समाचारं

यात्रायां जनाः २ घण्टायाः विमानयानस्य स्थाने ५ घण्टानां उच्चगतिरेलयानं किमर्थं रोचन्ते ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवन्तः कदापि चिन्तितवन्तः यत् यात्रायां उच्चवेगयुक्तं रेलयानं वा विमानं वा चिनुत इति? यद्यपि विमानस्य समयः अल्पः इव भासते तथापि अधिकाधिकाः जनाः २ घण्टायाः उड्डयनस्य स्थाने ५ घण्टायाः उच्चगतिरेलयानं किमर्थं रोचन्ते? एषा समस्या अनेकेषां कार्यकर्तारं व्याकुलं कृतवती अद्य वयं एतस्य रहस्यस्य समाधानं कर्तुं गच्छामः।

प्रथमं आरामस्य विषये वदामः । प्रतीक्षार्थं विमानस्थानकं पूर्वं आगन्तुं आवश्यकतां विचार्य अपि विमाने सेवाः अद्यापि उच्चगतिरेलयानस्य सेवाभ्यः किञ्चित् अधिकं उन्नताः दृश्यन्ते समस्या अस्ति यत् विमानस्थानकानि सामान्यतया उपनगरेषु स्थितानि सन्ति, नगरात् विमानस्थानकं प्राप्तुं समयः अतीव दीर्घः भवति - भवद्भिः बसयानं गृहीत्वा, पङ्क्तिं कृत्वा, सुरक्षापरीक्षां च गन्तव्यं, सर्वं एकस्मिन् एव कदाचित् एषा प्रक्रिया एव सहस्रशः माइलपर्यन्तं दीर्घयात्रायाः समापनम् इव अनुभूयते ।

तदपेक्षया प्रायः नगरक्षेत्रेषु उच्चगतिरेलस्थानकानि सन्ति, एकवारं बहिः गत्वा तत्र प्रवेशः अतीव सुलभः भवति । कुलसमयस्य दृष्ट्या विमानस्य उच्चवेगस्य च रेलयानस्य कृते आवश्यकः समयः प्रायः समानः एव भवति । अपि च, पङ्क्तिस्थापनस्य, प्रतीक्षायाः च दुःखं रक्षति । तत् उक्तं, किञ्चित् धनं व्यययित्वा भवतः मनःशान्तिः, शून्यचिन्ता च क्रीणाति।