समाचारं

अमेरिका ताइवानदेशाय शस्त्रविक्रये प्रायः २२८ मिलियन अमेरिकीडॉलर् अनुमोदयति, चीनदेशः प्रतिकारस्य घोषणां करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:31
चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् १८ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्।
एकः संवाददाता पृष्टवान् : समाचारानुसारं १७ सितम्बर् दिनाङ्के अमेरिकी रक्षाविभागस्य रक्षासुरक्षासहकारसंस्था एकं वक्तव्यं प्रकाशितवती यत् अमेरिकीविदेशविभागेन ताइवानदेशाय कुलम् प्रायः २२८ मिलियन अमेरिकीडॉलर् शस्त्रविक्रयणस्य अनुमोदनं कृतम्, यत्र पुनरागमनं, अनुरक्षणं च अस्ति , तथा विमानस्य मरम्मतं तथा सम्बद्धानां उपकरणानां पुनः प्रेषणसेवाः इत्यादीनि। अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
लिन् जियान् इत्यनेन उक्तं यत् चीनस्य ताइवानक्षेत्रं प्रति अमेरिकादेशस्य शस्त्रविक्रयणं एकचीनसिद्धान्तस्य गम्भीररूपेण उल्लङ्घनं करोति तथा च चीन-अमेरिका-देशस्य त्रयाणां संयुक्तविज्ञप्ति-प्रावधानानाम्, विशेषतः "१७ अगस्त"-सञ्चारपत्रस्य, चीनस्य सार्वभौमत्वस्य सुरक्षाहितस्य च गम्भीररूपेण उल्लङ्घनं कृतवान्, तथा क्षतिग्रस्तं चीन-अमेरिका-सम्बन्धं तथा ताइवान-जलसन्धिस्य पारं शान्ति-स्थिरता च "ताइवान-स्वतन्त्रता" पृथक्तावादी-बलानाम् कृते गलत-संकेतं प्रेषयति चीनदेशः तस्य दृढतया निन्दां करोति, दृढतया च विरोधं करोति, अमेरिकादेशे च कठोरप्रतिनिधित्वं कृतवान् । चीनदेशेन दृढप्रतिकाराः कृताः, अमेरिकीसैन्यऔद्योगिककम्पनीनां नवषु प्रतिबन्धाः प्रवर्तयिष्यामि इति घोषितम्। अमेरिका ताइवानं सशस्त्रं कुर्वन् अस्ति, "ताइवानस्य स्वातन्त्र्यस्य" हठपूर्वकं अनुसरणं कर्तुं एकचीनसिद्धान्तं च उत्तेजितुं लाइ किङ्ग्डे तथा डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणां समर्थनं करोति एतत् तथ्यं पुनः सिद्धयति यत् ताइवान-जलसन्धिस्य शान्ति-स्थिरतायाः कृते सर्वाधिकं खतरा तथा च ताइवान-जलसन्धि-पारं यथास्थितेः बृहत्तमं क्षतिं "ताइवान-स्वतन्त्रता"-सैनिकानाम् पृथक्तावादी-क्रियाकलापाः, नेतृत्वे बाह्य-शक्तीनां च सहमतिः समर्थनं च अस्ति संयुक्तराज्यसंस्था । अवश्यं ज्ञातव्यं यत् डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणः "स्वतन्त्रतां प्राप्तुं बलस्य उपयोगं कर्तुं" प्रयतन्ते तथा च अमेरिका "स्वतन्त्रतायाः समर्थनार्थं बलस्य उपयोगं" इति आग्रहं करोति, यत् अवश्यमेव आपदां जनयिष्यति, परिणामं लप्स्यते, केवलं अन्ते च भविष्यति असफलता।
समाचारपत्रं पश्यन्तु : quan xiaoxing
सम्पादकः चेन वेइकिन्
सम्पादकः वाङ्ग योङ्गः
प्रतिवेदन/प्रतिक्रिया