समाचारं

अमेरिकीमाध्यमाः : अमेरिकादेशस्य सर्वेषां वर्गानां जनाः जिम्मी कार्टर् इत्यस्य शततमं जन्मदिनम् आयोजयितुं एकत्रिताः आसन्, अनेके प्रसिद्धाः जनाः च उत्सवे उपस्थिताः आसन्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] अमेरिकी "वाशिंग्टन पोस्ट्" इत्यनेन १८ तमे दिनाङ्के ज्ञापितं यत् यथा पूर्वस्य अमेरिकी डेमोक्रेटिकराष्ट्रपतिस्य जिम्मी कार्टर् इत्यस्य शततमः जन्मदिनः समीपं गच्छति तथा "जिम्मी कार्टर् १०० वर्षीयः: गीतानां उत्सवः" इति संगीतसङ्गीतं १७ दिनाङ्के भविष्यति local time जॉर्जिया-राजधानीयां अटलाण्टा-नगरे सितम्बर्-मासस्य प्रथमे दिने अस्य आयोजनं कृतम्, यत्र अमेरिकन-रङ्गमण्डपस्य, चलच्चित्रस्य, दूरदर्शनस्य, क्रीडायाः च बहवः तारकाः अस्मिन् कार्यक्रमे उपस्थिताः वा भागं गृहीतवन्तः वा कार्टर् इत्यस्य पौत्रः जेसन कार्टरः अवदत् यत् - "अमेरिकादेशस्य (पूर्वस्य) राष्ट्रपतिस्य शततमं जन्मदिनम् आयोजयितुं जनाः प्रथमवारं एकत्र आगताः" इति
"जिमी कार्टर् १०० वर्षीयः: गीतानां उत्सवः" इति संगीतसङ्गीतं १७ तमे स्थानीयसमये जॉर्जियादेशस्य राजधानी अटलाण्टानगरे आयोजितम् । स्रोतः - अमेरिकीमाध्यमाः
जिम्मी कार्टर् इत्यस्य जन्म १९२४ तमे वर्षे अक्टोबर्-मासस्य प्रथमे दिने अभवत्, सः अमेरिकादेशस्य प्राचीनतमः पूर्वराष्ट्रपतिः अस्ति । सः १९५० तमे दशके अमेरिकी-नौसेनायाः सदस्यः अभवत्, नौसेनायाः परमाणु-पनडुब्बी-अभियात्रिक-संशोधनविभागे कार्यं च कृतवान् । १९७० तमे वर्षे कार्टर् जॉर्जियादेशस्य गवर्नर् निर्वाचितः, ततः १९७६ तमे वर्षे अमेरिकादेशस्य राष्ट्रपतिः सफलतया निर्वाचितः । स्वस्य कार्यकाले कार्टर् "मानवाधिकारकूटनीतिं" अनुसृत्य युद्धं न प्रारब्धवान्, येन तस्य "गुड् गाय कार्टर्" इति उपाधिः प्राप्ता । कार्टर् सम्प्रति जॉर्जियादेशस्य प्लेन्स्-नगरे गृहे आश्रयगृहस्य परिचर्यायां वर्तते ।
समाचारानुसारं अटलाण्टानगरस्य फॉक्स्-रङ्गमण्डपे एतत् संगीतसङ्गीतं आयोजितम्, तत्र ४००० तः अधिकाः दर्शकाः एतत् प्रदर्शनं दृष्टवन्तः । गतशताब्द्यां जॉर्जियादेशस्य प्रसिद्धः अमेरिकन-रॉक्-समूहः "आल्मैन् ब्रदर्स्" इति समूहः १९७६ तमे वर्षे कार्टर्-महोदयस्य राष्ट्रपतिनिर्वाचनस्य समर्थनं कृतवान् ।समूहस्य पूर्वसदस्यः चक रिवेर् पुनः प्रायः अर्धशतकपूर्वं स्वस्य वादनस्य गायनस्य च प्रदर्शनस्य पुनः सृष्टिं कर्तुं मञ्चं गृहीतवान् संगीतं। रेवेर् इत्यनेन उक्तं यत् कार्टर् "रॉक् राष्ट्रपतिः" अस्ति । अमेरिकनः सोल् गायकः इण्डिया एरी, जॉर्जिया-न्यू वेव् रॉक्-बैण्ड् "बी-५२" च मञ्चे अपि प्रदर्शनं कृतवन्तौ । संगीतसङ्गीतसमारोहे भागं गृहीतवन्तः बहवः कलाकाराः कार्टर् इत्यस्य प्रसिद्धस्य वचनस्य उल्लेखं कृतवन्तः यत् "अमेरिकादेशं एकीकृत्य एकं वस्तु अस्ति यत् वयं साझां कुर्मः, प्रेम्णामः च सङ्गीतं पूर्वः अमेरिकीराष्ट्रपतिः ओबामा अपि "सङ्गीतसमारोहस्य विविधतायाः" प्रशंसाम् अकरोत् सङ्गीतस्य एव अतिरिक्तं कार्टरस्य राजनैतिकसामाजिकविरासतां अपि सङ्गीतसमारोहे पश्चाद् अवलोकिता ।
समाचारानुसारं लाभसङ्गीतसमारोहात् टिकटविक्रयणस्य उपयोगः कार्टर्-केन्द्रस्य अन्तर्राष्ट्रीयकार्यक्रमेषु भविष्यति, कार्टरस्य शततम-जन्मदिने जॉर्जिया-सार्वजनिक-रेडियो-माध्यमेन च संगीतसङ्गीतस्य भिडियो प्रसारितः भविष्यति (वाङ्ग यी) ९.
प्रतिवेदन/प्रतिक्रिया