समाचारं

युक्रेनदेशेन सुरक्षा-रक्षा-बजट-व्ययस्य महती वृद्धिः भवति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कीव, सितम्बर १८ (रिपोर्टरः ली डोङ्ग्क्सु) युक्रेनदेशस्य वित्तमन्त्रालयस्य आधिकारिकजालस्थले १८ दिनाङ्के घोषितं यत् युक्रेनस्य वर्खोव्ना राडा (संसदः) तस्मिन् दिने बजटसंशोधनं पारितवान्, तत्र अतिरिक्तं ४९५.३ अरब रिव्निया ( १ अमेरिकी-डॉलर् ४१.४ hryvnia) इत्यस्य बराबरम् अस्ति ।

युक्रेनदेशस्य विधायकः यारोस्लाव झेलेज्न्याकः तस्मिन् दिने सामाजिकमाध्यमेषु प्रकाशितवान् यत् बजटपुनरीक्षणेन २९८ मताः प्राप्ताः, येन विधेयकं पारितं कर्तुं आवश्यकं न्यूनतमं २२६ मतं अतिक्रान्तम् अस्य अर्थः अस्ति यत् अस्मिन् वर्षे युक्रेनदेशः राष्ट्रियसुरक्षायां अधिकं व्ययः करिष्यति तथा च रक्षायाः कृते बजटव्ययः प्राप्स्यति ३.७३ खरब रिव्निया इति अभिलेखः उच्चतमः ।

युक्रेनदेशस्य रक्षामन्त्रालयेन १९ जुलै दिनाङ्के स्वस्य आधिकारिकजालस्थले बजटपुनरीक्षणस्य मसौदे निधिविनियोगस्य विवरणं घोषितम्। युक्रेनदेशस्य रक्षामन्त्रालयेन उक्तं यत् अतिरिक्तनिधिषु प्रायः ३७३.७ अरबं रिव्निया प्रत्यक्षतया रक्षामन्त्रालयाय आवंटितं भविष्यति, यस्मात् २६९.५ अरब रिव्निया सैन्यकर्मचारिभ्यः भत्ताप्रदानार्थं, विकलाङ्गसैन्यकर्मचारिभ्यः एकवारं आर्थिकसहायताप्रदानार्थं च उपयुज्यते। सैन्यसाधनानाम् क्रयणार्थं उन्नयनार्थं च ४७ अरबं रिव्निया-रूप्यकाणां उपयोगः भविष्यति, दुर्गानां सुदृढीकरणाय ४० अरब-रिवनिया-रूप्यकाणां उपयोगः भविष्यति, रसद-व्यवस्थायाः सुदृढीकरणाय ४.७ अरब-रिवनिया-रूप्यकाणां उपयोगः भविष्यति, तथा च ८.९ अरब-रिवनिया-रूप्यकाणां उपयोगः युक्रेन-देशस्य रक्षामन्त्रालयाय सम्बद्धं भविष्यति राष्ट्रियविशेषपरिवहनब्यूरो इति ।

अस्मिन् वर्षे एप्रिलमासे युक्रेनदेशस्य वित्तमन्त्रालयेन प्रकाशितस्य २०२३ तमस्य वर्षस्य राष्ट्रियबजटनिष्पादनप्रतिवेदनस्य अनुसारं २०२३ तमे वर्षे युक्रेनस्य राष्ट्रियसुरक्षारक्षाव्ययः २.६५ खरब रिव्निया भविष्यति, यत् सकलराष्ट्रीयउत्पादस्य ४०.५% भागं भवति (उपरि)