समाचारं

हड़तालानां कारणेन वित्तं कठिनं भवति, बोइङ्ग्-कम्पनीयाः श्वेत-कालर-कर्मचारिणां दशसहस्राणि "बलात् अवकाशानि" अनुभवन्ति ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बोइङ्ग्-सङ्घस्य मुख्यकार्यकारी केली ऑर्टबर्ग् इत्यनेन बुधवासरे कर्मचारिभ्यः घोषितं यत् गतशुक्रवासरे प्रायः ३०,००० यान्त्रिकाणां हड़तालं कृत्वा ७३७ मैक्स इत्यादीनां विमानानाम् उत्पादनं स्थगितम् अभवत् ततः परं नगदस्य रक्षणार्थं कम्पनी सहस्राणि श्रमिकान् परित्यक्तुं निश्चयं कृतवती।श्वेतकालरकर्मचारिणः, यथा अमेरिकीकार्यकारी, प्रबन्धकाः, अन्ये कर्मचारी च"कार्यस्य अस्थायी निलम्बनम्"।(furlough), २.अवकाशस्य दशसहस्राणि बोइङ्ग्-कर्मचारिणः प्रभाविताः भवितुम् अर्हन्ति, यावत् हड़तालस्य समाधानं न भवति तावत् यावत् स्थास्यति।

ओर्टबर्ग् इत्यनेन उक्तं यत्,हड़तालस्य समये कर्मचारिणः प्रत्येकं चतुर्सप्ताहेषु एकसप्ताहं अवकाशं गृह्णन्ति, सः अन्ये च बोइङ्ग्-नेतृभिः सह "प्रहारस्य अवधिपर्यन्तं तदनुरूपं वेतन-कटाहं करिष्यन्ति" यावत् प्रहारस्य समाप्तिः न भवति । अमेरिकादेशे बोइङ्ग् इत्यस्य प्रायः १५०,००० कर्मचारीः सन्ति । फरलो-द्वारा के कर्मचारीः प्रभाविताः इति सम्यक् अस्पष्टम् अस्ति। ओर्टबर्ग् इत्यनेन कर्मचारिभ्यः ज्ञापनपत्रे व्याख्यातं यत् -

“प्रशान्तवायव्ये अनेकेषु महत्त्वपूर्णेषु परियोजनासु उत्पादनं स्थगितम् अस्ति,अस्माकं व्यवसायः महत्त्वपूर्णानां आव्हानानां सम्मुखीभवति तथा च अस्माभिः नगदस्य संरक्षणार्थं कठिनपदानि स्वीकुर्वीत तथा च बोइङ्ग् सफलतया पुनः प्राप्तुं शक्नोति इति सुनिश्चितं कर्तव्यम्. यद्यपि एषः कठिनः निर्णयः सर्वान् प्रभावितं करोति तथापि अस्माकं दीर्घकालीनभविष्यस्य रक्षणं, अस्य अत्यन्तं कठिनस्य समयस्य पारगमने अस्मान् साहाय्यं कर्तुं च अस्ति । वयं पारदर्शकरूपेण संवादं करिष्यामः, एतस्य कठिनतायाः न्यूनीकरणाय यत्किमपि कर्तुं शक्नुमः तत् सर्वं करिष्यामः । " " .

“प्रशान्तवायव्ये अनेकेषु महत्त्वपूर्णेषु परियोजनासु उत्पादनं स्थगितम् अस्ति,अस्माकं व्यवसायः महत्त्वपूर्णानां आव्हानानां सम्मुखीभवति तथा च अस्माभिः नगदस्य संरक्षणार्थं कठिनपदानि स्वीकुर्वीत तथा च बोइङ्ग् सफलतया पुनः प्राप्तुं शक्नोति इति सुनिश्चितं कर्तव्यम्. यद्यपि एषः कठिनः निर्णयः सर्वान् प्रभावितं करोति तथापि अस्माकं दीर्घकालीनभविष्यस्य रक्षणं, अस्य अत्यन्तं कठिनस्य समयस्य पारगमने अस्मान् साहाय्यं कर्तुं च अस्ति । वयं पारदर्शकरूपेण संवादं करिष्यामः, एतस्य कठिनतायाः न्यूनीकरणाय यत्किमपि कर्तुं शक्नुमः तत् सर्वं करिष्यामः । " " .