समाचारं

जनपरीक्षायाः बालिकानां मार्गः : आवेदनस्य आवश्यकतानां तालान् उद्घाटनं, तत्परतारणनीतयः च

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महिला अभ्यर्थीनां सिविलसेवापरीक्षां दातुं आवश्यकताः शर्ताः च मूलतः पुरुषाभ्यर्थीनां समानाः सन्ति, परन्तु ते विशिष्टपदस्य क्षेत्रस्य च आधारेण भिन्नाः भवितुम् अर्हन्ति एतानि आवश्यकतानि, शर्ताः च दर्शयन् विशिष्टानि उदाहरणानि सन्ति इति विस्तृतं वर्णनं निम्नलिखितम् अस्ति ।

1. मूलभूताः शर्ताः

  1. राष्ट्रीयता आयुः च: अभ्यर्थीनां चीनगणराज्यस्य राष्ट्रियता भवितुमर्हति। सामान्यतया १८ वर्षाणाम् उपरि ३५ वर्षाणाम् अधः च आयुः आवश्यकता भवति । ताजानां स्नातकोत्तर-डॉक्टरेट्-छात्राणां (अनियोजितानां) कृते आयुः ४० वर्षाणाम् अधः यावत् शिथिलं कर्तुं शक्यते । यथा, यदि २०२४ तमे वर्षे स्नातकोत्तरपदवीं प्राप्तवान् स्नातकः छात्रः जिओ ली सिविलसेवायां आवेदनं कर्तुं निश्चयति तर्हि तस्य आयुःसीमा ४० वर्षाणाम् अधः यावत् शिथिलं कर्तुं शक्यते
  2. राजनैतिक गुण: अभ्यर्थिनः चीनगणराज्यस्य संविधानस्य समर्थनं कुर्वन्ति, चीनस्य साम्यवादीदलस्य नेतृत्वस्य समर्थनं कुर्वन्ति, उत्तमं राजनैतिकगुणवत्ता नैतिकचरित्रं च भवितुमर्हन्ति, अवैध-अनुशासनात्मक-उल्लङ्घनस्य अभिलेखाः अपि न सन्ति।
  3. शैक्षणिक योग्यता एवं उपाधि: अभ्यर्थीनां महाविद्यालयस्य उपाधिः वा ततः अधिकः भवितुम् आवश्यकः भवति, केषुचित् पदेषु स्नातकपदवीं वा ततः परं वा आवश्यकं भवितुम् अर्हति, तेषां तत्सम्बद्धं उपाधिप्रमाणपत्रं प्राप्तुं आवश्यकम्। यथा, प्रान्तीय-एजेन्सी-मध्ये सचिवीय-पदस्य आवेदनाय स्नातक-उपाधिः अथवा ततः अधिकः, तथैव सम्बन्धित-प्रमुख-विषये उपाधि-प्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति

2. शारीरिकदशा

  • अभ्यर्थीनां शारीरिकदशा भवितुमर्हति यत् ते सामान्यतया स्वकर्तव्यं निर्वहन्ति तथा च राष्ट्रियसिविलसेवकशारीरिकपरीक्षामानकान् पूरयन्ति। यद्यपि अधिकांशपदेषु लिङ्गस्य विषये विशेषप्रतिबन्धाः नास्ति तथापि कतिपयेषु पदस्थानेषु यथा पुलिस, अग्निशामककार्यं च कार्यस्य प्रकृतेः कारणात् कतिपयानि शारीरिकाणि आवश्यकतानि भवितुम् अर्हन्ति बालिकाः पदस्य विशिष्टानि आवश्यकतानि अवगत्य आवेदनात् पूर्वं पूर्वमेव सज्जतां कर्तुं प्रवृत्ताः भवेयुः।