समाचारं

इजरायलस्य विचित्रस्य आक्रमणस्य उद्देश्यं लेबनानदेशं आघातं कर्तुं वर्तते

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता बाई बो

लेबनानदेशस्य जनस्वास्थ्यमन्त्री फिरास अब्याद् इत्यनेन उक्तं यत् १७ दिनाङ्के अपराह्णे पेजरविस्फोटेन ४००० तः अधिकाः घातिताः ११ जनाः च मृताः। आहतानाम् मध्ये लेबनानदेशे ईरानीराजदूतः अपि लघुक्षतिः अभवत् ।

प्रकाशितस्य भिडियोतः न्याय्यं चेत् विस्फोटः अतीव शक्तिशाली नास्ति तथा च प्रायः केवलं विमानस्य स्वामी एव घातयति । परन्तु एतादृशः बृहत्-प्रमाणेन बम-प्रहारः हिज्बुल-सङ्घस्य, अनेकेषां लेबनान-देशस्य जनानां च उपरि महत् मनोवैज्ञानिकं प्रभावं कर्तुं पर्याप्तम् अस्ति । यथा हिज्बुल-सङ्घस्य एकः अधिकारी अवदत्, आक्रमणं व्यक्तिं न अपितु लेबनान-देशस्य "समग्रं देशं" लक्ष्यं कृतवान् ।

हिजबुलः सुरक्षायै पेजर्-समूहस्य उपयोगं करोति

हिजबुल-सङ्घस्य वरिष्ठसैन्यसेनापतिः शुकुर्-इत्यस्य मृत्योः अनन्तरं जुलै-मासस्य ३० दिनाङ्के इजरायल्-देशस्य वायु-आक्रमणेन लेबनान-देशस्य स्थितिः सहसा तनावपूर्णा अभवत् परन्तु मौनकालस्य अनन्तरं १७ सेप्टेम्बर् दिनाङ्के अप्रत्याशितरूपेण अकस्मात् तनावः वर्धितः । लेबनानस्य हिजबुल-वक्तव्ये उक्तं यत् सम्पूर्णे लेबनान-देशे यत् पेजर-बम-विस्फोटः अभवत् तस्य उत्तरदायी इजरायल्-देशः अस्ति, इजरायल्-देशस्य "न्यायपूर्वकं दण्डः" भविष्यति इति च सूचितम्

"विविधपक्षेभ्यः पूर्वप्रकरणानाञ्च वर्तमानप्रतिवेदनानुसारं मध्यपूर्वे आक्रमणस्य एतत् रूपं, यथा हिजबुल इत्यादिषु इजरायलविरोधीसैनिकेषु आक्रमणं कर्तुं केषाञ्चन उपकरणानां हेरफेरः, सामान्यतया इजरायलेन कृतः इति मन्यते। अहं मन्ये अस्मिन् समये तत्र इजरायल्-देशे घटनां दर्शयितुं कोऽपि समस्या नास्ति" इति चीन-समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः मध्यपूर्व-संस्थायाः उपनिदेशकः किन् तियानः अवदत् ।

यस्मिन् युगे सूचनासञ्चारयोः अत्यन्तं विकासः अस्ति, तस्मिन् युगे हिजबुल-सङ्घः अद्यापि किमर्थं पेजर्-इत्यस्य व्यापकरूपेण उपयोगं करोति, यत् पुरातनं संचारयन्त्रम् अस्ति ? सैन्यविशेषज्ञः सोङ्ग झोङ्गपिङ्ग् इत्यनेन उक्तं यत् पेजर् एकदिशायाः संचारप्रणालीः सन्ति, ते बहिः जगति संकेतान् प्रेषयितुं न शक्नुवन्ति इति मोबाईलफोनापेक्षया पेजर् इत्यस्य उपयोगेन स्थानं ज्ञातुं बहु कठिनम् अस्ति। सुरक्षाकारणात् इजरायलसैन्येन लक्ष्यं लक्ष्यं च न भवतु इति हिजबुल-सङ्घः पारम्परिक-पेजर-सङ्घटनं एकीकृतसञ्चारसाधनरूपेण चयनं कृतवान् ।

हिजबुल-सङ्घस्य वरिष्ठाः सदस्याः बहुवर्षेभ्यः पेजर्-इत्यस्य उपयोगं कुर्वन्ति, गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के जापान-इजरायल-योः मध्ये संघर्षस्य आरम्भात् ते सामान्याः अभवन् हिज्बुल-नेता नस्रुल्लाहः तस्मिन् समये स्वसदस्यान् स्मारयति स्म यत् इजरायल-गुप्तचर-सूचना मोबाईल-फोन-जालपुटेषु प्रविष्टा अस्ति इति ।

इजरायल-देशः इजरायल-विरोधी-सैनिकानाम् उपरि आक्रमणं कर्तुं विशेष-पद्धतीनां प्रयोगं कर्तुं अभ्यस्तः अस्ति । किन् तियानः उदाहरणं दत्तवान् यत् शुकुरः पूर्वं आक्रमणे मृतः आसीत् सः सम्भवतः एकस्य दूरभाषस्य उत्तरं दत्तवान् इति कारणेन आक्रमणस्थले प्रलोभितः अभवत् तथा च इजरायल्-देशेन लक्षितः अभवत् ।

लूपहोल् आपूर्तिशृङ्खलायां भवितुं शक्नोति

विभिन्नेषु स्थानेषु स्थिताः सहस्राणि पेजर्-इत्येतत् प्रायः युगपत् विस्फोटं कृतवन्तः । हिजबुलस्य लूपहोल्स् कुत्र प्रादुर्भूताः?

"इदं स्पष्टं यत् पेजरस्यैव छेदनं कृतम् अस्ति। अस्मिन् न केवलं विस्फोटकाः सन्ति, अपितु समयस्य फ्यूजः अपि अस्ति। विस्फोटः आवृत्तिसंकेतं प्रेषयित्वा, अथवा कस्यचित् सेटिंग् इत्यस्य तापमानं परिवर्त्य क्रियते।

किन् तियान इत्यनेन इदमपि दर्शितं यत् हिजबुल-विरुद्धे अस्मिन् बम-आक्रमणे कश्चन प्रत्यक्षतया पेजर-मध्ये पूर्वमेव विस्फोटकं स्थापितवान्, न तु हिजबुल-कर्मचारिभिः पूर्वमेव तस्य उपयोगं कृत्वा स्थापयित्वा लूपहोल् आपूर्तिशृङ्खलायां भवितव्यम्।

अस्याः घटनायाः अनन्तरं ताइवानदेशस्य गोल्डन् अपोलो इति कम्पनी हिज्बुल-सङ्घस्य प्रयुक्तानां पेजर्-सप्लायर-आपूर्तिकर्ता इति आरोपः आसीत् । परन्तु कम्पनीयाः प्रभारी व्यक्तिः प्रतिवदति स्म यत् हिजबुल-सङ्घस्य प्रयुक्ताः उत्पादाः तेषां न उत्पादिताः, अपितु यूरोपीय-एजेण्ट्-द्वारा उत्पादिताः "लेबल"-युक्ताः उत्पादाः सन्ति

सोङ्ग झोङ्गपिङ्ग् इत्यस्य मतं यत् आपूर्तिशृङ्खलायां पेजरसमस्यानां एकः सम्भावना अस्ति यत् हिजबुलस्य "आन्तरिकभूतः" अस्ति यः इजरायलस्य गुप्तचर-गुप्तसेवा (मोसाद्) इत्यनेन सह सहकार्यं करोति यत् निर्मातुः स्रोते पेजरस्य निरीक्षणं करोति तथा च अन्येषां लिङ्कानां निरीक्षणं करोति supply chain.किञ्चित् हेरफेरं कृतवान्।

यथा वर्तमानः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य चक्रः प्रायः एकवर्षपूर्वं प्रारभ्यते तथा इजरायलस्य विचित्रं कदमः सर्वेषां अपेक्षां गृहीतवान् इति वक्तुं शक्यते। किन् तियानस्य मतं आसीत् यत् पेजर्-इत्यनेन हिजबुल-कर्मचारिणां, तत्सम्बद्धानां च बहूनां संख्यायां कवरं कृतम् अस्ति, इजरायल्-इत्यनेन एतस्य उपयोगेन सम्पूर्णे लेबनान-समाजस्य आतङ्कः उत्पन्नः कर्तुं प्रयत्नः कृतः, इजरायल्-देशः अपि आक्रमणानां माध्यमेन हिजबुल-सम्बद्धानां कर्मचारिणां, लेबनान-देशे ईरानी-राजदूतस्य अपि उजागरं कर्तुम् इच्छति स्म आहतः अभवत् ।

अदृश्ययुद्धक्षेत्रसङ्घर्षस्य महत्त्वं पुष्टयति

हिजबुल-सङ्घः दूरसञ्चारसुरक्षायाः विषये अतीव चिन्तितः अस्ति । किन् तियानस्य मतं यत् अस्य पेजर-आक्रमणस्य अनन्तरं हिजबुल-सङ्घः सुरक्षां सुनिश्चित्य पेजर-प्रयोगं त्यक्त्वा सूचनां प्रसारयितुं मौखिकसञ्चारः अथवा नोट् इत्यादीनां आदिमपद्धतीनां उपयोगं कर्तुं शक्नोति अन्यत् संभावना अस्ति यत् इजरायल्-देशाय आक्रमणस्य अवसरं न दातुं अन्तर्जाल-आदि-सञ्चार-विधिषु अधिकानि उपयोगः करणीयः ।

हिजबुलः कथं प्रतिकारं करिष्यति इति विषये किन् तियानः दर्शितवान् यत् एतादृशस्य बृहत्प्रमाणस्य आक्रमणस्य सम्मुखे हिजबुलः निश्चितरूपेण निश्चितं प्रतिशोधं करिष्यति। परन्तु इजरायलस्य सदृशं सटीक-आक्रमणं विशेष-कार्यक्रमं वा कर्तुं तेषां क्षमता नास्ति, अतः इजरायल-आक्रमणैः परस्परं प्रतिकारं कर्तुं कठिनं भवति, इजरायल-विरुद्धं प्रतियुद्धाय ते केवलं पारम्परिक-उपायानां उपयोगं कर्तुं शक्नुवन्ति यतः पारम्परिकसैन्यक्षमतायाः दृष्ट्या इजरायल्-देशस्य तुलने अपि अस्य हानिः अस्ति, अतः हिजबुल-सङ्घः कठिनविकल्पानां सामनां करिष्यति ।

यद्यपि अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलर इत्यनेन उक्तं यत् अमेरिकादेशः "संलग्नः नास्ति" तथा च "पूर्वज्ञानं नास्ति", तथापि एकः अनाम अमेरिकी अधिकारी अवदत् यत् इजरायल् इत्यनेन "कार्यक्रमस्य समाप्तेः अनन्तरं" १७ दिनाङ्के अमेरिकादेशाय सूचना दत्ता परिस्थितिः।

"अमेरिकादेशः इजरायल्-देशेन हिजबुल-सङ्घस्य सह बृहत्-प्रमाणेन सैन्य-सङ्घर्षः न भवेत् इति अपेक्षते । इजरायल्-देशः हिज्बुल-सङ्घस्य मेरुदण्डस्य भृशं क्षतिं कर्तुं पेजर्-इत्यस्य उपयोगं कृतवान्, येन इजरायल्-लेबनान-योः मध्ये बृहत्-प्रमाणस्य सैन्य-सङ्घर्षस्य प्रारम्भे विलम्बः भवितुम् अर्हति झोङ्गपिङ्ग् इत्यनेन सूचितं यत् हिजबुल-सङ्घस्य इदानीं किमपि कर्तुं आवश्यकता वर्तते महत्त्वपूर्णं तत् अस्ति यत् घटनायाः कारणं ज्ञातुं "आन्तरिक-शैतानम्" अपि ज्ञातुं शक्यते, न तु इजरायल-विरुद्धं प्रतिकारं कर्तुं त्वरितम्। यदि आन्तरिकसमस्यानां समाधानं न भवति तर्हि इजरायल्-देशेन सह युद्धं कृत्वा अपि हिज्बुल-सङ्घः महतीनां आव्हानानां सामनां करिष्यति । पेजर-आक्रमणं दर्शयति यत् वर्तमानयुद्धानि, संघर्षाः च नित्यं परिवर्तनशीलाः व्यापकाः च अभवन् । अग्रयुद्धक्षेत्रे युद्धं महत्त्वपूर्णं भवति, परन्तु अदृश्ययुद्धक्षेत्रे युद्धं अपि अप्रत्याशितविशालप्रभावं आनेतुं शक्नोति ।