समाचारं

दशके प्रथमवारं भारतीयप्रशासितकश्मीरे संसदनिर्वाचनं नवीदिल्लीं प्रभावितं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाकिस्तानदेशे ग्लोबल टाइम्स् विशेषसंवाददाता चेङ्ग शिजीए] १८ तमे स्थानीयसमये भारतीयनियन्त्रितकश्मीरक्षेत्रे संसदनिर्वाचनं जातम्। "हिन्दुस्तान टाइम्स्" इति पत्रिकायां उक्तं यत् दशवर्षेभ्यः परं क्षेत्रे प्रथमः संसदीयनिर्वाचनः अस्ति, मतदानं च त्रयः चरणाः भविष्यन्ति । निर्वाचनस्य प्रथमचरणस्य २३ लक्षं मतदातारः मतदानं करिष्यन्ति। द्वितीयतृतीयचरणयोः मतदानं क्रमशः २५ सितम्बर्, अक्टोबर् १ दिनाङ्के भविष्यति। मतदानस्य परिणामस्य आधिकारिकरूपेण घोषणा अक्टोबर् ८ दिनाङ्के भविष्यति।
१८ दिनाङ्के भारतीयनियन्त्रितकाश्मीरस्य राजधानी दक्षिणश्रीनगरस्य मतदानकेन्द्रे मतदातारः मतदानार्थं पङ्क्तिं कृतवन्तः । (दृश्य चीन) २.
"हिन्दुस्तान टाइम्स्" इत्यनेन परिचयः कृतः यत् अस्मिन् क्षेत्रे अन्तिमः संसदीयनिर्वाचनः २०१४ तमे वर्षे अभवत् ।तस्मिन् समये भारतीयजनतापक्षः २८ आसनैः बृहत्तमः दलः अभवत्, भारतीयजनतापक्षेण सह २५ आसनैः सह शासकीयगठबन्धनं कृतवान् परन्तु २०१८ तमे वर्षे भारतीयजनतापक्षस्य गठबन्धनात् निवृत्तेः अनन्तरं सर्वकारस्य पतनम् अभवत् । २०१९ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के तत्कालीनप्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे भारतसर्वकारेण प्रचलितसंविधानस्य अनुच्छेद ३७० इत्यस्य उन्मूलनस्य घोषणा कृता, पूर्वसंविधानेन भारतीयनियन्त्रितकश्मीरक्षेत्राय प्रदत्तं विशेषं स्थानं स्वायत्ततां च रद्दं कृतम् । स्वायत्ततायाः निरसनानन्तरं अस्य प्रदेशस्य पुनर्गठनं संघीयप्रदेशद्वये अभवत् ।
भारतीयनियन्त्रितकाश्मीरे संसदनिर्वाचनेन अनेकेषां देशानाम् मीडियानां ध्यानं आकृष्टम् अस्ति। एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् मुस्लिमबहुलतायाः भारतीयनियन्त्रितकश्मीरक्षेत्रे बहवः जनाः २०१९ तमे वर्षे मोदी इत्यस्य हिन्दुराष्ट्रवादीसर्वकारस्य आदेशेभ्यः असन्तुष्टाः सन्ति। दशके प्रथमं संसदनिर्वाचनं क्षेत्रे बहवः "वास्तविकनीतेः निर्माणस्य अपेक्षया लोकतान्त्रिकाधिकारस्य" प्रयोगरूपेण दृष्टवन्तः एसोसिएटेड् प्रेस इत्यनेन अपि उक्तं यत् बहवः स्थानीयजनाः मतदानं न केवलं स्वप्रतिनिधिनिर्वाचनार्थं, अपितु २०१९ तमस्य वर्षस्य आदेशस्य विरुद्धं विरोधं प्रकटयितुं अपि अवसररूपेण दृष्टवन्तः। अनेके मुसलमाना: स्वमतस्य उपयोगं कृत्वा "मोदीपक्षस्य अस्मिन् विवादितक्षेत्रे सर्वकारस्य निर्माणस्य शक्तिं वंचयिष्यन्ति" इति अवदन् ।
कतारस्य अलजजीरा-टीवी-स्थानकेन १८ तमे दिनाङ्के उक्तं यत् कतिपयेभ्यः सप्ताहेभ्यः पूर्वं नवीदिल्ली-नगरेण भारतीयनियन्त्रित-कश्मीरे सावधानीपूर्वकं चयनितस्य मुख्यकार्यकारीणां अधिकारानां विस्तारः कृतः, येन कश्मीरस्य मुख्यधारा-राजनैतिकदलानां, बृहत्तमस्य विपक्षस्य दलस्य भारतीय-राष्ट्रीय-काङ्ग्रेसस्य च आलोचना आरब्धा . प्रतिवेदने राजनैतिकविशेषज्ञस्य सिद्दिकवहीदस्य उद्धृत्य उक्तं यत् कश्मीरीजनानाम् अत्यधिकसंख्यायाः निर्वाचनप्रक्रियायां भागग्रहणस्य मुख्यकारणं सत्ताधारी भारतीयजनतापक्षस्य कश्मीरे सत्तां न गृह्णीयात् इति तेषां सामूहिका आशा अस्ति।
कश्मीरप्रदेशस्य विषये भारतेन सह प्रादेशिकविवादः अस्ति पाकिस्तानदेशः निर्वाचने आक्रोशं प्रकटितवान्। पाकिस्तानस्य "डॉन्" इत्यनेन टिप्पणी कृता यत् एतत् निर्वाचनं "कब्जाधीननिर्वाचनम्" इति, एतत् दृष्टिकोणं संयुक्तराष्ट्रसङ्घस्य प्रासंगिकसंकल्पानां उल्लङ्घनं करोति इति, सम्भाव्यधोखाधडस्य, बलप्रवर्तनस्य च विषये चिन्ताम् अपि प्रकटितवान्
संयुक्तराष्ट्रसङ्घस्य पाकिस्तानस्य पूर्वस्थायिप्रतिनिधिः मलिहा लोडी इत्यनेन उक्तं यत् भारतस्य केन्द्रसर्वकारः लोकतान्त्रिकरूपेण निर्वाचितं कश्मीरसर्वकारं स्वशक्तिं वंचयति, तथा च भारतेन बहूनां कश्मीरीजनाः गृहीताः, कारागारे, मारिताः च सन्ति। तदतिरिक्तं भारतेन निर्वाचनात् पूर्वं अन्यायपूर्वकं निर्वाचनात्मकं गेरीमेण्डरिंग् इत्यनेन कश्मीरे राजनैतिकसन्तुलनं नष्टं कृत्वा निर्वाचनपरिणामाः भारतसमर्थकराजनैतिकशक्तयः अनुकूलाः अभवन्
प्रतिवेदन/प्रतिक्रिया