मेटा इत्यस्य “युवा खाता” सेवा १८ वर्षाणि अपि च ततः न्यूनानि सर्वेषां किशोराणां समावेशार्थं निर्मितम् अस्ति । ये किशोराः instagram कृते पञ्जीकरणं कुर्वन्ति ते पूर्वनिर्धारितरूपेण "कठोरतमगोपनीयतासेटिंग्स्" प्रविशन्ति तथा च तेषां सन्देशेषु "आक्षेपार्हशब्दाः वा वाक्यानि" प्राप्तुं प्रतिबन्धिताः भविष्यन्ति, प्रौढाः च तेभ्यः सन्देशं प्रेषयितुं न शक्नुवन्ति ये तान् न अनुसृत्य सन्देशं प्रेषयन्तः किशोराः। तदतिरिक्तं खातेः "निद्राविधिः" अपि मञ्चेन प्राप्तानि सूचनानि सायं १० वादनतः प्रातः ७ वादनपर्यन्तं मौनं करिष्यति तथा च स्वयमेव उत्तरं दास्यति।मातापितृहस्तक्षेपः “युवालेखानां” महत्त्वपूर्णं वैशिष्ट्यम् अस्ति । खाते मातापितरौ पर्यवेक्षणसामग्रीस्थापनं कर्तुं प्रवृत्ताः सन्ति, अभिभावकाः, खातायुक्ताः किशोराः च द्वौ अपि सम्मिलितौ भवेयुः । मातापितरः किशोरवयस्काः के सन्देशं ददति इति द्रष्टुं शक्नुवन्ति, परन्तु विशिष्टानि वार्तालापानि पठितुं न शक्ष्यन्ति। किशोरवयस्कानाम् रुचिविषयेषु खाते प्रदर्शितसामग्री अपि द्रष्टुं शक्नुवन्ति, किशोरवयस्काः एप्-प्रवेशं कर्तुं शक्नुवन्ति इति समयं अपि अधिकं निर्धारयितुं शक्नुवन्ति । एषः उपायः "प्रभावीरूपेण मातापितरौ नियन्त्रणे स्थापयति" इति मेटा इत्यस्य उत्पादस्य प्रमुखः ग्रेट् अवदत् ।प्रतिवेदनानुसारं मेटा इत्यनेन किशोरवयस्काः खातेः उपयोगप्रतिबन्धानां उल्लङ्घनं न कर्तुं विविधानि निवारकपरिहाराः अपि कृताः सन्ति। "यदि भवतां खाता अस्ति ततः तस्मिन् एव दूरभाषे नूतनं खातं निर्मातुं प्रयतन्ते तर्हि वयं आयुःसत्यापनं (द्वारा) आयुः सिद्धयितुं आईडी अथवा सेल्फी-वीडियो प्रदास्यामः" इति ग्रेट् अवदत् "industry-first" "age prediction tool" इति २०२५ तमस्य वर्षस्य आरम्भे अमेरिकादेशे परीक्षणस्य योजना आसीत् । instagram इत्यनेन सहायं कर्तुं विनिर्मितं यत् कश्चन उपयोक्ता १८ वर्षाधिकः अस्ति वा न्यूनः वा इति, एतत् साधनं व्यवहारप्रतिमानानाम् अवलोकनं करिष्यति यथा खाता कदा निर्मितम्, अन्तरक्रियाशीलसामग्री, उपयोक्ता कथं लिखति इति। ग्रेट् इत्यनेन प्रौद्योगिक्याः विषये अधिकं विवरणं न दत्तम्, यत् "कम्पनी किशोरवयस्काः स्वस्य अन्वेषणसाधनं कथं परिहर्तुं शक्नुवन्ति इति चिन्तयितुं निवारयितुम् इच्छति" इति ।केचन जनाः मेटा-संस्थायाः "किशोर-खाता"-सेवायाः आरम्भस्य घोषणायाः स्वागतं कृतवन्तः, परन्तु अन्ये चिन्ताम् अथवा विरोधं प्रकटितवन्तः । अमेरिकनसामाजिकमनोवैज्ञानिकः हैड्ट् लिखितवान् यत् सः मेटा इत्यस्य "किशोरलेखस्य" सेवायाः विषये "सावधानीपूर्वकं आशावादी" अस्ति, यत् "एतत् केवलं (सामाजिकमाध्यम) पारिस्थितिकीतन्त्रस्य सुधारणस्य प्रथमं सोपानम् अस्ति। अस्याः प्रणाल्याः तत्कालं सरलतरस्य , अधिकशक्तिशालिनां च पद्धतीनां आवश्यकता वर्तते नाबालिगानां, विशेषतः १३ वर्षाणाम् अधः बालकानां पहिचानः करणीयः।" अमेरिकी-अलाभकारी-सङ्गठनेन "प्रौद्योगिकी-कम्पनीनां अखण्डतां सुदृढं कर्तुं आवश्यकता" इति वकालतम् उक्तं यत् मेटा-व्यापारप्रतिरूपं "उपयोक्तृणां व्यसनं कृत्वा "लाभार्थं तेषां आँकडा" आधारितम् अस्ति , कम्पनीद्वारा प्रवर्तिताः केचन युवानियंत्रणपरिपाटाः यथास्थितिं मौलिकरूपेण न परिवर्तयिष्यन्ति। ▲
प्रतिवेदन/प्रतिक्रिया