समाचारं

नेदरलैण्ड्-देशः यूरोपीयसङ्घस्य आप्रवासन-शरणार्थी-शरण-नियमात् निवृत्तः भवितुम् इच्छति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, द हेग्, सितम्बर् १८ (रिपोर्टरः वाङ्ग क्षियाङ्गजियाङ्ग) डच् शरणमन्त्री फेबरः १८ दिनाङ्के अवदत् यत् सा यूरोपीयआयोगाय पत्रं प्रेषितवती यत् औपचारिकरूपेण प्रस्तावः कृतः यत् नेदरलैण्ड् यूरोपीयसङ्घस्य आप्रवासात् "निर्गमं करिष्यति" इति तथा भविष्ये शरणार्थीशरणनियमाः।

फेबरः पत्रे अवदत् यत् वर्तमानस्य डच्-सर्वकारस्य उद्देश्यं "सार्वजनिक-आवास-स्वास्थ्य-शिक्षा-क्षेत्रे स्वस्य संवैधानिकदायित्वं निरन्तरं निर्वहितुं आप्रवासकानां संख्यां महत्त्वपूर्णतया न्यूनीकर्तुं" अस्ति एतत् सुनिश्चित्य डच्-सर्वकारः यूरोपीयसङ्घस्य आप्रवासनशरणार्थीशरणनियमेभ्यः बहिः गमिष्यति यदा यूरोपीयसङ्घः प्रासंगिकसन्धिषु संशोधनं करिष्यति।

फेबर इत्यनेन एतदपि बोधितं यत् यावत् यावत् अद्यापि अस्मात् नियमात् निवृत्तेः अधिकारः न प्राप्तः तावत् यावत् नेदरलैण्ड्देशः अद्यापि यूरोपीय-प्रवास-शरणार्थीनां विषये यूरोपीय-सम्मेलनस्य द्रुत-कार्यन्वयनं प्राथमिकताम् अददात्, यतः एतत् "यूरोपस्य आप्रवासन-नियन्त्रणस्य सुदृढीकरणस्य कुञ्जी अस्ति तथा च नेदरलैण्ड्देशे आप्रवासकानां प्रवाहं सीमितं कृत्वा।"

कथितं यत् यूरोपीय-आयोगस्य प्रवक्ता तस्मिन् दिने अवदत् यत् फेबरस्य पत्रं प्राप्तम्, परन्तु एतत् अपि बोधयति यत् यावत् प्रासंगिकाः यूरोपीयसङ्घस्य सन्धिषु परिवर्तनं न भवति तावत् यूरोपीयसङ्घस्य आप्रवासन-शरणार्थी-शरण-नियमाः अद्यापि नेदरलैण्ड्-देशस्य, प्रासंगिकानां च कृते बाध्यकाः भविष्यन्ति | सन्धिषु अल्पकालीनरूपेण कार्यान्वयनम् अपेक्षितं नास्ति परिवर्तनं भवति।

गत नवम्बरमासे डच्-संसदस्य प्रतिनिधिसभानिर्वाचने सुदूरदक्षिणपक्षीयः स्वतन्त्रतादलः सर्वाधिकं आसनानि प्राप्तवान्, प्रतिनिधिसभायाः बृहत्तमः दलः च अभवत् अस्मिन् वर्षे जुलै-मासस्य द्वितीये दिने लिबरल्-पक्षेण अन्यैः त्रयैः दलैः च निर्मितं चतुर्पक्षीयं गठबन्धनसर्वकारं शपथग्रहणं कृतम् । १३ सितम्बर् दिनाङ्के नूतनेन डच्-सर्वकारेण स्वनीतियोजना घोषिता, यस्मिन् आप्रवासनस्य, शरणार्थीनां च शरणनीतीनां कठिनीकरणस्य योजनाः सन्ति । (उपरि)