समाचारं

चीनदेशस्य प्रतिनिधिः : “माइक्रोफोनकूटनीतिं” कर्तुं प्रवृत्तः अफगानिस्तानस्य महिलानां अधिकारस्य साक्षात्कारे सहायकः न भविष्यति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् अफगानिस्तानविषये जनसभां कृतवती, संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः अफगानिस्तानस्य सद्यः एव घोषितः “नैतिककानूनम्” अन्तर्राष्ट्रीयं ध्यानं आकर्षितवान् इति।अफगानिस्तानस्य अन्तरिमसर्वकारेण आह्वानं कुर्वन्तु यत् सः अन्तर्राष्ट्रीयसमुदायस्य वैधचिन्तानां विषये ध्यानं दत्त्वा महिलानां बालिकानां च मूलभूतानाम् अधिकारानां प्रभावीरूपेण रक्षणार्थं उपायान् करोतु

फू काङ्ग् इत्यनेन स्वभाषणे सूचितं यत् गतमासे अफगानिस्तानस्य अन्तरिमसर्वकारेण सत्तायाः तृतीयवर्षम् आचरितम् अर्थव्यवस्थां जनजीविकां च, क्षेत्रीय-अन्तर्राष्ट्रीय-संवादं सहकार्यं च सुदृढं करोति एते उत्तम-गतिः सहजतया न आगच्छति।

फू काङ्गः अवदत्, .अफगानिस्तानदेशे महिलानां अधिकारः शून्ये एव साक्षात्कारः कर्तुं न शक्यते, “माइक्रोफोनकूटनीतिः” च प्रवृत्तः चेत् समस्यायाः समाधानं कर्तुं न साहाय्यं करिष्यति ।; महिला सहितम्।

फू काङ्ग इत्यस्य मतं यत् अफगानिस्तान-अधिकारिभिः सह अन्तरक्रियायाः गतिं निर्वाहयितुम्, अफगानिस्तान-देशाय राहतं दातुं प्रयत्नाः वर्धयितुं च आवश्यकम्। अफगानिस्तानदेशे प्रायः २४ मिलियनजनाः मानवीयसहायतायाः आवश्यकतां अनुभवन्ति, १२.४ मिलियनजनाः च तीव्रभोजनस्य असुरक्षायाः सामनां कुर्वन्ति तथापि मानवीयधनस्य एकतृतीयभागात् न्यूनं प्राप्तम् अस्ति शीतः शिशिरः आगच्छति, अफगानिस्तानदेशे बहवः जनाः जीवितस्य तीव्रपरीक्षायाः सामनां कुर्वन्ति ।

फू काङ्ग् इत्यनेन उक्तं यत् पारम्परिकदातृभिः राहतस्य निवेशः प्रभावीरूपेण वर्धयितव्यः, राजनैतिकदबावस्य कृते मानवीयसहायतायाः सौदामिकीरूपेण न उपयोक्तव्याः।अफगानिस्तानस्य विदेशेषु स्थापिताः सम्पत्तिः अफगानिस्तानस्य जनानां कृते "जीवनरक्षकधनम्" अस्ति।

फू काङ्ग् इत्यनेन उक्तं यत् महासचिवस्य प्रतिवेदने बहुवारं सूचितं यत् वित्तीयव्यवस्थायाः पुनर्निर्माणं अफगानिस्तानस्य आर्थिकक्षमतायाः तालान् उद्घाटयितुं कुञ्जी अस्ति, परन्तु अवैध एकपक्षीयप्रतिबन्धाः अफगानिस्तानस्य बैंक-उद्योगं बाधन्ते इति भारीः शृङ्खलाः सन्तिअवैध-एकपक्षीय-प्रतिबन्धान् तत्क्षणमेव स्थगयितुं अफगानिस्तानस्य विकासस्य वैध-अधिकारस्य सम्मानं च कर्तुं प्रासंगिक-देशेभ्यः आग्रहं कुर्वन्तु |

फू काङ्ग् आतङ्कवादस्य दृढतया युद्धे अफगानिस्तानस्य अन्तरिमसर्वकारस्य समर्थनस्य आवश्यकतायाः उपरि बलं दत्तवान्। अफगानिस्तानदेशे अद्यापि "इस्लामिक स्टेट्", "अल कायदा", "पूर्वतुर्किस्तान इस्लामिक मूवमेण्ट्" इत्यादीनि आतङ्कवादीसैनिकाः सक्रियताम् अवाप्नुवन्ति । वयं अफगानिस्तान-अन्तिम-सर्वकारेण आह्वानं कुर्मः यत् सः देशे विविध-आतङ्कवादी-सैनिकानाम् उपरि दृढतया दमनं करोतु, अफगानिस्तान-देशः पुनः आतङ्कवादी-सङ्गठनानां समागमस्थानं न भवेत् |. (सीसीटीवी संवाददाता जू डेझी तथा काओ जियान्)

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया वार्तासुरागं प्रदातुं स्वागतं न कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया