समाचारं

सः रोङ्गः ब्रिक्स-न्यायमन्त्रिणां सभायां भागं गृहीतवान्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के न्यायमन्त्री हे रोङ्गः ब्रिक्स-न्यायमन्त्रिणां सभायां विडियोलिङ्क् मार्गेण भागं ग्रहीतुं आमन्त्रितः, भाषणं च कृतवान् ।

सः रोङ्गः चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां परिचयितवान् तथा च चीनस्य न्यायमन्त्रालयस्य प्रगतेः परिचयं कृतवान् यत् शी जिनपिङ्गस्य कानूनस्य शासनविषये विचारं गभीररूपेण कार्यान्वितुं तथा च चीनीयशैल्याः आधुनिकीकरणं सुनिश्चितं कर्तुं च functional services. चीनस्य न्यायमन्त्रालयेन त्रीणि उपक्रमाः अग्रे स्थापिताः सन्ति : प्रथमं, भविष्यस्य अभिमुखीकरणस्य पालनम्, "ब्रिक्स-भावनायाः" समर्थनं, अग्रे सारणं च, तथा च, परस्परं अधिकं वर्धयितुं मञ्चरूपेण ब्रिक्स-न्याय-मन्त्रि-समागमस्य भूमिकां पूर्णं क्रीडां दातव्यम् | विश्वासं कुरुत, सहमतिः निर्मायताम्, बलं च संयोजयन्तु। द्वितीयं तु मुक्ततायाः समावेशीत्वस्य च पालनम्, "brics+" कानूनीसहकारप्रतिरूपस्य विस्तारं निरन्तरं कर्तुं, बहुस्तरीयं, बहुचैनल-सर्व-चतुष्टय-आदान-प्रदान-क्रियाकलापं व्यवस्थितं कर्तुं, निर्वहितुं च तृतीयः अस्ति यत् पारराष्ट्रीय-अपराधानां निवारणे, न्यायिक-सहायतां प्रदातुं, ब्रिक्स-देशानां स्वस्थ-आर्थिक-सामाजिक-विकासस्य सेवायै कानूनी-सेवानां गुणवत्तायां दक्षतायां च सुधारं कर्तुं च विजय-विजय-सहकार्यस्य पालनम्, व्यावहारिक-सहकार्यं च सुदृढं कर्तुं च।

अस्याः सभायाः आतिथ्यं रूसस्य न्यायमन्त्रालयेन कृतम् आसीत्, सभायां भागं गृहीतवन्तः सर्वे पक्षाः कानूनस्य न्यायिकप्रशासनस्य च क्षेत्रेषु व्यावहारिकसहकार्यस्य गहनीकरणस्य विषये आदानप्रदानं कृतवन्तः।

प्रतिवेदन/प्रतिक्रिया