समाचारं

संयुक्तराष्ट्रसङ्घस्य महासभा इजरायल्-देशं १२ मासेभ्यः अन्तः प्यालेस्टाइन-देशस्य अवैध-कब्जायाः समाप्तिम् आह्वयति इति प्रस्तावम् पारयति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के स्थानीयसमये प्यालेस्टिनी-इजरायल-विषये चर्चां कर्तुं १० तमे आपत्कालीन-विशेष-सत्रे संयुक्तराष्ट्रसङ्घस्य महासभायाः मतदानं कृत्वा कब्जाकृतेषु प्यालेस्टिनी-प्रदेशेषु इजरायल्-विषये सल्लाहकार-मतस्य विषये प्रस्तावस्य मसौदां स्वीकृत्य इजरायल्-देशः सल्लाहकारपत्रं निर्गन्तुं आवश्यकम् आसीत् संकल्पस्य स्वीकृतेः १२ मासानां अन्तः रायः कब्जितेषु प्यालेस्टिनीप्रदेशेषु तस्य अवैधरूपेण उपस्थितिः समाप्तः।

मतदानं १२४ जनाः पक्षे, १४ जनाः अमेरिका-इजरायल-देशयोः विरुद्धं, ४३ जनाः मतदानं न कृतवन्तः । चीनदेशः पक्षे मतदानं कृतवान् ।

संयुक्तराष्ट्रसङ्घस्य पर्यवेक्षकरूपेण संयुक्तराष्ट्रसङ्घस्य महासभायां प्रथमवारं प्यालेस्टाइनराज्येन प्रस्तावस्य मसौदा प्रस्तावितः। अस्मिन् वर्षे मेमासे संयुक्तराष्ट्रसङ्घस्य महासभायाः सत्रे सदस्यराज्यैः उच्चमतेन प्रस्तावः पारितः, यत्र प्यालेस्टाइनराज्यं प्रस्तावान् संशोधनं च प्रस्तावयितुं पर्यवेक्षकरूपेण परिचययितुं च अधिकारः प्रदत्तः।

अयं संकल्पः पश्चिमतटस्य कब्जित-प्यालेस्टिनी-क्षेत्रे केन्द्रितः अस्ति, तस्य पूर्ण-मसौदे "पूर्व-जेरुसलेम-सहित-कब्जित-प्यालेस्टिनी-क्षेत्रे इजरायलस्य नीतयः व्यवहाराश्च, कब्जित-प्यालेस्टिनी-क्षेत्रे इजरायलस्य निरन्तर-उपस्थितेः अवैधतायाः विषये च अन्तर्राष्ट्रीयन्यायालयः" इति उच्यते ." "कानूनीपरिणामानां विषये सल्लाहकारमतम्"।

अन्तर्राष्ट्रीयन्यायालयेन अस्मिन् वर्षे जुलैमासस्य १९ दिनाङ्के सल्लाहकारमतं जारीकृतम् यत् कब्जाकृते प्यालेस्टिनीक्षेत्रे इजरायलस्य निरन्तरं उपस्थितिः अवैधः अस्ति तथा च इजरायलस्य दायित्वं वर्तते यत् यथाशीघ्रं तस्मिन् क्षेत्रे स्वस्य अवैधं उपस्थितिः समाप्तुं, तत्क्षणमेव सर्वाणि नवीनं विरमतु निपटानक्रियाकलापाः, तथा च सर्वे आवासिनो कब्जितप्यालेस्टिनीक्षेत्रात् निवृत्ताः भवन्ति तथा च क्षेत्रे सर्वेषां प्रासंगिकानां प्राकृतिकानाम् अथवा कानूनीव्यक्तिनां कृते क्षतिपूर्तिं कर्तुं बाध्यन्ते। (सीसीटीवी संवाददाता जू डेझी तथा काओ जियान्)