समाचारं

मिस्रस्य विदेशमन्त्री : मिस्रदेशः राफाहबन्दरस्य मूलसञ्चालननियमेषु परिवर्तनं न स्वीकुर्यात्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कैरो, १८ सितम्बर (रिपोर्टरः डोङ्ग ज़िउझू) मिस्रस्य विदेशकार्याणां आप्रवासनमन्त्री अब्देल् अट्टी इत्यनेन १८ दिनाङ्के पुनः उक्तं यत् इजिप्ट् राफाह-बन्दरस्य प्यालेस्टिनी-पक्षे परिचालननियमेषु किमपि परिवर्तनं न स्वीकुर्यात् यत् अक्टोबर्-मासात् पूर्वं कार्यान्वितम् आसीत् ७ गतवर्षे ।

अब्दुल् अट्टी तस्मिन् दिने कैरोनगरे आगन्तुकेन अमेरिकीविदेशसचिवेन ब्लिन्केन् इत्यनेन सह संयुक्तं पत्रकारसम्मेलनं कृतवान् । अब्दुल आती पत्रकारसम्मेलने अवदत् यत् मिस्रदेशः राफाह-पारस्य प्यालेस्टिनी-पक्षे "फिलाडेल्फिया-गलियारे" च किमपि सैन्यबलं नियोक्तुं न अस्वीकृतवान् ।

अब्दुल अट्टी, ब्लिङ्केन् च पत्रकारसम्मेलने बोधितवन्तौ यत् गाजापट्ट्यां युद्धविरामं प्राप्तुं क्षेत्रीयस्थिरतां सुनिश्चित्य सर्वोत्तमः साधनः अस्ति, अद्यापि युद्धविरामसम्झौतेन सह सम्बद्धाः केचन महत्त्वपूर्णाः अनवधानाः विषयाः सन्ति, एतेषां विषयाणां समाधानार्थं राजनैतिकइच्छा आवश्यकी अस्ति।

गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् ब्लिन्केन्-महोदयस्य मध्यपूर्वस्य दशम-यात्रा अस्ति । अस्य मासस्य आरम्भे अमेरिकादेशः अवदत् यत् गाजा-युद्धविरामसम्झौता ९०% पूर्णा अभवत्, परन्तु इजरायलस्य प्रधानमन्त्री नेतन्याहू पश्चात् एतत् वचनं अङ्गीकृतवान् यत् युद्धविरामसम्झौता "प्राप्तेः समीपे नास्ति" इति