समाचारं

गभीरतरं |. पेजरः कथं "शस्त्रम्" भवितुम् अर्हति? किं दूरभाषः अद्यापि सुरक्षितः अस्ति ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्कस्य अपराह्णे स्थानीयसमये .लेबनानस्य राजधानी बेरूट्-नगरे, दक्षिणपूर्व-ईशान-लेबनान-देशे च अनेकेषु स्थानेषु पेजर-विस्फोटाः अभवन् ।लेबनानस्य जनस्वास्थ्यमन्त्री फिरास अब्याद् इत्यनेन पश्चात् १७ दिनाङ्के लेबनानस्य "नवटीवी" इत्यत्र लाइव् कार्यक्रमे उक्तं यत् पेजरविस्फोटेन घातितानां जनानां संख्या अतिक्रान्तवती अस्ति४,००० जनाः, येषु ४०० जनाः गम्भीररूपेण घातिताः अभवन्;
कथ्यते यत् १८ सेप्टेम्बर् दिनाङ्के स्थानीयसमये लेबनानदेशस्य बहवः स्थानानिअन्यः संचारसाधनविस्फोटः अभवत् ।एतावता विस्फोटकारणात् न्यूनातिन्यूनं त्रयः जनाः मृताः।
वर्तमान समये लेबनानदेशस्य राजधानी बेरूत-नगरे, दक्षिणपूर्वदिशि मार्जायून्-नगरे, पूर्वदिशि बेका-उपत्यकायां च बहुविधाः विस्फोटाः अभवन् इति ज्ञायते केषुचित् क्षेत्रेषु तस्य परिणामेण गृहेषु अग्निः प्रज्वलितः अथवा विस्फोटः अभवत् । पूर्वी लेबनानदेशस्य बेका उपत्यकायाः ​​सोहमोर्-नगरे वायरलेस्-सञ्चार-उपकरण-विस्फोटेन त्रयः जनाः मृताः । तदतिरिक्तं दक्षिणे लेबनानदेशे बहुषु स्थानेषु विद्युत्प्रणाल्याः विस्फोटः अभवत् दक्षिणे मालवोइसिन्-नगरे एकः बालिका तस्याः गृहस्य सौरविद्युत्व्यवस्थायाः विस्फोटेन घातिता अभवत् ।
अधिकांशजनानां अपेक्षा नासीत् यत् जीवने प्रायः उपेक्षिताः वा निराकृताः वा भवन्ति पेजर्, वाकी-टॉकी इत्यादयः वायरलेस्-सञ्चार-उपकरणाः विस्फोटस्य स्रोतः भविष्यन्ति इति
पूर्वघटनानि
विस्फोटस्य कारणं पेजरं दर्शितवान्
प्रायः एकघण्टापर्यन्तं विस्फोटः अभवत् । सुरक्षास्रोतानां मते पेजर्-इत्यस्य विस्फोटस्य अनन्तरं केचन विस्फोटाः अभवन्, ये पेजर्-इत्यस्य उपरि हस्तं स्थापयन्ति वा पेजर्-इत्येतत् मुखं प्रति उत्थापयन्ति, तेषां चोटः वा मृत्युः वा अभवत्
रायटर्-पत्रिकायाः ​​अनुसारं एतत् मासान् यावत् योजनाकृतं षड्यंत्रं भवितुम् अर्हति ।
लेबनानदेशस्य एकः वरिष्ठः सुरक्षाधिकारी नाम न ज्ञातुम् इच्छति सः अवदत् यत् हिजबुल-सङ्घः ताइवान-देशस्य गोल्ड अपोलो इति कम्पनीतः ५,००० पेजर्-आदेशं दत्तवान् । अस्मिन् वर्षे पूर्वमेव एतानि पेजर्-वाहनानि वितरितानि इति कथ्यते ।
हिजबुल-सङ्घः अद्यापि पेजर-विस्फोटस्य वास्तविककारणस्य विषये "सुरक्षा-वैज्ञानिक-अनुसन्धानं" कुर्वन् अस्ति । कूटनीतिकसुरक्षास्रोताः अनुमानं कृतवन्तः यत् यन्त्रस्य बैटरी अतितप्तः विस्फोटः च इति कारणेन विस्फोटः अभवत् इति । इजरायल् हिज्बुल-सङ्घस्य पेजर-आपूर्ति-शृङ्खलायां घुसपैठं कृतवान् स्यात् इति अपि अनुमानं भवति ।
सुरक्षाक्षेत्रस्य विशेषज्ञः चाइना बिजनेस न्यूज् इत्यस्मै अवदत् यत् "सम्प्रति द्वौ सम्भावना स्तः। एकः अस्ति यत् पेजरे विस्फोटकाः स्थापिताः आसन्, अपरः च यत् कश्चन पेजरे दुर्भावनापूर्णसंकेतान् वा निर्देशान् वा प्रेषितवान्, येन बैटरी अतितप्तः अभवत्।
उपरि उल्लिखिताः विशेषज्ञाः अपि अवदन् यत् मोबाईलफोनाः द्विपक्षीयरूपेण संवादं कुर्वन्ति, अतः मोबाईलफोनः एव स्थितः भविष्यति, अपितु केवलं संकेतान् उत्सर्जयति, अपितु स्थानं न उजागरं भविष्यति;
विशेषज्ञाः वदन्ति यत् यदि उपयोक्ता विशेषरूपेण निर्मितस्य पेजरस्य स्पन्दनं निवारयितुं बटनं क्लिक् करोति तर्हि बैटरी अतिभारं, तापं, विस्फोटनं च करिष्यति, अतः सेलफोनः उपयोक्तुः स्थानं प्रकाशयिष्यति अतः एते जनाः सुरक्षायै सेलफोनस्य उपयोगं कर्तुं न साहसं कुर्वन्ति कारणानि ।
सम्प्रति लेबनान-राजधानी-बेरुत-नगरस्य चिकित्सालयेषु अन्येषु स्थानेषु च बहूनां घातिताः जनाः प्राप्ताः । लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयस्य जनस्वास्थ्य-आपातकालीन-सञ्चालन-केन्द्रेण आपत्कालीन-घोषणा जारीकृता यत् पेजर-वाहनानां सर्वेषां जनानां तत्क्षणमेव क्षिप्तुं आवश्यकम् अस्ति
किमर्थं पेजर् “शस्त्राणि” अभवन् ।
लिथियम बैटरी एव केन्द्रबिन्दुः भवति?
उद्योगस्य मते पेजिंग् स्पन्दनस्य माध्यमेन यन्त्रस्य विस्फोटः सम्भवति ।
संचारसञ्चालकानां विशेषज्ञाः अवदन् यत् अन्ये यन्त्राणि अधिकसूचनाः आदानप्रदानं कुर्वन्ति, तेषां नियन्त्रणं संयोजनेन भवितुं शक्नोति। तदतिरिक्तं उद्योगे केचन जनाः अवदन् यत् यदा पाठसन्देशः प्राप्यते तदा उच्चस्तरीयः निर्गमः भवति, ततः फ्यूजं प्रज्वलितुं प्रवर्धितः भवति ।
परन्तु पेजर-बैटरी-इत्यस्य अतितापनेन एतादृशः व्यापकः विस्फोटः भवितुम् अर्हति इति बैटरी-विशेषज्ञाः संशयं प्रकटितवन्तः । न्यूकास्ले विश्वविद्यालयस्य लिथियम-आयन-बैटरी-सुरक्षाविशेषज्ञः पौल-क्रिस्टेन्सेन् इत्यनेन उक्तं यत् पूर्वं एतादृशाः बैटरी-विफलताः कथं अभवन् इति क्षतिः असङ्गतं दृश्यते
ऊर्जा-उद्योगे बहवः जनाः अवदन् यत्,लिथियम-बैटरी-नियन्त्रणं कृत्वा तापं जनयितुं एतादृशं बृहत्-विस्फोट-क्षतिं जनयितुं शक्यते इति खलु दुर्लभं वा सिद्धं वा ।
ऑस्टिन्-नगरस्य टेक्सास्-विश्वविद्यालयस्य यांत्रिक-इञ्जिनीयरिङ्ग-शास्त्रस्य प्राध्यापकः विश्लेषितवान् यत् सामान्यतया केवलं पूर्णतया चार्ज-युक्ताः बैटरीः एव अग्निम् आकर्षयिष्यन्ति वा विस्फोटयिष्यन्ति वा । येषां सर्वेषां पेजर-यंत्रं विकृतं भवति तस्य बैटरी पूर्णतया चार्जिता भवति इति असम्भाव्यम् ।
परवाहं विना, विस्फोटेन स्थानीयनिवासिनः घोरः आघातः अभवत् । लेबनानदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं अधिकांशः आहतानाम् हस्तेषु, बाहूषु, पादौ, मुखेषु च नेत्रेषु च चोटः अभवत् । केचन मुखस्य च्छेदनम्। मृतेषु ८ वर्षीयः बालिका अपि अन्तर्भवति ।
किं युद्धस्य नूतनं रूपं आरब्धम् ?
किं चलयन्त्राणि सुरक्षितानि सन्ति ?
मध्यपूर्वविषयेषु विशेषज्ञः नॉर्थवेस्ट् विश्वविद्यालयस्य मध्यपूर्वाध्ययनसंस्थायाः सहायकप्रोफेसरः वाङ्ग जिन् इत्यनेन उक्तं यत् प्रारम्भिकरूपेण यत् निर्धारयितुं शक्यते तत् अस्ति यत् एषः संगठितः योजनाबद्धः च बमविस्फोटः आसीत्। यदि अन्ते इजरायल् उत्तरदायी इति ज्ञायते तर्हि अस्य अर्थः भवितुम् अर्हति यत् इजरायल् अस्य विस्फोटस्य माध्यमेन अधिकं निवारणं प्राप्तुं आशास्ति ।
वाङ्ग जिन् इत्यनेन दर्शितं यत् एषः विस्फोटः वस्तुतः युद्धस्य सम्भाव्यं नूतनं रूपं दर्शयति यदि खलु इजरायलस्य दोषः अस्ति तर्हि अन्यदेशैः सह लेबनानदेशस्य हिजबुलसहितस्य सर्वेषां कृते सम्भवति इति।
अन्ततः मोबाईल-फोनादि-सञ्चार-उपकरणानाम् उपयोगः सामान्यतया जनसमूहेन भवति यत् भविष्ये टैब्लेट्-लैपटॉप्-इत्येतयोः अपि एतादृशाः आक्रमणाः भविष्यन्ति वा इति।
किं मोबाईलफोनेषु सुरक्षाजोखिमाः सन्ति ?
एषा घटना बहिः आगता एव तया नेटिजन्स् मध्ये उष्णचर्चा आरब्धा । किन्तु आधुनिकसमाजस्य अन्तर्जालस्य व्यसनं कस्य न अभवत् ? केचन नेटिजनाः हस्तेषु लघु "इष्टका" अवलोक्य पृष्ठे शीतलस्वेदः उद्भूतः इति अनुभवन्ति स्म:स्पष्टतया अहं मम दैनन्दिनजीवने सर्वाधिकं "अन्तर्निहितः" "अपरिचितः" अस्मि किम् एतत् लघु इलेक्ट्रॉनिकयन्त्रम् अपि एकस्मिन् दिने मां पृष्ठभागे "छूरा" करिष्यति?
यदि पेजर् दूरतः विस्फोटं कर्तुं शक्नुवन्ति तर्हि सेलफोनाः अद्यापि सुरक्षिताः सन्ति वा? किं संचारः अद्यापि सुरक्षितः अस्ति ? एतत् एव नेटिजनानाम् वर्तमानचिन्तानां केन्द्रम् अस्ति।
dai hui, एकः "टेक् दिग्गजः" यः बहुवर्षेभ्यः संचार-उद्योगे अस्ति, तस्य मतं यत् "वर्तमान-पेजिंग-प्रौद्योगिकीम् अवगन्तुं पारम्परिक-एकदिशा-पेजिंग्-विचारानाम् उपयोगं न कुर्वन्तु। आधुनिक-प्रौद्योगिकी द्विपक्षीय-डिजिटल-एन्क्रिप्टेड्-गोपनीयं च सहजतया प्राप्तुं शक्नोति transmission, as well as complex encryption processing." , अपि च अन्तर्निर्मितपाठनिवेशप्रक्रियाकरणस्य, प्रदर्शनस्य, स्थितिनिर्धारणकार्यस्य च आवश्यकता।”
दाई हुई इत्यनेन उक्तं यत् अस्माकं मोबाईल-फोनेषु यथासम्भवं दुर्घटनाभ्यः परिहाराय सुरक्षा-तर्कस्य श्रृङ्खला भविष्यति यत् वर्चुअल्-सोल्डरिंग् इत्यादीनां सम्भाव्य-सोल्डर-सन्धि-विफलतायाः परिहाराय निर्माणकाले सख्त-स्वचालित-दृश्य-निरीक्षणं (aoi)-निरीक्षणं अपि पारयिष्यति यथा उच्चतापमानं परिहरति)।
अन्यस्य प्रमुखस्य मोबाईलफोननिर्मातृसंस्थायाः तकनीकीनिदेशकः पत्रकारैः उक्तवान् यत्,मोबाईलफोनस्तरस्य अपि एतादृशी समस्या भवितुं असम्भाव्यम्।"4g तथा 5g मोबाईलफोनेषु संचारस्तरात्, ऑपरेटिंग् सिस्टम् स्तरात्, एप्लिकेशनस्तरात्, बैटरीप्रबन्धनस्तरात् च बहुधा गोपनीयतासुरक्षारणनीतयः सन्ति। तदतिरिक्तं बैटरीप्रबन्धनस्तरस्य, यदि फ़ोनः उष्णः अस्ति, तर्हि कृते यथा, यदि ८० डिग्री अधिकं भवति तर्हि कठिनतया निरुद्धं भविष्यति।"
अन्तिमविश्लेषणे, यत् दूरनियन्त्रणपद्धतिः पेजर्-इत्यत्र कार्यान्वितुं शक्यते, तस्याः कृते मोबाईल-फोनेषु उच्चस्तरीय-तकनीकी-समर्थनस्य आवश्यकता वर्तते, सामान्यजनाः इति नाम्ना, दूरनियन्त्रणेन अस्माकं इलेक्ट्रॉनिक-यन्त्राणां विस्फोटस्य विषये बहु चिन्ता न कर्तव्या |. किन्तु तत् केवलं कोऽपि कर्तुं न शक्नोति अस्माकं उपकरणं सुरक्षितम् अस्ति!
प्रतिवेदन/प्रतिक्रिया