समाचारं

उष्णजलपठारस्य यूएवी-निरीक्षणकेन्द्रेण प्रथमं व्यापकं निरीक्षणं परीक्षणं च उड्डयनं सफलतया सम्पन्नम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, हाइबे तिब्बती स्वायत्तप्रान्तस्य गङ्गचा-मण्डले हुइशुई-पठार-यूएवी-निरीक्षणकेन्द्रेण प्रथमं व्यापकं निरीक्षणं परीक्षण-उड्डयन-मिशनं च सफलतया सम्पन्नम्, यत् प्रथमं घरेलु-पठार-यूएवी-प्रणालीनिरीक्षणकेन्द्रं चिह्नितवान् यत्र बृहत्तमः परीक्षण-उड्डयन-वायुक्षेत्रः, सर्वोच्च-परीक्षण-उड्डयन-उच्चता, तथा च अत्यन्तं परिष्कृतं तकनीकी उपकरणं आधिकारिकतया परिचालनपदे प्रविष्टम्। अस्मिन् मिशने लघुबहु-रोटर-यूएवी-विमानात् आरभ्य विशेषसञ्चालन-यूएवी-पर्यन्तं विविधाः यूएवी-माडलाः आच्छादिताः, यूएवी-इत्यस्य कार्यक्षमतायाः, सुरक्षायाः, अनुप्रयोगक्षमतायाः च व्यापकरूपेण परीक्षणं कृतम् कठोरप्रदर्शनपरीक्षणेन, भारक्षमतासत्यापनेन अन्यपक्षेषु च सर्वेषां सहभागिनां प्रतिमानानाम् उत्तमं प्रदर्शनं कृतम् ।
परीक्षणकेन्द्रस्य परीक्षणविमानक्षेत्रं ३,१०० वर्गकिलोमीटर् अस्ति, यत् विभिन्नेषु जलवायुवातावरणेषु, ऊर्ध्वतासु च भिन्नविमानमाडलानाम् परीक्षणविमानस्य आवश्यकतां पूरयितुं शक्नोति तस्मिन् एव काले, केन्द्रं पठार-यूएवी-सञ्चालन-मानकानां समर्थन-प्रौद्योगिकीनां च अन्वेषणं, यूएवी-सञ्चालन-वातावरणानां कृते पठार-परीक्षण-क्षेत्रस्य आवश्यकतानां पूर्तये पठार-क्षेत्रेषु यूएवी-विमानानाम् अनुसन्धान-विकासस्य, परीक्षणस्य, अनुप्रयोगस्य च विस्तारं कर्तुं केन्द्रीक्रियते इदं निरीक्षणं परीक्षणं च उड्डयनमिशनं न केवलं किङ्घाई सीसीसीआईसी निरीक्षणप्रौद्योगिकीकम्पनी लिमिटेड् इत्यस्य स्थापनायाः अनन्तरं प्रथमः "बृहत् परीक्षणः" अस्ति, अपितु काङ्गो-चाचा-योः औद्योगिकसंरचनायाः अनुकूलनं समायोजनं च प्रवर्धयितुं रचनात्मकां भूमिकां निर्वहति तथा क्षेत्रीय अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासः।
गङ्गचा काउण्टी स्वस्य अद्वितीयवायुक्षेत्रस्य नीतिलाभानां च लाभं गृहीत्वा मुक्ततागहनतायाः सह संचारस्थानं, वायुक्षेत्रस्य ऊर्ध्वतायाः सह उड्डयनस्थानं, विकासगतिना सह औद्योगिकस्थानं, बाजारविस्तारेण सह अनुप्रयोगस्थानं, सेवातापमानेन सह सहकार्यस्थानं च विस्तारयिष्यति, येन कृते नूतनं विश्वं निर्मास्यति the wireless industry.इदं मानव-यन्त्र-कम्पनीनां कृते "उड्डयनं" कर्तुं, वर्धयितुं च मञ्चं प्रदाति, पठार-यूएवी-उद्योग-व्यवस्थायाः विकासे सहायकं भवति ।
(गङ्गचा काउण्टी) ९.
"किन्घाई दैनिक" (पृष्ठ 6, सितम्बर 19, 2024: प्रान्तीय समाचार)
कथनम् : उपर्युक्ताः सामग्रीः सर्वाणि qinghai daily इत्यस्य मूलपाण्डुलिप्याः सन्ति, यत्र स्रोतः सूचितः अस्ति तत्र व्यतिरिक्तं, तथा च लिखितानुमतिं विना किमपि पुनरुत्पादनं सख्यं निषिद्धम् अस्ति!
प्रतिवेदन/प्रतिक्रिया